Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કર
ज्ञाताधर्मकथाङ्गसूत्र
"
कुर्वन्, मस्तकेऽञ्जलिं कृत्वा, भाले बद्धाञ्जलिपुटं धृत्वा 'एवं वयासी' एवमवदत् - एवं खलु हे देवानुप्रिय ! धारिणी देवी नवसु मासेषु यावन् दारकं प्रजाता = पुत्रमजनयत् 'तण्णं' तत् खलु वयं देवानुप्रियाणां युष्माकं मियं निवेदयामः, 'भे' युग्माकं प्रियं = कल्याणं -जयो विजयश्च भवतु । ततःखलु स श्रेणिको राजा तासामङ्गपरिचारिकाणामन्तिके एतमर्थ = पुत्रजन्मरूपं श्रुत्वा कर्णगोचरं कृत्वा, निशम्य हृद्यवधार्य हृष्टतुष्टः ताः अङ्गपरिचारिकाः मधुरैः = प्रियैर्वचनैर्वाक्यैः, विपुलेन = बहुलेन =, पुष्पगंधमाल्यालंकारेण 'सक्कारे संमाणे ' सत्करोति, सम्मानयति, सत्कृत्य संमान्य, 'मत्थयधोयाओ करेइ' मस्तकधौताः करोति, बान्धकर उन्हें मस्तक पर लगाया -लगाकर फिर इस प्रकार कहा - ( एवं खलु देवानुप्पिया? धारिणी देवी नवहं मासागं जाव दारगं पायाया तन्नं अम्हे देवानुपिया पियं णिवेदेमो पियं में भव) हे देवानुमिय ? धारिणीदेवीने नवमास पूर्ण होने पर पुत्र रत्न को जन्म दिया है इसलिये हम देवानुप्रिय आपको प्रिय निवेदित करती हैं। आपका जय विजय रूप कल्याण हो । (तएण से सेणिए राया तासि अंगपडियारियाणं अंतिए एय मट्ठे सोच्चा णिसम्म तुङ ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विउलेणं पुष्फ गंध मल्लालंकारेण सक्कारेइ सम्माणे३) इसके बाद श्रेणिक राजाने इन अंगपरिपारिचारिकाओं के पास से पुत्र जन्मरूप इस अर्थको कर्णगोचर करके और उसे हृदय में अवधारित कर के हर्षित चित्त होकर उन अंगपरिचारिकाओं का मधुर वचनों से तथा विपुल पुष्प, गंध, माल्य एवं अलंकारों से खूब सत्कार किया - सन्मान किया । पछी जने हाथोनी मनसि जनावीने पोताना भस्त भूडीने धुं :- एवं खलु देवानुपिया ! धारिणी देवी नवहं मासाणं जाव दारगं पायाया तन्नं अम्हे देवानुपियाणं पयं णिवेदेमो दियं मे भवउ ) हे देवानुप्रिय ! नवभास भने સાડાસાત રાત્રિ પૂરી થયા પછી પારિણી દેવીએ પુત્રરત્નને જન્મ આપ્યો છે. એ શુભ સમાચાર અમે હૈ દેવાનુપ્રિય તમને નિવેદિત કરી રહ્યા છીએ. તમારા જય’ 'विनय' ३ये उदयाशु थाओ (तएण से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमहं सोचा णिसम्म हट्टतु ताओ अंगपडियारियाओ महुरेहिं चय
हि विलेणं पुप्फ गंध मल्लालंकारेण सक्कारेइ सम्माणेइ) त्यारमाह श्रेष्ट्रि રાજાએ તે અંગપિરચારીકાઓ દ્વારા પુત્ર જન્મની વાત સાંભળીને તેને હૃદયમાં ખરેઅર ધારણ કરીને હયુકત થઈ ને અંગપરિચારિકાને મીઠા વચને ઢાંરા તેમજ પુષ્કળ પુષ્પ, ગધમાળાઓ અને અલકારા દ્વારા ખૂબ જ સત્કાર અને સન્માન કરીને
For Private and Personal Use Only