Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૫
. अनगारधर्मामृतवर्षिणी टीका. अ. १ २० मेघकुमारजन्मनिरूपणम् स्वल्पमूल्येन देयमिति भावः । एतां ममाज्ञां प्रत्यर्पयत उक्तकार्यं कृत्वा निवेदयत, यावत् प्रत्यर्पयन्ति = तेऽपि कौटुम्बिकपुरुषाः सर्व कार्यं कृत्वा 'सबै साधितमस्मा भिरितिनिवेदयन्ति । ततःस श्रेणिको राजा अष्टादश श्रेणीः पश्रेणीः, तत्र - श्रेणयः= कुम्भकारादिजातयः, मश्रेणयःज्जातिभेदरूपा, ता सर्वाः शब्दयति=आयति, आहूय एवं= वक्ष्यमाणरीत्या अवादीत् किमवादीत् ? इत्याह 'गच्छ णं इत्यादि हे देवानुमियाः । गच्छत यूयम् राजगृहे नगरे अभितर बाहि रिए' अभ्यन्तरे बाह्य दशदिवसिकास्थितिपतितां = पुत्र जन्मोत्सवसम्बन्धि कुलमर्यादाप्राप्तप्रक्रियां कुरुतेति सम्बन्धः । तां पक्रियां वर्णयति' जस्सुकं' इत्यादि । उच्छुकां उन्मुक्त शुल्कां= विक्रयार्थमानीत वस्तुनि राज्ञे देयं द्रव्यं शुल्कमुच्यते, 'दस दिवस - पर्यन्तं युष्माभिः सर्वैः शुल्कं न दातव्यमिति भारः । 'उक्करं' उत्क घटा दो - इसप्रकार हमारी इस आज्ञा के अनुसार सब कार्य करके पीछे इस की खबर दो। इस प्रकार उन कौटुम्बिक पुरुषो से राजाने कहाउन्होने भी राजाज्ञानुसार सब कार्य करके पीछे राजा को खबर दी कि हमने आपकी आज्ञानुसार सत्र कार्यकर दिये हैं । (तपणं से सेणिए राया अहारससेणीप्पसेणीओ सदावेइ सदाविना एवं वयासी - गच्छहणं तुम्भे देवाणुपिया) इसके बाद श्रेणिक राजाने कुम्हार आदि अठारह जाति रूप श्रणियों को तथा उन की जाति भेदरूप प्रश्रेणियों को बुलाया बुलाकर उनसे ऐसा कहा यो ? तुम सब जाओ और (रायनियरे अभितरबाहिरिए दस दिवसियं जहारियं टिइवडियं करेह) राजगृह नगर में भीतर बाहर दश दिवस तक धर्मनीति युक पुत्र जन्मोत्सव सम्बन्धि कुल मर्यादा प्राप्त प्रक्रिया को करो अर्थात् पुत्र जन्म के उत्सव से सम्बन्ध વૃદ્ધિ કરો, વેચાતી વસ્તુની કિંમત ઘટાડા, આ રીતે અમારી આજ્ઞા મુજબ કામ પુરૂ કરીને અમને ફરી ખબર આપે. આ પ્રમાણે રાજાએ કૌટુબિક પુરુષોને કહ્યુ. તે પણ રાજાની આજ્ઞા મુજબ કામ સંપૂર્ણ પણે પતાવીને શ્રેણિક રાજાને अगर गायी है तभारी आज्ञा भु शुभ ३ छे. (पणं से सेणिए राया अहारस सेणीपसेणीओ सहावे सदावित्ता एवं क्यासी गच्छह णं तुम्भे देवाणुपिया) त्यारमा शिङ रानगे दुसार वगेरे अढार लति ३५ श्रेणियोने રૂપ તેમજ તેમની પેટાજાતિ રૂપ પ્રશ્રેણિયાને એલાવ્યા. મેલાવીને કહ્યુ કે હે દેવાનુપ્રિયા ! तमे गधा भयो भने (रायगिहे नरे अनि बाहिरिए वसवियसि जहारियं ठिइवडियं करेह) शन्गृह नगरनी अंडर ने महार धर्मनीतिने अनुसरता પુત્રજન્મોત્સવની કુળમર્યાદાથી ચાલતી આવેલી વિધિ! પૂરી કરી એટલે કે પુત્ર જન્મના ઉત્સવથી સબંધ ધરાવતી જેટલી વિધિઓ છે તેમની સગવડ કરો. જેમ કે
For Private and Personal Use Only