Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीकाःस१२ अकालमेघदोहदनिरूपणम्
१७३
लयारुक्खगुम्मवल्लिगुच्छाओच्छाइयं' गुच्छलतावृक्षगुल्मपल्लीगुच्छावच्छादितं, तन्न गुच्छा:न्ताकीपभृतीनां लता:चम्पादिरूपाः, वृक्षाः आम्रादयः, गुल्माः चतुर्दिक प्रसनशाखादिरूपाः,वल्यः वृक्षोपरिसमारोहणस्वभावा लताः, एतेषां गुच्छाः समूहाः, तैरवच्छादितम्, 'सुरम्म' सुरम्यं 'वेभारगिरिकडगपायमलं' वैभारगिरिकटकपादमुलम्, वैभारगिरेः ये कटकाः प्रदेशाः, तेषां ये पादाः अधोभागाः तेषां यन्मलं समीपभागस्तत् 'सबओ' सर्वतः सर्वदिक्षु, 'समंता' समन्तात् मनोभिलापानुसारमितस्तः 'आहिंडेमाणीयो' 'आहिण्डयमाना२: भ्रमन्त्यः२ 'दोहलं विणियंति' दोहदं विनयन्ति=पूरयन्ति, तद् यदि खलु अहमपि 'मेहेसु' मेथेषु अकालमेधेषु 'अन्भुग्गएम' अभ्युद्गतेबु उक्तरीत्या यावदोहदं विणिजाभि' विनयेय-पूरयेयं तदाश्रेयः इत्यभिप्रायः ॥म.१२।। हुई तथा (नागरजणेणं अभिगंदिज्जमाणीओ) नगर निवासि मनुष्यों द्वारा अभिनन्दित होती हुई-(गुच्छलयारुक्खगुम्मल्लिगुच्छओच्छाइयं) गुच्छो से लताओं से आम्रादिक वृक्षों से दिशाओ में शाखाएँ फैली हुई हैं ऐसे गुल्मो से तथा वृक्षों के ऊपर चढने के स्वभाव वाली वेलों से आच्छादित हुए (सुरम्म वेभारगिरिकडगपायमूलं) रमणीय वैभार पर्वत्त के प्रदेशो के अधोभाग के समीप भाग में (सव्यओ समंता आहिंडेमाणिओ २ दोहलं विणीयंति) समस्त दिशाओं की तरफ इधर उधर घूम २ कर अपमे दोहदरूप मनोरथ की पूर्ति करती है। (तं जइणं अहमवि मेहेमु अन्भुवगएमु जात्र दोहलं विणिज्जामि) तो यदि मैं भी अभ्युद्गत आदि विशेषणों वाले मेंघों में विवरण कर अपने दोहद की पूर्ति करूँ तो बहुत अच्छा हो ।स.१२॥ मेवां द्रश्याने ती तेभल (नागरजणेणं अभिणंदिजमाणीयो) ते पाणीवी नाग द्वारा अभिनहित यती (गुच्छलयामकखगुम्मवाल्लिगुच्छओच्छाइयं) અને પછી તે ગુઓ, લતાઓ, આંબા વગેરે વૃક્ષે, જેમની શાખાઓ ચારે દિશાઓમાં પ્રસરી રહી છે એવા ગમે અને વૃક્ષે ઉપર ચઢીને પ્રસરેલી લતાઓ વડે ઢંકાએલા (मुरम्मवेभारगिरिकडगपायमूलं) २मणीय पैमार पतन निट स्थानमा (सव्वओसमंता आहिंडेमाणीओ२ दोहलं विणीयंति) मने गधा हिशामामा ३५।
शने पोताना होडनी पूति ४२ छ. (तं जणं अहमवि मेहेसु अब्भुवगएसु जाव दोहलं विणिज्जामि) तो हुँ प ५२ वर्णन ४२वामां आवेदप मल्युत पोरे વિશેષણવા મેઘમાં વિચરણ કરીને મારા દોહદની પૂર્તિ કરું તે બહુ સારું થાય. સૂ.૧ર
For Private and Personal Use Only