Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
ज्ञाताधर्म कथासूत्रे
तादि गुणयुक्तं दारकं = पुत्रं जनयिष्यति, सोऽपि च खलु दारकः 'उम्मुकबालभावे' उन्मुक्तबालभावः = त्यक्त बाल्यावस्थः, विन्नायपरिणयमित्ते' विज्ञातपरिण नमात्रः - परिणतमेव परिणतमात्रं परिणतमात्रं परिणतस्वरूपमित्यर्थः, विज्ञातम्= अवबुद्धं परिणतमात्रं अवस्थान्तरं येन स तथा बाल्यावस्थामतिक्रम्य परिज्ञात यौवनारम्भ इत्यर्थः । 'जोच्चणगमणुप्पत्ते' यौवनकमनुप्राप्तः =सुन्दरतारुण्यावस्था सम्पन्नः सन् 'सूरे' शूरः = पराक्रमी 'वीरे' : = शत्रु निवारकः, 'विकंते' त्रिक्रान्तः= अप्रतिहतपराक्रमः, 'वित्थिन्नविउल बलवाहणे' विस्तीर्णविपुलबलवाहनः = विस्तीर्ण = चतुर्दिक्षु प्रसृतं विपुलम् = अतिशयं बलं सैन्यं वाहनं = अश्वगजरथादिरूपं यस्य सतथा, प्रभूता तिशय बलवाहन सम्पन्नः, 'रज्जवई' राज्यपतिः = राज्यस्वामी राजा अनेक भूपस्वामी - इहप्रतापी भविष्यति । अथवा - 'अणगारे ' अनगारः 'भावियप्पा' भावि तात्मा=भावितः आत्मा येन स वशीकृतेन्द्रियः आत्मार्थी मुनि भविष्यति । 'तं उरालेणं - सामी !" तत् तस्माद् उदारः खलु हे स्वामिन् ! धारिण्या देव्या गता आदि गुण युक्त पुत्र को जन्म देगी । (सेवि य णं दारए उम्मुक्कबाल भावे विनायपरिणयमित्ते जोच्त्रणगमणुपपत्ते सूरे वीरे विक्कते विच्छन्न विउलवलवाणे रज्जवई राया भविस्सई अणगारे वा भावियप्पा) वह बालक भी जब अपनी बाल्य अवस्था से परित्यक्त हो जावेगा और अपनी अवस्थान्तर का परिज्ञायक हो चुकेगा अर्थात् जब उसे यह भान हो जावेगा कि मेरी बाल्य अवस्था निकल चुकी है और यौवन अवस्था का प्रारंभ हो गया है तब वह यौवन से हराभरा होकर बडा भारी पराक्रमी वीर होगा । इसका पराक्रम अप्रतिहत गतिवाला होगा यह विस्तीर्ण विपुल चल वाहन का अधिपति होगा राज्यका पति और अनेक भूस्वामियों का भी स्वामी होगा । अथवा - इन्द्रियों को वश में करके आत्मार्थी मुनि होगा। सक्षणुवाणा नीशेणी वगेरे गुणवाणा पुत्रने भन्भ आशे . ( से वि य णं दारए उम्मुक्कबा भावे विन्नायपरिणयमित्ते जोवणगमणुपत सूरे वीरे विक्ते विच्छिन्न
लवलवाणे रज्जवई रायाभावस्सई अणगारे व भावियप्पा) ते माज જ્યારે ખાળ અવસ્થાને વટાવી લેશે અને પોતાની અવસ્થ ન્તર એટલે કે યુવાવસ્થાને સમજતા થશે એટલે કે જયારે તેને એમ લાગવા માંડશે કે મારૂં બાળપણ પસાર થઇ ગયું છે અને હુ યોવનના ઉંબરે ઊભો છું ત્યારે તે ભર જુવાનીમાં આવીને ભારે મોટો પરાક્રમી વીર થશે. એનુ શ્રાતન અપ્રતિહત ગતિવાળું થશે. તે વિશાળ, વિપુળ ખળ અને વાહનના સ્વામી થશે. તે રાજયના પતિ અને ઘણા રાજાના પણ રાજા થશે. અથવા તે તેઇન્દ્રિયા ઉપર કાબૂ મેળવીને આત્માર્થી મુનિ થશે.
For Private and Personal Use Only