Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
জানাঘমকাথাও स्तन धर्षगांभीर्यादिवानितिगम्यते, अपि शब्दो निश्चयार्थकः, अलौकिक गुणगण संपन्न आमीदितिभावः। ततःखलु तस्य मेघकुमारस्य मातापितरौ मेवकुमारं द्वासप्तति कलापंडितं यावत् विकाल चारिणं जातं पश्यतः, दृष्ट्वा 'अट्ठ अष्ट-अष्टसंङ्ख्यकान् पीसायवडिसए' अष्टप्रासादावतंसकान् प्रसादेषु अवतंसकाः प्रासांदावतंसकामासादश्रेष्ठाःतान् ‘कारेंति-मातापितरौ कारयतः, कीदृशान् कारयतः इत्याकाङ्क्षायामाह-'अब्भुग्गय' इत्यादि । 'अब्भुगयमुसिय' अभ्युद्गतोच्छ्रितान् अतिशयोचान् इत्यर्थः, अत्र द्वितीयाबहु. वचनलोपः आपत्वात्, 'पहसिए, विव' प्रहसितान् इष, प्रकृष्टहासयुक्तानिव श्वेतमभया हसत इवेत्यर्थः। 'मणिकण गरयणभत्तिचित्ते' मणिकनकरत्नभक्तिचि. त्रानपञ्चवर्णरत्नानां भक्तिभिः विच्छित्तिविशेषैः चित्राणि यत्र तान् 'वाउट्य मर्दन करने में शत्ति संपन्न हो चुका, सकल भोगों को भोगने की शक्ति जब इसमें पूर्णरूप से प्रकट हो चुकी, महो पराक्रमशाली जब यह बन गया,
और जब यह विकालचारी असमय में भी-रात्री में भी जब वह निर्भय होर विचरण करने लग गया-धैर्य गांभीर्य आदि तथा और भी अनेक अलौकिक गुण जब इसमें अच्छी तरह आ चुके-(तएणं) तय (तस्स मेहकुमारस्स) उस मेघकुमार के (अम्मापियरो) माता पिताने (मेहं कुमार बापत्तरिकलापंडि जाब वियालचारिं जायं पासंति) मेघकुमार ७२ कलाओं में निष्णात आदि विकालचारि बन चुका है सा देखातो (पासित्ता) देवकर (अट्ठ पासायवडिंसए कारेंति) उन्होंने आठ बडे२ श्रेष्ठ मासाद बनवाये। (अन्भुग्गयमूसिय पहसिए विव मणिकणगरयणभत्तिचित्ते) ये बहुत अरे थे। इनकी आभा श्वेत थी इसलिये ये देखने पर ऐसे प्रतीत होते ગ, બધા ભેગો ને ભોગવવાની શકિત જ્યારે સંપૂર્ણ કળાએ તેનામાં ખીલી ઉઠી, જ્યારે તે મહા પરાકી થઈ ગયું અને જ્યારે તે વિકલચારી એટલે કે અસમયમાં રાત્રિમાં પણ નિર્ભય થઈને વિચરણ કરવા લાગ્ય, ધર્ય, ગાંભીર્ય વગેરે તેમજ oilon ५ ५॥ अहमुत गुणे न्यारे तेनामा सारी मावी गया ( त एणं ) त्या२६ (तम्स मेहकुमारस्स) भेधभारना (यम्मा पियरो) मातापिता (मेह कुमारं बापत्तरिकलापंडियं जाव वियाल चारि जायं पासंति) मेघाभारने मांत२ ४७मामा निष्णात अने विजास्यारी मनेो न्यो त (पासित्ता) ने (अपासायवडिसए कारेंति) तेमाणे 48 भाटा मोटाश्रेष्ठ भांडस मनावाव्या. (अ०भुग्गयमूसिय पहसिए विव मणि कणगरयणभचिचिरो) l भयो भूम ઊંચા હતા. આ મહેલની આભા સફેદ હતી. જાણે કે હસી જ રહ્યા છે. એમના ઉપર જે ભીંત ચિત્રો બનાવવામાં આવ્યાં હતાં તે પાંચ રંગના રત્નની સવિશેષ
For Private and Personal Use Only