Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७
अनगारधर्मामृतवर्षिणीटीका अ. १ सू. २२ मेघकुमारपालनादिनिरूपणम् विजय वे जयंती पडागछताछत्तकलिए' वातोद्धतविजयवैजयन्तीपताका छत्राति छत्रकलितान्, वातोर्यैताः = पवन प्रेरिता या विजयमृचिका वैजयन्ती नाम्न्यः पनाकाः, छत्रातिच्छत्राणि च छत्रोपरि छत्राणिश्च तैःकलितान्-युक्तान्=तुङ्गान्= अत्युच्चान् 'गगणतलमभिलंघमाणसिहरे' गगतलमभिलङ्घयच्छिखरान, गगनतदम्=आकाशतलम् अभिलङ्घयन्तीव शिखराणि येषां ते तथा तान् गगचु म्बिनइत्यर्थः, 'जालंतररयण' जालान्तररत्नान् जालान्तरेषु गवाक्षाभ्यन्तरेषु खचितानि : रत्नानि येषु तान् अत्रार्षत्वाद् द्वितीया - बहुवचनलोपः, ''जरुम्मिलियन्त्र' पञ्जरोन्मीलितान् इव, प्रतिभासतः, प्रतिजाले प्रतिस्थलं खचितविविधरत्नचतुर्दिक्प्रसृतविचित्रकान्तिभिः प्रासादोपरि संलग्नरत्नपञ्जरप्रशोभमानानिवेत्यभिप्राय: । 'मणिकणगधूभियाए' मणिकनकस्तूपिकान् तत्रमणयः =चन्द्रकान्त सूर्यकान्तादयः कनकानि च स्तूपिकासु = उपवेशनस्थानेषु यत्र तान् 'स्तूपिका'' चबूतराः इति भाषायाम्, 'वियसियसयपत्तपुंडरीए' विकसितशतपत्र पुण्डथे कि मानों हँस रहे हैं। इन पर जो-वेल बुटियां बनाये गये थे वे पंच वर्णवाले रत्नों की विशेष रचना से अंकित थीं । (वाउद्वेय विजय वेजयंती पडागछत्ता इच्छतक लिए) इनके ऊपर विजय सूचक वैजयंती नाम की जो पताकाएँ ध्वजा लगाई गई थीं- वे वायु से फहरा रही थीं- तथा इन पर जो छत्र लगे हुए थे वे बेत के ऊपर तने हुए लगे थे (तुंगे) ये सब ही महलबहुत ही ऊँचे थे । ( गगणतलमभिलंघमाणसिहरे) इनकी जो शिखरे थीं वे इतनी अधिक उन्नतथीं कि आकाश कि आकाश तल को भी मानो उल्लंघन करती थीं । ( जालंतररयण पंजरुम्मिलियव्वमाणिकणगथुभियाए) इन की खिडकियों में रत्न खचित किये गये थे। इनमें के चबूतरे चंन्द्रकान्त आदि मणियों के सुवर्ण के बने हुए थे। (वियसयपत्त पुंडरीयाए) कमल नीलादि मणियों के तथा पुडरीक श्वेत कमलरथनाथी अस्ति डुतां. (वाउयविजयवेजयंती पडागच्छत्ताइच्छत्तकलिए) આ મહેલા ઉપર વિજય સૂચક વૈજયન્તી નામની પતાકાઓ હતી તે પવનથી લહેરાઇ રહી હતી. તેમજ એમના ઉપર જે છત્રો હતાં તે પણ વેત્રના ઉપર તાણેલાં હતાં. (तुंगे) या मधा महेलो भूम अंया हुता. ( गगणतलमभिलंध माणसिहरे) આ મહેલાના શિખરે એટલા બધા ઊંચા હતા કે જાણે આકાશતલનું પણુ ઉલ્લંઘન उरतात. जालं तररयणपंज रुम्मिलियन्वमणिकणगधूभियाए) આના ઝરુખાઓમાં રત્નો જડેલાં હતાં, અને ચાતરા ચંદ્રકાંત વગેરે મણિએ તેમજ સાનાના जनेला हता. (त्रियसियपत्तपुंडरीयाए) નીલ વગેરે મણિઓના કમળા અને
For Private and Personal Use Only