Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. सू.११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम् १४९ 'मुमिण सत्थाई' स्वप्नशास्त्राणि 'उच्चारेमाणा' उच्चार्यमाणाः२ पुनःपुनः कथयन्तः एवं वक्ष्यमाणरीत्या 'वयासी' अवादिषुः सम्यग् अकथयन्-एवं खलु हे स्वामिन् ! अस्माकं स्वप्नशास्त्रे द्विचत्वारिंशत् स्वप्नाः, त्रिशत् महास्वप्नाः, द्विसप्ततिः सर्वस्वप्ना दृष्टाः अस्मामि दष्टिपथमानीताः, तत्र खलु हे स्वामिन् ! अहन्मातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्तिनि वा गर्भ 'वक्कममा. पंसि' व्युत्क्रमति सति एतेषां त्रिंशतो महास्वप्ननां मध्ये इमान् चतुर्दशमहा. स्वप्नान् दृष्ट्वा प्रतिबुध्यन्ते, तद्यथा-गय-५ उसभ२ सीह३ अभिसे य४ दाम५ ससि६ दिणयरं७ झयं८ कुंभं९ पउमसर१० सागर विमाण भवण १२ रयणुच्चय१३ सिंहिं च ॥१॥ ति न होसकें। इस तरह जब स्वप्नार्थ अपनी निर्णीत अवस्था की चरम सीमा पर पहुँच चुका-तब उन्होंने उसे-श्रेणिक महाराजा के समक्ष स्वप्न शास्त्रों का पुनःपुनः प्रमाण उपस्थित करते हुए ईस प्रकार कहा-(एवं खलु अम्हं सामो सुमिण सत्थंसि बयालीसं सुमिणा तीसं महा मुमिणा बावतरि सव्वसुमिणा दिट्ठा) हे स्वामिन् ? हमने स्वप्नशास्त्र में ४२ बयालीस स्वप्न ३० तीस महास्वप्न इसतरह कुल ७२ बहनरसर्व स्वप्न देखे हैं (तत्थणं सामी! अरहंतमायरो वा चक्कवटिमायरो वा अरहंतसि वा चकार्टिसि वा गम्भ वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोदसमहासुमिणे पा सित्ताणं पडिज्योत) इनमें अहेत प्रभु को माता तथा चक्रवती की माता जव अहंत प्रभु के तथा चक्रवर्ती के गर्भ में आने पर इन ३०तीस महास्वप्नों में से इन ५४ चोपन महास्वप्नों को देख कर प्रतिबुद्ध (जाग्रत) हो जाती है । (तं जहा-गय उसभ, सीह-अभिसेय-दाम-ससिदिणयरं-झयंकुंभं पउम-सर-सागर-विमाण-भवण-रयणुच्चय सिहं च ॥१॥-) वे महाપ્રમાણ જ્યારે સ્વપ્ના પિતાના નિર્ણયની છેલ્લી કક્ષાએ પહોંચે ત્યારે તેઓએ २वानशाखोना वारंवार प्रमाण मापतi श्रेणुि ने 20 प्रमाणे धु-(एवं खल अम्हं सामी सुमिणसत्थंसि बयालीसं मुमिणा तीसं महासुमिणा बावत्तरि सव्यसुमिणा दिठ्ठा) स्वाभिन्! अभाये स्वप्नशास्त्रमा ४२ में तालीस वन, ३० त्रीस महा२५.! PAIH 25ने ७२ मेतिर २१५-- विशलेयु छ. तत्थणं सामी ! अरहंत मायरो वा चावटिमायरो वा अरहंतास वा चक्कासि वा गम्भवक्कममागंसि एएमि तीसाए महासुमिणोणं इमे चोदसमहासुमिणे पासित्ताणं पीडिबुझंति) मामा म प्रभुनी भात ते यवती माता मत પ્રભુ તથા ચકવનને ગર્ભમાં આવ્યા પછી આ ત્રીસ (૩૦) મહાસ્વપ્નમાંથી આ यौह (१४) भावना ने धने प्रतिभुद्ध थनिय छ मेटवे ॐail Mय छ. (तं जहागय उसमसीह, अभिसेय, दाम, ससिदिणयरं झयं, कुभं । पउमसर,सागर,
For Private and Personal Use Only