Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३
अनगारधर्मामृतवर्षिणी टोका अ.१ २० मेघनारजन्मनिरूपणम् ज्ञातिनिज कस्वजनसन्धिपरिजनगणनायकादिकं विपुलेन पुष्यवस्त्रगाध ल्याल. ङ्कारेण 'सकारोति सम्माणेति' सत्कुरुतः संमानयतः सत्कृत्य, संमान्य, तो मातापितरौ एवमवादिष्टाम्-'जम्हाणे' यस्माखल अमायम् अस्य दारकस्य गर्भस्थग्यचैव सतः अकालमेघेषु दोहदः प्रादुर्भूतः 'त' तत्तस्मात् भवतु खलु अस्माकं दारकः पुत्रः नाम्ना मेघः मेघकुमार इति, तस्य दारकस्य मातापितरौ इममेतद्रूपं 'गोणं' गौणं गुण प्राप्तं, 'गुणनिष्फन्ग' गुणनिष्पन्नं-गुणेरौदार्यधैर्यादिभिः निप्पन्न=संजातं, 'नामशेजं करेंति' नामधेयं कुरुतः ॥सू०२० ।
मूलम्-तएणं से मेहकुमारे पंचधाई परिग्गहिए, तं जहाखीरधाईए, मंडणधाईए, मजणधाईए, कीलावणधाईए, अंकधाईए, सुथरे बने और फिर उन मित्र ज्ञाति, निजकस्वजन, सम्बन्धि परिजन, गणनायक आदिका विपुल पुष्प, वस्त्र, गन्ध माला तथा अलंकारों से सत्कार किया सन्मान किया। (सक्कोरित्ता संमाणित्ता एवं बयासी) सत्कार सन्मान करके फिर ऐसा कहा-(जम्हाणं अम्हं इमस्स दारगम्सगठभत्थम्स चेव सम्मागस्स अकाल मेहेलु डोहले पाउन्भूए तं डोउणं अम्हं दारए मेहेनामेणं मेहकुमारे) हमलोगों को यह बालक जब गर्भ में स्थित था तब अकाल मेघ का दोहद उत्पन्न हुआ था इसलिये हमारा यह बालक नाम से मेवकुमार हो। (नम्स दारगस्ल अम्मापियरो अयमे यारूवं गोणं गुणनिष्फन्नं नामघेज्जं करेंति) इम तरह उस दारक का यह नाम जो माता पिताने रखा वह गौण था-गुणप्राप्त था-गुणनिष्पन्न था-औदार्य धैर्य
आदि गुणों से युक्त था। सूत्र॥२०॥ સાફ કર્યું. આ પ્રમાણે તેઓ શુદ્ધ થયા. હાથ વગેરે સ્વચ્છ કરીને એકદમ શુદ્ધ બન્યાં. ત્યારપછી તે મિત્ર, જ્ઞાતિનિજક, સ્વજન, સંબંધી પરિજન, ગણનાયક વગેરેને પુષ્કળ પુષ્પ, વસ્ત્ર, ગબ્ધ, માળા તેમજ અલંકારો દ્વારા સત્કાર અને સન્માન કર્યા. (सक्कारिता, संमाणित्ता एवं बयासी) सत्४१२ भने सन्मान प्रशने ४यु जम्हाणं हं इमस्स दारगरस गम्भत्थस्स चेव सम्माणस्स अकालमेहेसु डोहले पाउन्झए तं होउणं अम्हं दारए मेहे नामेणं मेहकुमारे) न्यारे આ બાળક ગર્ભમાં હતું ત્યારે એમને અકાળ મધનું દેહદ ઉત્પન્ન થયું હતું. मेटसा भाट अभापुत्र भेषभा२ नामे प्रसिद्ध थाय. (तस्स दारगस्स अम्मपियरो अयमेवारूवं गोणं गुणनिप्फन्नं नामधेज करेंति) २मा प्रमाणे માતાપિતા દ્વારા રાખવામાં આવેલું તે નામગૌણ હતું-ગુણયુક્ત હતું-ગુણ નિષ્પન્ન हतु-अहाता धैर्य वगेरे गुणयुटत तु. ॥ "सूत्र" २०॥
For Private and Personal Use Only