Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्म कथाङ्गस्त्रे इष्टकारिणीभिः 'कन्ताभिः अभिलपणीयाभिः 'पियाहि' पियाभिः पोतिकरोभिः, 'मणुन्नाहि' मनोज्ञाभिः, श्रवणसुखदाभिः, 'मणामाहि' मन आमाभिः=मनः समाकर्षिणीभिः 'गहि वोग्भिावाणीभिः 'समासासेइ' समाश्वासयति 'सर्व भविष्यति देवगुरुधर्मप्रसादेन' इति धैर्य ददाति, इत्याशयः 'समासासित्ता' समाश्वास्य यत्रैव बाह्या उपस्थानशाला तत्रवोपागच्छति, उपागत्य सिहासनवरगतः पौरस्त्याभिमुत्वः संनिएणः धारिण्या देव्या एवम् अकालदोहदं बहुभिः ‘आएटिंग' आयेश्च कारणैश्च 'उवाएहिं य' उपायैश्च-साधनैश्च, 'ठिईहिय' स्थितिभिः कार्यसंपादनस्पदिशाभिः, 'उत्पत्तीहिय' उत्पत्तिभिः मणामाहिं वग्गृहि समासासेइ) ऐसा कह कर उन राजाने धारिणी देवी को इष्ट, कांत, प्रिय, मनोज्ञ एवं चित्ताकर्षक वचनों से समझाते हुए धैर्यबंधाया-देव गुरु तथा धर्म के प्रसाद से सब ठीक हो जावेगा इस तरह कहकर उसे चित्त में सांत्वना बंधाई । (समासासेत्ता जेणेव बाहिरिया उवट्ठाणसाला तेषामेव उवागच्छइ) सांत्वना बंधाकर फिर वे वहां से बाहर जहां उपस्थानशाला (सभा मंडप)थी, वहां चले आये। (उवागच्छित्ता सीहा सणवरगए पुरस्थाभिमुहे सन्निसन्ने धारिणीए देवीए एवं अकाल दोहलं बहहिं आएहि उवाएहिय, ठिईहिय, उप्पत्तीहिय, उपपत्तियाहिय, वेणइया हि य कम्मयाहि य पारिणामियाहिय, चउन्विहाहि बुद्धिहि अणु चिंतेमाणे२ तस्स दोहलम्स आयं वा उवायं वा ठिई का उत्पत्ति वा अविंदमाणेओहयमणसंकप्पे जाब जियाय इ) वहाँ आकर वे पूर्व की तरफ मुखकर उत्तम सिंहासन पर बैठ गये और धारिणी. देवी के इस पूर्वोक्त अकाल दोहले की अनेक (नेष्टु धारिणी देवों इटाहि कंतात पियाहि मणुन्नाहिं मणामाहि कागृहि समासासेइ) थाम लीन ते २२० धारिणीवीन Je. xiत, प्रिय, मनोज्ञ मने मनમતા વચને દ્વારા ધીરજ રાખવા માટે કહ્યું. દેવ ગુરુ અને ધર્મની કૃપાથી બધુ ઠીક थरी २0 रीते तना भनने वासन PAL'यु', (समामासेला जेणेव वाशि विमा उबट्टा गयाला तेगामेव उवागच्छइ) *वासन मापाने ते उप-यानणाi याव्या (उपगचित्ता मीहा पण घरगए पुरत्थाभिमुहे मन्निमन्ने धारिणीदेए एयं अकालदोहलं यहूहि उवाएहिं याठिईहिय, उप्पत्तीहिय' उप्पति याहिप, वेणइयाहिय. कम्मयाहि य, पारिणामियाहि य चविहाहिं, वुर्दहि अणुवित्तेमाणे२ तास दोहलम्म आयं वा उवायं वा ठिई वा उप्पनि वा अदिमाणे ओठयमणगंकप्पे जाव झियायइ) त्यां तेमा पूर्वामिभूम थन उत्तम સિંહાસન ઉપર વિરાજમાન થયા અને ધારિણદેવીના અકાળ દેહદ પુરું કરવા માટે
For Private and Personal Use Only