Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
शाताधर्मकथासूत्रे प्रेक्षणीयरूपां, अधिकं-बहु प्रकारकं यथास्यात्तथा प्रेक्षणीयानि दर्शनीयानि । रूपाणि श्वेतपीतादयो वर्णा यस्यां सा तथा ताम्, अधिक मनोहरतया दर्शन योग्यामित्यर्थः 'महग्ध-वर-पट्टणुगयं' महाघ-पत्तनोद्गतां, वरपत्तने उद्गता इति वरपत्तनोद्गता, महार्धा चासौ वरपत्तनोद्गता इति सा तां श्रेष्ठ नगरे उत्पन्नां तत्रैव सीवितां बहुमूल्यामित्यर्थः। 'सण्हबहुभत्तिसयचित्तहाणं' श्लक्ष्ण बहुभक्ति शतचित्रस्थानां, श्लक्ष्णानि-मनोहराणि-बहुभक्तिशतानि. बहुप्रकाराणि विन्यासशतयुक्तानि यानि चित्राणि तेषां स्थान स्थितिः सत्ता यस्यां सा तथा तां विचित्रचित्रचित्रितामित्यर्थः, 'ईहा-मिय-उसभ-तुरय-णरमगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्ति चित्तं' ईहा-मृग-ऋषभ-तुरग-नर-मकर-विहग-व्यालक-किन्नर-रुरु--सरभचमर-कुंञ्जर-चनलता-पद्मलता भक्तिचित्रां, तत्र-'ईहामृगाःकाः 'भेडिया' इति भाषायाम्, ऋषभाः बलीवः, तुरगा अचाः, नरा-मनुष्याः मकरा:= जलजन्तु-विशेषाः, विहगाः पक्षिणः, व्यालकाः सर्पाः, किन्नराव्यन्तरमगर, विहग, वालग, किंनर, रुरु, सरम, चमर,कुंजर, वणलय, पउमलय भत्तिचित्त) जब भृत्यजन (नौकर) इन आसनों को स्थापित कर चुके तव राजाने इन पर (जवणियं अंछावेइ) जवनिका (पर्दा) डलवादिया। यह पर्दा नानामाणिक्य आदि मणियों से और रत्नों से सुशोभित था। अधिक प्रेक्षणीय रूपवाला था। श्रेष्ठ नगर से बना कर यह मंगाया गया था तथा वहीं पर इसे सिलाया था। इसमें मनोहर तथा अनेक प्रकार की रचना वाले चित्र बने हुए थे। अर्थात् यह विचित्र चित्रों से मंडिन था। ईहामृग-मेडिया-ऋषभ-बैल-तुरंग-घोडा नर-मनुष्य मकर जलजन्तु विशेष विहग पक्षी व्यालक-सर्प किन्नर-व्यन्तर जाति के देव रुरु-मृग बालग, किंनर, रुरु, सारभ, चमर जर, वणलय, पउमलय, भत्तिचित्त)
જ્યારે નોકરેએ આ બધા આસને ગેઠવી દીધો ત્યારે રાજાએ તેના ઉપર પડદે (જવનિકા) નંખાવી દીધો. આ પડદે અનેક જાતના માણેક, મણિઓ અને રત્નથી શોભતા હતા. તે પ્રેક્ષણીય તેમ જ સુંદર હતે. ઉત્તમ નગરમાંથી તે બનાવડાવી મંગાવ્યું હતું અને ત્યાં જ તેને સિવડાવરાવ્યો હતો. આ પડદા ઉપર ચિત્તને આક"નારા તેમજ અનેક જાતની રચનાવાળા ચિત્રો હતાં એટલે કે તે રંગબેરંગી ચિત્રોથી समतो इतो. ते ५ घडाम, १२, ऋषभ- हु-घाडी, न२-भाशुस,-भ४२-४ or तन्तु विशेष,-विड-पक्षी,-न्यास-साप, सिन्नर-यन्त२ तिनाव, २२-भृग
For Private and Personal Use Only