Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२६६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञात धर्म कथास
देशमापनिबद्ध कवित्वविज्ञानम्२५, 'गीश्यं, गीतिका पूर्वार्धसदृशोत्तरार्धलक्षणरूपां गाथामे २६, 'सिलोयं श्लोकम् = अनुष्टुवादे लक्षणम्२७, 'हिरण्णजुत्तिं ' हिरण्ययुकि= रजत निर्माणविधि म्८, 'सुन्नजुति सुवर्णयुक्ति=सुवर्णनिर्माणो पायम्२९, 'चुम्नजुर्ति' चूर्णयुक्ति, चूर्ण= काष्ठादि सुगन्धिद्रव्यं चूर्णीकृतं तत्र तत्तदुचितद्रव्यसंयोजनम् । अत्र औपपातिकसूत्रोक्तस्य 'गंधजुत्ति' इत्यस्य समा वेश: ३०, ' तरुणीपडिक मं' तरुणी परिकर्म= युवतीरूपादिपरिवर्धनविधिम् ३१, 'इस्थिलक्खणं' स्त्रीलक्षणं=सामुद्रिकशास्त्रोक्त खीलक्षणविज्ञानम्३२, 'पुरिसल क्खणं' पुरुषलक्षणं उत्तममध्यमादि पुरुषाणां सामुद्रिकशास्त्रानुसारलक्षणविज्ञा नम्३३, 'हयलक्खणं' हयलक्षणं = दीर्घग्रीवादितुरगलक्षणम् 'हयलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'आससिक्खं' इत्यस्य समावेश: ३४, 'गयलक्खणं' गजलक्ष णम् = दीर्घत्वपरिणाहादिलक्षणम्, 'गयलक्खणं' इत्यत्र समवायाङ्गीक्तस्य 'हस्थिfuri' इत्यस्य समावेश: ३५, 'गोलक्खणं' गोलक्षणं = मूषिका नेत्रो बलीवर्दो न भाषा में निबद्ध हुई आर्या को ही कलिङ्ग आदि भाषा में रचने रूप ब fare का बोध होना २५, गीतिका-पूर्वार्ध के सदृश उत्तरार्ध लक्षणरू गाथा का निर्माण करना २६, श्लोक - अनुष्टुप आदि छंदो का बनाना २७, हिरण्ययुक्ति, चांदी बनाने की विधि का जानना २८, सुवर्णयुक्ति-मोना बनाने की रीती का जानना २९, चूर्णयुक्ति सुगंधित काष्ठ आदि का चूर्ण बनाकर उस तत् तत् उचित द्रव्य को मिलाने की विधि जानना ३०, तरुगी परिकर्म-युवता स्त्रियों के रूपादिक बढाने की विधिका जानका३१, स्त्रीरक्षण- स्त्रियों के सामुद्रिक शास्त्र प्रतिपादित लक्षणों का ज्ञान होना ३२, पुरुषलक्षण - सामुद्रिक शास्त्रानुसार उत्तम मध्यम आदि प्रथों के लक्षणों का जानना३३. हगलक्षण- घोडा के दीर्घ ग्रीवा आणि जानना ३४, गजलक्षण - हाथी के दीर्घत्वादिलक्षणों का जानना ३५, બીજી ભાષામાં રચિત આર્યા'ને જ કલિંગ દેશ વગેરેની ભાષાઓમાં રચવા જેવા मुक्त्वि शोध थव। (२५), गीतिअ, पूर्वार्धनी प्रेम उत्तरार्ध वक्षाय गाथा रथवी, (२९), सो- अनुष्टुप वगेरे छन् रथना :वी, (२७), हिरएय भुक्तियांही બનાવવાની વિધિ જાણવી (૨૯), સુવર્ણ મુક્તિ સુવાસિત ક્રાš વગેરેના ભૂકા બનાવીને તેમાં જુદા જુદા પદાર્થોના મિશ્રણની રીત જાણવી (૩૦), તરુણી પરિક જાન સ્ત્રીઓના રૂપ સૌંને વૃદ્ધિ પમાડવાની કળા જાણવી (૩૧), શ્રી લક્ષણ- સ્ત્રીઓના સામુદ્રિક શાસ્ત્રમાં કહેલાં લક્ષણાનુ જ્ઞાન થવું. (૩ર), પુરૂષ લક્ષણ-સામુદ્રિક શાસ્ત્ર રાજબ ઉત્તમ મધ્યમ વગેરે પુરુષોના લક્ષણા જાણવાં (૩૩) હય લક્ષણ-ઘેાડાની લાંબી એક વગેરેના દીર્ઘત્વ વગેરે લક્ષણા જાણવાં (૩૪) ગજલક્ષણ હાથી ૧ ગેરેના દીધત્વ વગેરે
For Private and Personal Use Only