Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
ज्ञाताधर्म कथासूत्र
आप प्रत्येकमष्टसंख्यका भवन्तीत्यर्थः । तथा-नन्दाः २३, भद्दा य' भद्राश्व २४, तलाः २५, नन्दादयो भवनशोभार्थं मङ्गलार्थं च स्वस्तिक विशेषाः प्रत्येकमष्टसंख्याका भवन्ति । तथा - 'झय' ध्वजः २६, 'वय' व्रजः = गोकुलं, दशसहस्ररेकं गोकुलं भवति २७, 'नाडाई' नाटकानि-नाटक साधनानि द्वात्रिंशत्मकाराणि २८, 'आसाय' अश्वाश्व २९, ध्वजादयोऽपि प्रत्येकमष्टसंख्यकाः ||३||
Acharya Shri Kailassagarsuri Gyanmandir
हत्थी जाणोजुग्गा उ, सीयाह तहसंदमाणी गिल्लीओ। थिल्लीय विडजाणा, रह गामा दान दासीओ || ४ ||
'हत्थी' हस्तिन: ३०, 'जाणा' यानानि शकटादीनि ३१, 'जुग्गाय' युग्मानि - यानविशेषाः 'तोमजाम' इति भाषायाम् ३२, 'सीया' शिविकाः ३३, 'तह' तथा 'संहमाणी' स्यन्दमानिकाः शिविका विशेषाः 'पालवी' इति प्रसिद्धाः ३४, 'गिल्लीओ' मिल्लय: =हस्तिन उपरि धार्यमाणा आस्तरणविशेषाः 'झल, अम्बावाडी' इत्यादयः प्रसिद्धाः ३५, तथा - 'थिल्लीय 'थिल्लयश्च = श्रश्वद्वय वाह्या यानविशेषाः 'वग्गी' इति प्रसिद्धाः ३६, 'विगडजागा' वितटयानानि= अनाकी पुत्तलिकायें, आठ की देवी की पुत्तलिकाएँ आठ धृतिदेवी की पुतलिकाएँ. आठ कीर्तिदेवी की पुत्तलिकाएँ, आठ बुद्धिदेवी की पुतलिकाएँ, आठ लक्षमा देवी की पुत्तलिकाएँ. उस मेघकुमार को दी । तथा भवन शोभा के निमित्त अथवा मंगल के निमित्त आठ आठ स्वस्तिक विशेष नंदा, भद्रा तलाये तथा आठ २ ध्वजागोकुल, नाटक एवं घोडा ये दिये । दश हजार गाये का १ एक गोकुल होता है तथा नाटक से ३२ बत्तीस प्रकार के नाटकों के साधन यहां ग्रहण किये गये हैं ।
हात्थि जाणा, जुग्गा इत्यादि
आठ हाथी, आठ शकट आदि, आठ आठ ताम जाम आठ आठ शिविका आठ आठ छोटी शिविका - पालखी-बग्गियां, आठ आठ विकटयान ऐसे यान कि जिन पर कोई आवरण नहीं होता है। आठ रथयुदोषक દેવીની પૂતળી, આ બુદ્ધિ દેવીની પૂતળીઓ, આઠ લક્ષ્મી દેવીની પૂતળીઓ મેઘકુને આપી. ભવન શાભા અથવા તેા મંગળ થવા માટે આઠ આઠ સ્વસ્તિક વિશેષ નંદા. ભદ્રા, તળાઈ તેમજ આઠે આઠ ધ્વની, ગોકુળ, નાટક અને ઘેાડા આધ્યા દશ હજાર ગાયાનું એક ગેાકુળ હાય છે તેમજ નાટક દ્વારા અહીં બત્રીસ જાતનાં નાકાના સાધના અહીં ગ્રહણ કરવામાં આવ્યાં છે—
हत्थी जाणा, जुग्गा इत्यादि ।
આઠે હાથી, આઠ શકટ વગેરે, આઠ આઠ તામજામ ( પાલીઆ ) આઠ આઠ શિખિકા, આર્ડ આઠ નાની શિખિકાઓ, બગીએ, આઠ આઠ વિકટયાન એવી ગાડીએ કે જેની ઉપર આવરણ હાતુ નથી. આ રથયુદ્ધમાં કામ લાગે
For Private and Personal Use Only