Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१५०
www.kobatirth.org
ज्ञाताधर्म कथासूत्रे
छाया -गज १-वृषभ२ सिंहा३-भिषेक ४- दाम५-शशि ६ - दिनकरं७ ध्वजं८ कुम्भं९ । पद्मसर १० सागर ११ विमान - भवन १२ रत्नोच्चय १३ - शिखिनश्च १४। १ । वासुदेव मातरो वा वासुदेवे गर्भ व्युत्क्रामति सति एतेषां चतुर्दशानां महास्वप्नानाम् अन्यतरान् सप्त महास्वमान् दृष्ट्वा खल मतिबुध्यन्ते ।
-
बलदेवमातरो वा बलदेवे गर्भ व्युत्क्रामति सति एतेषां चतुर्दशानां महास्वप्नानाम् अन्यतरान् चतुरो महास्वप्नान् दृष्ट्वा प्रतिबुध्यन्ते |? माण्डलिकमातरो माण्डल गर्भ व्युत्क्रामति सति एतेषां चतुर्दशानां महास्वप्नानामन्यतममेकं स्वप्न ये हैं - गज १, वृषभ, सिंह, अभिषेक४, दाम५, शशी (चन्द्र) ६, दिनकर (सूर्य) ७, ध्वजा, कुंभ (कलश) ९, पद्मसरोवर १०, समुद्र ११, विमान तथा भवन१२, रत्नराशि१३, निर्धूमशिखी (अग्नि) (वासुदेवमायरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसि चोद्दसहं महासुमिणाणं अन्नयरे सत्तमहासुमिणे पासिता णं पडिवुज्झति) वासुदेव को माता जब उनकेगर्भ में वासुदेव का अवतरण होता है तो इन पूर्वोक्त १४ चौदह महास्वप्नों को देखकर प्रतिबुद्ध हो जाया करती हैं । (बलदेवमायरो वा बलदेवंसि गर्भ वक्कममाणंसि एएसि चोद्दण्हं महामुमिणाणं अणंतरे चत्तारिमहासुमिणे पासिताणं पडिबुज्झति ) इसी तरह बलदेव की माता जबबलदेव गर्भ में आते हैं तब इन महा स्वप्नों में से किन्हों४ चार महास्वप्नों को देखकर प्रतिबुद्ध हो जाया करती है । (मंडलियमायरो वा मंडलियंसि गर्भ वक्कममाणंसि एएसि चोद्दसहं महासुमिणागं अन्नतरं एयं महाविमाण, भवण, रयणुच्चयसिंहिं च || १||) ते यह स्वप्न या प्रमाणे छ - हाथी, मगहर, सिंह, अभिषे४, हाम (भाजी) प, शशी (यन्द्र) ६, हिनपुर (सूर्य) ७, ध्यन्नट, कुंभ (उजश)ङ, पद्मसरोव२१०, समुद्र ११, विमान तेभन लवन १२, रत्नराशि१3, निघूभशिणी (धूमरडित प्रवक्षित थयेला अभिनी ज्वाला) १४, (वासुदेव मायरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसि चोद्दसहं महासु मिणाणं अन्नगरे सत्त महामिणे पासित्ताणं पडिवुज्झंति) वासुदेवनी भाताना गर्लभां न्यारे वासुदेव અવતરે છે, ત્યારે આ પૂર્વે કહેલા ચૌદ (૧૪) મહાસ્વપ્નામાંથી કાઇ પણ સાત (૭) महास्वग्नो लेने लगत थ लय छे. (बलदेवमायरो वा बलदेवंसि गर्भवक्कममाणांसि एएसि चोदम महासुमिणाण अष्णयरे चत्तारि महासुमिणे पासिचाणं पडिवुज्झति) या रीते मणहेवनी भाता न्यारे जणहेव गर्लभां आवे ત્યારે આ મહાસ્વપ્નામાંથી કોઈ પણ ચાર (૪) મહાસ્વપ્નાને જોઇને જાગ્રત થઈ જાય છે. (मंडलियमायरो वा मंडलियंसि गमं वक्कममाणंसि एएसि चोद्दमहं महासुमिणाणं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only