Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- अनगारधर्मामृतवर्षिणी टोका.म.११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम विशेषाः, सरवो-मृगविशेषाः, शरभाः प्रष्टापदाः, चमरा: आरण्या गावः कुञ्जराहम्तिनः, वनलता अशोकचम्पादिलताः, पद्मलता:-मिन्यः । आसां याः भक्तयो रचनाः ताभिश्चित्राणि यस्यां सा तथा ताम्. 'मुखचियवर-कणग-पतर-पेरंत-देसभागं' सु-खचित वर-कनक-प्रवर-पर्यन्त-देशभागां सुष्ठु खचिता, वरकनकैः श्रेष्ठसुवर्णैः, प्रवरपर्यन्तानां मनोज्ञवस्वान्तानां देशभागा: अवयवा यस्यां सा ताम् स्वर्ण खचितपर्यन्तभागयुक्ताम् 'अभितरियं' आभ्यन्तरिकांसभामण्डपस्य रहस्येकदेशवर्तिनीम् उक्तविशेषणविशिष्टां जवनिकाम्-'अंछावेइ' आच्छादयति धारिणी देव्या उपवेशनस्थाने भृत्यैबन्धयतीत्यर्थः । तदनन्तरं 'अंछावित्ता' आच्छाद्य, अस्य 'धारिणीए देवीए भदासणं रयावेइ' इत्युत्तरेण सम्बन्धः, धारिण्यै देव्यै भद्रासनं रचयति, भृत्येन स्थापयति, कीदृशं भद्रासन?मित्याह 'अस्थायम उयममूरगउच्छइयं' अस्तरजस्क-मृद्धक मसूरकोच्छादितम् अस्तरजस्केण-निर्मलेन मृदुना-कोमलेन-मम्ररकेण-उपविशेष शरभ-अष्टापद-चमर-जंगली गाय कुंजर-हस्तो वनलता अशोक चम्पक आदिलताएं और पद्मलता-कमललता इन चित्रोंसे चित्रित थीं. (मुखचियवरकणगपवरपेरंतदेसभागं) इसके किनारों के अवयत्र-डोरे-श्रेष्ठ सुवर्ण के बने हुए थे-अर्थात्-इसमें जो आतान वितानीभूत किनारों पर डोरे पड़े हुए थे वे सब सुवर्ण के तारों से निष्पन्न हुए थे। तथा यह (अभितरियं) उस आस्थान मंडप के एक तरफ तनवाया गया था। (अच्छा वित्ता अत्थरयमउय, मसूरग उच्छइयं धवलवस्थपच्चुत्थुयं विसिटुं अंग सुइफासयं सुमउयं धारिणीए देवीए भदासणं रयावेइ) पर्दा तनवाकर राजाने एक और अतीव कोमल भद्रोसन धारिणी देवी के लिये स्थापित करवाया। यह भद्रासन निर्मल तथा कोमल मसूरक-उपधान (तकिया)से उन्नत विशेष, शम-18 यावाणु से प्राणी, यभर ली ॥य, ००२-हाथी, वनसताअश, यपी, ५सता, भरसता वगेरे मित्रोव थितो तो. (सुखचियवर कणगपवरपेरंत देसभाग) मा ५हानी नारीना हो उत्तम सोनाथी मनासा ता. એટલે કે તેમાં જે તાણાવાણાના રૂપમાં કિનારીમાં દેરા ગૂંથાએલા હતા, તે બધા सोनेरी तारोथी युटत हता. तमाम ५७हो (अभितरियं) ते मास्थान भनी मे मामे तागुवामा मा०ये। छतो. (अच्छावित्ता अत्थरयमउयममूरगउच्छइयंधवल वन्यपच्चुन्युयं अंग सुहफामयं सुम उयं धारिणीए देवीए भद्दामगं रयावेड) ત્યાં પડદે તાણીને રાજાએ એક તરફ ખૂબજ કોમળ ભદ્રાસન ધારિણીદેવી માટે મૂકાવ્યું. આ ભદ્રાસન નિર્મળ તેમજ કમળ મસૂરક-ઓશીકાથી ઊંચુ હતું સફેદ
For Private and Personal Use Only