Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका.सू.११ स्वप्नविषयकप्रश्नोत्तरनिरूपण न १४७ भो स्वप्नपाठकाः ! धारिणी देवी अद्य तस्मिन् तादृशे = पुण्यपुञ्जभाजां शरीरिणां शयितुं योग्ये शयनीये = शय्यायां पूर्वापररात्रे यावन्महास्वप्नं दृष्ट्वा खलु 'पडिबुद्धा' प्रतिबुद्धा - जागरिता तव एतस्य खलु हे देवानुमियाः ! उदारस्य यावत् सश्रीकस्य महास्वप्नस्य कः कीदृशः, कल्याण: = कल्याणजनक: 'फलवित्तविसेसे' फलवृत्तिविशेषो=महाफलं भविष्यति ? इति 'तरणं' ततः= राजप्रश्नानन्तरं खलु ते स्वप्नपाठकाः श्रेणिकस्य राज्ञोऽन्तिके एतं = स्वप्नवृत्तान्तरूपमर्थं श्रुत्वा 'णिसम्म' निशम्य हृद्यवधायें, हृष्टयावत् हृदयास्तं स्वप्नं सम्यग् णुप्पिया? देवी अज्ज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं पासित्ता परिबुद्धा) भो देवानु प्रिय ? आज धारिणी देवी महापुण्यशाली प्राणियों को सोने योग्य शय्या पर सो रही थी, उस समय एक महास्वम उन्होंने देखा है। देखते ही वे प्रतिबुद्ध हो गई (जग गई) यहाँ यावत् शब्द से स्वम संबन्धी पूर्ववर्ती पाठ का संग्रह हुआ है। (तं एयरस णं देवाशुप्पिया? उरालस्स जाव सम्सिरीयस्स महासुमिणस्स णं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सई) तो हे देवानुप्रियो ? उदार आदिपूर्वोक्त विशे ण से लेकर सीक विशेषणवाले इस महास्वम का कल्याण जनक क्या महाफल होगा यह मैं आपसे जानना चाहता हूँ। (तरणं ते सुमिणपाढगा सेस्सि रन्नो अंतिए एयम सोच्चा णिसम्म हट्ट जाब हियया तं सुमि सम्मं ओगिति) इस प्रकार श्रेणिक राजां के मुख से स्वमवृत्तातरूप अर्थ को कानों से सुनकर और मन से उसे धारणकर आनन्द से अतिशय प्रफुल्लित मन वाले हुए और फिर स्वप्नको उन्होने अवदेवी अतंसि तारियंसि सयणिजांसि जाब महासुमिणं पासित्ताणं पडिबुद्धा) હે દેવાનુપ્રિય ! ખૂબ જ પુણ્યવાન પ્રાણીઓને પ્રાપ્ત થાય તેવી શય્યા ઉપર આજે ધારિણી દૈવી સૂતાં હતાં. તેમણે તે સમયે એક મહાસ્વપ્ન જોયું. જોતાની સાથે જ તે लगी गया. सहीं 'यावत्' राष्ट्र्थी स्वप्न संबंधी पडेला वर्षाववामां आवेला चाहना स थाय छे. (नं एयस्स णं देवाणुप्पिया ! उरालस्स जान मस्सिरीयस्त महास के मन्ने कलाणे फलवित्तिविसेसे भविस्सई) उधार वगेरे પૂર્વ કહેલાં વિશેષણેાથી માંડીને સશ્રીક સુધીનાં બધાં વિશેષણા વાળું આ મહાસ્વપ્ન મંગળકારી કયું મહાફળ આપશે. આપની પાસેથી હું તે જાણવાની ઇચ્છા રાખું છું. (त एवं ते पाहगा सेणियस्स रन्नो अंतिए एयम सोच्वा णिस्म्म जाहियातं लुमिण सम्मं ओगिण्हति या रीते श्रेणि रान्मना भुजथी સ્વપ્નવૃત્તાન્તરૂપ અને કાનથી સાંભળી અને મનમાં તેને ધારણ કરીને તે સ્વપ્નપા। ખૂબ જ આનંદથી પ્રસન્ન મનવાળા થયા અને ત્યાર પછી તેઓએ સામાન્ય
For Private and Personal Use Only