Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६२
ज्ञाताधर्म कथाङ्गसूत्रे
महर्द्धिमत्कार समुदयेन=महत्या ऋद्धया यः सत्काराणां समुदयस्तेन, जनानां नानाविधसत्कारैरित्यर्थः, 'करिसु' कुरूत । ततः खलु तं मेघकुमारं मातापितरौ 'साइरेगासजावरांचेव' सातिरेकाऽष्टवर्षजातकं चैत्र - सातिरेकाणि= किंचि दधिकसहितानि अष्टवर्षाणि जातानि यस्य तं गर्भकालमादाय किंचिदधिकाष्टवर्षपरिमितवयस्कमित्यर्थः, तेन जन्मकालतः मासत्रयाधिक सप्तवर्ष वयस्क मितीफळीतं भवती, तदेव स्पष्टोकुर्वन्नाह 'गन्भट्टमे वासे' गर्भाष्टमे वर्षे - गर्भतः गर्भ फालमादा याष्टमे वर्षे पूर्ण सती स्तोककालानन्तरमीत्यर्थः । 'सोहणसी' शोभने तीहोकरण दिवस नक्ख हुत्सी' तीथकरण दिवसनक्षत्र मुहूर्त-शुभतीथ्यो शुभकरणे शुभमुहूर्तेच 'कलायरियस उवर्णति, कलाचायस्य उपनयतः - कलाध्यापकस्य समी पे कला अध्येतुंप्राप यतइत्यर्थः । ततः खलुस कलाचार्यः मेघकुमारं द्वासती कला मेहा इसिखावे' इति सम्बन्धः । 'संहावइ' सेवयति=मापयति, उपदिशतीर्थः
Acharya Shri Kailassagarsuri Gyanmandir
गये वे साधारण स्थिति से नहीं करवाये गये हिन्तु इनके करते समय उन लोगोंने साधर्मीजनों का अपनी बड़ी भारी ऋद्धि के द्वारा नाना प्रकार आदर सत्कार किया। (नए से मेहकुमारं अम्मापरो साइरे गढ़वास जागं चैव गभमे वासे सोणंसि तिहिकरणदिवमनखत्ति मुहतसिलारियरूप उवर्णेति) धीरे मेघकुमार के जन कुछ अधिक आठ वर्ष निकल चुके अर्थात् जन्मकाल से लेकर तीन मास अधिक सात वर्ष जब समाप्त हो चुके गर्भ काल से लगाकर जब ठीक आठ वर्ष का वह होगा तब शुनिथि, शुभकरण शुभदिवस शुभ नक्षत्र शुभ महूर्त में उसे उसके मातापिताने कलपहने के लिये कलाचार्य के पास बैठा दिया । (तए से कलायरिए मह कुमारं लेहाइगाओ गणियप्पहाणाओ सरणरूपजवसाणाओ बावन्तरिंकलाओ सुत्तओय अत्थओ य काओ सेहावेइ सिक्खावेइ) कलावार्य ने આ બધા સંસ્કારો સાધારૂપે પૂ! થયા નહિ પણ આ સંસ્કારે ક તી વખતે તે લોકાએ સ ધી બનાના પોતાની ખૂબ જ ઋદ્ધિ દ્વારા અનેક રીતે સત્કાર કર્યો. (त एवं से मेहकुमारं अम्मापियरो साइरेगद्ववासजायां चेव गन्भ में वासे साहस तिहिकरणमुहतसि कलायरियस्स उवर्णेति) धीमे धीमे आभ જ્યારે મેઘકુમારે આઠ વર્ષોં પસાર કર્યા. એટલે કે જન્મકાળથી માંડીને સાત વર્ષ અને ત્રણ માસ પૂ! થયા ત્યારે શુભતિથિ શુભકરણ અને શુભમુહમાં તેને માતાपिताये उणाशोना अल्यास भाटे उणाचार्य पासे मेभाइयो (न एवं से कलायरिए मेहं कुमारं लेह इयाओ गणियप्पहाणाओ सउणरूयपजवसाणा ओ बावतारं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खा बेइ)
For Private and Personal Use Only