Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
ज्ञाताधम कथाङ्गसूत्रे दान-योग्यभागैः-योग्यतानुसारेण दातुं कृतसंविभागैरित्यर्थः, 'दलयमाणे दलगमाणे' ददत् ददत् पुत्रजन्मोत्सवे याचकादिभ्यो यथायोग्य विभज्य बहुविधानि
व्यजातानि वितरन्नित्यर्थः । 'पडिच्छेमाणे२' प्रतीच्छन२ पुत्रजन्मोत्सवे निमन्त्रिता ये नृपास्तैरानीतानि दत्तानि हस्तिरन्नादीनि द्रव्यजातांनि सादनं गृह्णान्, ‘एवं च णं विहरइ' एवं च खल विहरति-सानन्दं तिष्ठति । ततःखल तस्य दारकस्य मातापितरौ प्रथमे दिवसे जायकम्मं करेंति' ' जातक.मजातकर्मास्यसंस्कारं कुरुतः, द्वितीयदिवसे जागरिकांगनिजागणं कुरुतर तृतीयदिवसे चन्द्रसूर्यदर्शनं कारयतः, एवामेव निव्वत्ते असुइजायकम्मकरणे' एवमेव निवृत्त अशुचि जातकर्मकरणे, एनमुक्तरीत्या अशुचिजातकर्मकरणे निवृत्तेसमाप्ते सति 'संपत्ते' मंपाप्ते 'बारसाहदिवसे' द्वादशाह दिवसे-द्वादश दिवसरूपे समये-द्वादशे दिवसे इत्यर्थः, अत्र दिवस शब्दःकालसामान्यबोधकः अन्शब्दसान्निध्यात, विपुलम् अशनं पानं खाद्य स्वाधं 'उवक्खडावेति' उपइस उत्सव में निमंत्रित हुए राजाओं द्वारा जो भेट में हाथी घोडे रत्नादि पदार्थ आये हए थे उनका अच्छी तरह सादर निरीक्षण किया। (तएणं तस्स दारगस्स अम्मापियरो पढमें दिवसे जायकम्मं करेंति) बाद में राजा और रानीने मिलकर उस दारक का प्रथम दिवस जातकर्म नामका संस्कार किया। (करित्ता विइयदिवसे जागरियं करेंति करित्ता तहए दिनसे चंदमूरदंसणियं कारेंति, एवामेव निव्वत्ते असुइ जायकम्मकरणे संपने बारसाहे दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडाति) दूसरे दिन रात्रि जागरण किया, तीसरे दिन बालकको चन्द्रमा और सूर्य के दर्शन कराये। इस प्रकार उक्त रीति के अनुमार अशुचिजातकर्म रूप कर्तव्य समाप्त हो जाने पर जब १२ वां दिवस प्रारम्भ हुआ तब उन्होंने विपुल अशन पान, खाद्य एवं स्वाध इन चार प्रकार के आहार की तैयारी करवाई । ત્રિત રાજાઓ દ્વારા ભેટરૂપમાં આવેલા હાથી ઘોડા રત્ન વગેરે પદાર્થોનું સરસ સન્માન पूर्व निरीक्षण ज्यु. (तएणं तस्स दारगस्स अम्मापियरो पढमे दिवसे जान कम्मं करेंति) त्या२मा २०२।७. मन्ने भनीने पुत्रन on नाम २४१२ ज्यो. (कारिता विइयदिवसे जागरियं करेंति, करित्ता तइए दिवसे चंदमूर दंसणियं कारेंति), एवामेवनिव्वत्ते अस्सुइजाय कम्मकरणे संपत्ते बोरसाहे दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडाति) ulon हिवसे रात्रि જાગરણ કર્યું. ત્રીજા દિવસે બાળકને ચન્દ્ર અને સૂર્યના દર્શન કરાવ્યાં. આ પ્રમાણે ઉપર કહ્યાં મુજબ અશુચિ, જાતકમ પૂરા થયા બાદ જ્યારે બારમે દિવસ શરુ થયે ત્યારે તેઓએ ખૂબ જ અશન, પાન, ખાદ્ય, અને સ્વાદ્ય આમ ચાર પ્રકારના આહા
For Private and Personal Use Only