Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ १६ स १ अकालमेघदोहदनिरूपणम् २१७ त्वं पौषधयालायामष्टमभक्तुपरिगृद्य खलु मां मनसि कुर्वन् तिष्ठसि, 'संतस्मात् एष विलु है देवानुपिय ! अहम् इह हव्यमागतः, 'संदिसाहि' सदिश कथय खलु हे देवानुप्रिय ! किं करोमि ? कि दलयामि' किंवा तुभ्यं ददामि, किं पयच्छामि किमन्यस्मै भवन्मान्याय ददामि ?, किंवा ते तब 'हियइच्छितं' हृदयेप्सितं मनोऽभिलषितं वर्तते । ततः खलु स अभयकुमारस्तं पूर्वसंगति के देवं अन्तरिक्षपतिपन्नं ष्टष्ट्वा हृष्टतष्टः पौषधं पारयति, पारयित्वा करतलपरिगृहीतं शिर आवर्त मस्तकेऽञ्जलि कृत्वा एवमवादीत एवं खलु हे देवानप्रिय! मम लघुमातुर्धारिण्या देव्या अयमेतद्रूपः वक्ष्यमाणस्वरूपः अकालदोहदः पादु. मित्र सौधर्मकल्पवासी महर्द्धिक देव हूँ-(जण्णं तुमं पोसहसालाए अदम भत्तं परिगिण्हित्ताणं ममं मणसि करेमाणे चिट्ठसि) तुम पौषधशालामें मेरा लक्ष्य कर अष्टमभक्त की तपस्या कर रहे हो-इसलिये हे देवनुप्रिय ? मैं यहां तुम्हारे पास शोघ्र आया हूँ (संदिसाहि णं देवानुप्पिया ? किं करेमि ? किं दलयामि किं पयच्छामि ? किंवा ते हियइच्छियं ?) तो हे देवानुप्रिये ? तुम कहो मैं तुम्हारा क्या कार्य करू? किसे क्या दं? और विशेष करके क्या अर्पण करू ? अथवा जो आपके लिये वह मान्य व्यक्ति हो-उसके लिये क्या सिद्ध करू ?-अर्थात् तुम्हारा मनोऽभिलषित क्या हैं ? (तएणं से अभयकुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडिवन्नं पसित्ता हट्ट तुटे पोसहं पारेइ) देवकी इस प्रकार बात सुनकर उस अभयकुमारने उस पूर्वसंगतिक देव को आकाश में स्थित देखकर इर्षित होते हुए अपने पौषध का पालन किया-(पारिता करयलसंपरिगहियं अंजलि कह एवंवयासी) पौषध पालन करके फिर उन्होंने दोनों हाथों को अजलि बद्ध कर देव से इस (जष्णं तुमं पोसहसालोए अट्ठम भत्तं परिगिहिसाणं ममं मणसि करेमाणे चिट्ठसि મારૂં ધ્યાન કરતા તમે પૌષધશાળામાં અષ્ટમ ભકતની તપસ્યા કરી રહ્યા છો. હે हेवानुप्रिय ! मेथी ४ . मयारे तमारी पासे सत्वरे माव्य। छु. (संदिसाहिणं देवानुप्पिया ? किं करेमि ? किं दलयामि ? किं पयच्छामि किं वा ते हिय इच्छियं ?) तो हेपानुप्रिय ! मातो, तमा३ शुभ ४३? आने शुमा! अथवा કઈ વિશેષ વસ્તુ તમને અર્પણ કરૂં ! અથવા તમારા સન્માન માટે શું સિદ્ધ કરી આપું? अथवा तमा२। भना२५ शुछ ? (त एणं से अभयकुमारे तं पुत्वसंगइयं देवं अंलिक्वपडिवन्नं पासित्ता हट्टतुट्टे पोसहं पारेइ) हेवनी 4 वात सामीने पूर्वसंगति वने आशमा स्थित मन प्रसन्न यता तेयाये पौषध पाज्यु. (परित्ताकरयलसंपरिगहियं अनलिं का एवं वयासी) पौषध पाणीने AM पद्ध
For Private and Personal Use Only