Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका मू. ११ स्वप्नविषयकप्रश्नोत्तर निरूपणम्
१५१
"
महास्वप्नं दृष्ट्वा प्रतिबुध्यन्ते अयंच खलु हे स्वामिन् ! = हे राजन् धारिण्या देव्या एकी महास्वप्नो दृष्टः, उदारः खलु हे स्वामिन् ! धारिण्या देव्या स्वप्नो दृष्टः, यात्रत् आरोग्य तुष्टि दीर्घायुः कल्याणमंगलकारकः, तत्र - आरोग्यं = नीरोगता, तुष्टिः = आनन्दः, दीर्घायुः दीर्घकालिक जीवनं कल्याणं सुखमंगलं हितम्, एतेषां कारकः स्वप्नो दृष्ट:, तेन हे स्वामिन् ! अर्थलाभो भविष्यति, सौख्यलाभः हे स्वामिन्! भोगलाभ: हे स्वामिन् ! पुत्रलाभो राज्यलाभो भविष्यति । एवं खलु हे स्वामिन् ! धारिणी देवी नवसु मासेषु बहुमतिपूर्णेषु यावत् शुभलक्षणसम्पन्नं निरोगसुमिणं पासिताणं पडिवुज्झति ) मांडलिक की माता जब उनके गर्भ में मांडलिक का अवतरण होता है तब इन चतुर्दश महास्वप्नों में से किसी एक महास्वप्न का अवलोकन कर जागृत हो जाया करती हैं । (इमेवणं सामी धारिणी देवीए रन्ने महासुमिणे दट्ठे तं उरालेणं सामी ! धारिणीए देवीए सुमिणे विद्वे जाव आरोग्गतुद्विदीहा उकल्लाण मंगल्लकारए णं सामी । धारिणीदेवीए सुमिणे दिडे अत्थलाभो सामी ! सोक्खलाभो सामी ! भोग लाभो सामी ! पुतलाभो रज्जलाभो एवं खलु सामी ! धारिणी देवी नवहं मासाणं बहुपडिपुष्याणं जाव दारगं पयाहिइ ) हे स्वामिन् ! धारिणीदेवीने जो यह रात्रि में महा स्वप्न देखा है वह नाथ ! बडा उदार है आरोग्य तुष्टि दीर्घायु-मंगल तथा कल्याणकारक है। अतः हे स्वामिन् इससे यह पूर्ण निश्चय है कि आपको अर्थलाभ होगा- सुखलाभ होगा भोगलाभ - पुत्रलाभ होगा और राज्यलाभ होगा । धारिणीदेवी अब जब नव मास पूर्णरूप से समाप्त हो जायेंगे तब शुभ लक्षण संपन्न तथा निरोअन्नतरं एयं महासुमिणं पासित्ता ण पडिवुज्झंति) भांडलिनी भाता न्यारे तेभोना ગ માં માંડલિકનુ અવતરણ થાય છે ત્યારે આ ચૌદ મહાસ્વપ્નામાંથી કોઈ એક મહાસ્વપ્નને लेने लगत थाई लय छे. (इमेयणं सामी धारिणीए देवीए रन्ने महासुमिणे दिट्ठे तं उरालेणं सामी । धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्ठिदीहाउ कलाण मंगलकारए सामी ! धारिणीदेवीए सुमिणे दिट्ठे अत्थलाभो सामी ! सोक्खलाभो सामि ! भोगलाभो सामी ! पुत्तलाभो रज्जलाभो एवं खन्तु सामी ! धारिणीदेवी नवहं मासाणं बहुपडिपुण्णा णं जाव दारगं पयाहिङ ) डे स्वामिन्! धारिणी देवी ने या महास्वप्न लेयु छे, ते हे नाथ
डु ४ उहार, आरोग्य, तुष्टि, दीर्घायु, भांगण तेभन उदयालु उरनार छे, भेटला भाटे હે સ્વામિન્ ! આ નિશ્ચિતપણે કહી શકાય કે આપને અથલાભ, સુખલાભ, ભાગલાભ, પુત્રલાભ અને રાજ્યલાભ થશે. હવે નવ માસ પૂરા થશે, ત્યારે ધારિણી દેવી શુભ
For Private and Personal Use Only