Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. सू.१० उपस्थानशालासज्जीकरणादिनिरूपणम् १३१ कुंडलुजोइयाणणे' कुण्डलोद्योतिताननः-कुण्डलाभ्याम् उद्योतितम् आननं मुखं यस्य स कुण्डलज्योतिषा प्रकाशितमुख इत्यर्थः, 'मउडदित्तसिरए' मुकुटदीप्तशिरस्का-मुकुटेन दीप्तं शिरो यस्य सः मुकुटप्रभादीप्तमस्तक इत्यर्थः, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतसुकृतरतिदवक्षा:-हारेण अवस्तृतम्-अच्छादितं सुकृतंशोभनीकृतं रतिदं दृष्टिसुखदं वक्षः-उरो यस्य स तथा अपूर्व चाकचिक्यशोभासम्पन्नवक्षस्थल इत्यर्थः। 'पालंबपलंघमाणपडसुकयउत्तरिज्जे' पालम्बप्रलम्बमानपटसुकृतोत्तरीयः, पालम्बेन-दीर्धेण प्रलम्बमानेन पटेन मुकृतं-सुविन्यस्तं उत्तरीयम्=उत्तरासङ्गवस्त्रं येन स तथा, 'मुदियापिंगलंगुलिए' मुद्रिकापिङ्गलागलिक:मुद्रिकाभिः अङ्गुलीयकैः-पिङ्गला-पीतवर्णा अङ्गुल्यो यस्य स तथा 'णा. णामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयमुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थाविद्धवीरवलए' नानामणिकनकरत्नविमिलमहानिपुणो विय मिसिमिसंतविरचितमुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्ताविद्धवीरवलयः-तत्र -ना. नामणिकनकरत्नैः, तैः कथम्भूतैः ? विमलैः, महाहै। महतां योग्यैः, निपुणेन-शिल्पिना 'उविय' इति परिकर्मतः याप्तसंस्कारः, उज्वलीकृतः, अतभूषण संपत्ति से उनकी शोभा अपूर्व बन गईथी। मुख भी उनका पहिरे हुए कुंडलों की आभा-(कान्ति) से चमक रहा था, मस्तक मुकुट की प्रभा से प्रकाशितहो रहा था-वक्षस्थल पर जो हार पहिरा था उससे वह विशेष शोभास्पद एवं दृष्टि सुखदवन गया था। दीर्घ लंबे पट को उन्होंने उत्तरा संगवस्त्ररूप से धारण कर रखा था। अंगुलियों में जो उन्होंने मुद्रिकाएं पहिन रक्खीं थी उनसे उनकी वे अंगुलियां पीतवर्ण से लिप्त जैसी मालूम पडती थी (गागा भणिकणगरयणविमलमहरिय-निउणो विय मिसिमिसंत विरइयमुसिलिट्ठ-विसिट्टल? संठिय पसत्थ आविद्धवीरवलए) उन्होंने जो वीरवलय धारण कर रखा था वह विमल तथा महार्ह ऐसे नाना मणियों से और कनकरत्नों से चतुर कारीगर द्वारा बनाया गया था, આભૂષણોથી તેમની શોભા અપૂર્વ થઈ ગઈ. પહેરેલાં કુંડળની ચમકથી તેમનું મેં દીપી રહ્યું હતું, તથા મુકુટની પ્રભાથી તેમનું મસ્તક પ્રકાશતું હતું. વક્ષસ્થલ ઉપર પહેરેલા હારથી તેઓ સવિશેષ શેભા સંપન્ન તેમજ દષ્ટિ સુખદ બન્યા હતા. લાંબા વસ્ત્રને તેઓએ “ઉત્તરાસંગવસ્ત્રના રૂપમાં ધારણ કર્યું હતું, આંગળીઓમાં પહેરેલી वाटीसाथी तभनी आणीयो पीथीनी डाय तेवी माती ती. (णाणामणिकणग रयग-विमल-महरियनिउणोनियमिचिमिसंत-विडिय-सुसिलिट्र-विसिट्ठ-लठ्ठसंठिय-पसत्थआविद्धवीरवलए) तेभरे पडे वी२५सय नि भने मई કિંમતી મણિયો તેમજ સુવર્ણ રત્નથી બનાવેલહાર હોંશિયારકારીગરોએ બનાવેલ હતું. તેને
For Private and Personal Use Only