Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
शाताधर्मकथासूत्रे धरणीतलगमनत्वरितसंजनितगमनप्रकारः धरणीतले पृथ्वीतले आगमनायगन्तुं त्वरितं शीधं संजनितः गमनप्रकारो यस्य सः मित्रस्नेहात् धरणीतलआगन्तुमना स कीदृशः ! इत्याह-'वाघुणियविमल कणगपयरगवडिसगमउडुकडाडोवदंसणिज्जे' व्याघूणितविमलकनकपतरका. वतंसकमुकुटोत्कटाटोपदर्शनीयः, व्याघ्रणिती आकम्पितौ विमलकनकमतरकस्य अवतंसकौ कर्णपूरौ तथा मुकुटं च, तेषां य उत्कटः उत्कृष्ट आटोपः चिसाकर्षकच्छटारूप: आडम्बरः, तेन दर्शनीयः-द्र' योग्यः, 'अणेगमणिकणगरयणपहकरपरिमंडियभत्तिचित्तविणिउत्तगमणुगुणजणि यह रिसे' अनेकमणिकनकरत्नप्रकरपरिमण्डितभक्तिचिन्नविनियुक्तकानुगुण जनितहर्षः, अनेकेषां मणिकनकरत्नानां यः प्रकरः सम्हः, तेन परिमण्डिता परिशोभितो यो भक्तिभिश्चित्र:=विविधशिल्परचनाभिश्चित्रः आश्चर्यकारिशोभासम्पन्नः, विनियुक्तकः कटयां निवेशितोऽनुरूपो गुणः कटिसूत्रं तेन जनितो हर्षों यस्य स तथा, अनुपम विशिष्टःशोभासम्पन्न रत्नमय शब्दायमान कटिसूत्र जनित हर्षयुक्तः इत्यर्थः, 'पेखोलमाणवरललिय कुंडलुज्जलियवयणगुण णितलगमणतुरियसंजणियगमणपयारे) मित्र स्नेह के वश हो कर पृथ्वीतल पर शीघ्रातिशीघ्र आने के लिये इच्छुक बन गया। (वाघुण्णिय विमलकणगपयरगडिसकम उडुक्कडाडोवदंसणिज्जे) इसने जो कानों में कर्ण फूल पहिरे हुए थे वे निर्मल सुवर्ण पतरों के बने हुए थे और इधर-उधर हिलते हुए दिखलाई पडते थे। मस्तक पर उसने मुकुट भी लगा रक्खा था। इन दोनों की चित्ताकर्षकरूप छटा से यह बहुत अधिक सुहावनालग रहा था। (अणेगमणिकणगरयण पहकरपरिमंडियभत्तिचित्त विणि उत्तगमणुगुण जणियहरिसे) तथा इनके जो कटिभाग में कटिसूत्र पहिना हुआ था वह अनेक मणि, कनक. रत्नों के समूह से शोभित विविध रचनाओं से शोभित था। इस से यह विशेष प्रसन्न मुद्रा में मग्न हो रहा था । (ोल (धरणितलगमणतुरियसंजणियगमणपयारे) भित्रना स्नेडने १२ ने सत्वरे पृथ्वी ५२ पडांयवानी २७। . (वाघुष्णियविमलकण गपयरगडिनर म उडुक्कडाडोबदंसणिज्जे) हेवे आनामा परे । निर्भ सुवष्णु न मनेसi sai. તે આમ તેમ ફેલવાથી સુંદર દર્શનીય જણાતા હતાં. તેણે મસ્તક ઉપર મુગટ પણ પહેર્યો હતે. આ બન્નેના ચિત્તાકર્ષકરૂપ સૌંદર્યવડે દેવ ખૂબ જ રમ્ય લાગ હતે. (अणेगमणिकणगरयणपहकरपरिमंडियभत्तिचिबिणिउसगमणुगुणमणिय हरिसे) ते ते वे मा विविध भलियो भने २त्नी 3 सोनाना કંદરે પહેર્યો હતો તે અનેક કલામય રચનાઓથી શોભતે હતે. એથી તે સવિશેષ
For Private and Personal Use Only