Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
शाताधर्मकथासूत्रे पत-प्रवृत्तवान्दुसहितां, पञ्चवर्णमेघनिनादोपशोभितां, दिव्यां= मनोहरा पाउससिरी' प्राधियं वर्षाकालसम्बन्धिनी शोभा त्रिकुर्वते-प्रकटीकरोति, विपित्वा यत्रैवाभयकुमारस्तत्रैवोपागच्छति, उपागत्य अभयकुमार मेवमवद-एवं खलु हे देवानुप्रिय ! मया तब 'पियट्टयाए' प्रीत्यर्थ सजिता सविद्युत सप्पत दिव्या पाश्रीः 'विउम्विया' विकुर्विता=प्रकटीकृता, 'त' तत्-तस्मात् विनयतु-पूरयतु खलु हे देवानुमिय! तव लघुमाता धारिणीदेवी इममेतपमकालदोहदम् । ततः खलु स अभयकुमारस्तस्य पूर्वसंगतिकस्य देवस्य हर वर्षाकाल संबन्धी शोभाको कि जिस में महान् मेघों की ध्वनि हो रही है और जो पंचवर्णवाले मेघों के निनाद से तथा छोटी२ बिन्दुओं के वर्षण से शोभित है, प्रकट किया। (विउवित्ता जेणेव अभयकुमारे तेणामेव उवागच्छइ उवागच्छित्ताअभयकुमारं एवं वयासी) प्रकट करके फिर वह जहां अभयकुमार श वहां पहुचा-पहुँच कर उसने अभयकुमार से ऐसा कहा (एवं खलु देवाणुप्पिया? मए तबपियट्टयाए सगजिया सविज्जुया सफुसिया दिव्वा पाउसस्सिरी विउविया) हे देवानुपिय ? मैंने तुम्हारी मोति के लिये सर्जित, सधित एवं छोटी२ बिन्दुओं के वर्षण से युक्त वर्षाऋतु की शोभा प्रकट करदी है (तं विणे उणं देवाणुप्पिया? तब चुल्लमाउया धारिणा देवी अमेयारूब अकालदोहलं) तो हे देवानुप्रिय ? आपकी छाटी माता धारिणीदेवी अपने उम अकाल दोहद को अब पूर्ति જન સુધી દંડના આકારે બનાવ્યા. આ પ્રમાણે બીજી વખત તેમણે વૈશ્ય સમુદ્ધાત દ્વારા આત્મપ્રદેશને ફેલાવીને બહાર પ્રકટ કર્યા અને સંખ્યાત જન સુધી उनी २मारे पा२शुत ४ा. (समांडाणता विप्पामेव सगजियं सविज्जुयं सफ सियं तं पचानमे गिगावतोयं दिव्यं पाउससिरि उच्वंइ) પરિણત કરીને તેમણે સત રે મહાન મેઘોની ગર્જનાઓ વાળી, અને પંચવર્ણવાળા વાદ એના અવાજની તેમજ નાના નાનાં ટીપાઓના વર્ષથી શેભતી મહર વર્ષા गनी शोमाने टावी. (
विपत्ता जेणे, अभयकुमारे तेणामे उवागमछइ उवागच्छित्ता अभयकुमार एवं वयासी) माम शोमाने प्रभावीन वे समयभानी पासे ४४२ ४धु-(एवं खल देवाणुप्पिया ! मए तब पियट्टयाए सगजिया सविज्जुया सफुसिया दिव्या पाउससिरी विउतिया) देवानुप्रिय! મેં તમારી પ્રીતિને લીધે સગજિત, સવિધતા અને નાનાં ટીપાંઓવાળી વાતુની शामाने प्रावी छ (तं विणे उणं देव णुप्षिया ? तव चुल्लमाउया धारिणी देवी अयमेयारूवं अकालदोहल) तो वनुप्रिंय! तमा। नाना (अ५२) भाता ५२जी हेवी पोताना साहनी वे पूति ४२ भाम (त एणं से
For Private and Personal Use Only