Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
क्षाताधर्म कथाङ्गसूत्रे ईश्वराः=ऐश्वर्यसम्पन्नाः, तलवराः संतुष्टभूपालदत्तपट्टबन्धभूपिता राजसदृशाः, मांड विका-छिन्नभिन्नजनाशयविशेषो मंडवः, तत्राधिकृताः । 'मांड विकाः' इति छायापक्षेतु ग्रामपञ्चशतस्वामिनः, यद्वा-सार्धक्रोशद्वयपरिमितमा तैराछिद्य विच्छद्य स्थितानां ग्रामाणामधिपतयः। कौटुम्बिकाः कुटुम्बपतिपा. लका,मन्त्रिणः प्रधानमन्त्रिणः, गणकाः ज्योतिर्विदः, भाण्डागारिकाः वा, दौवारिका: द्वारपालाः, अमात्याः क्षीरनीरविवेकि हंसवत् न्यायान्यायविवेकिनः, चेटाःभ्रत्याः, पीठमर्दाः सहायकाः, आत्मरक्षका इत्यर्थः। नगर-नगरशब्देन नगरनिवासिनो लक्ष्यन्ते तेन नगरजनसमूह इत्यर्थः। निगम व्यापारिणां ग्रामः अत्रापि निगमशब्देन तद्ग्राम वासिषु लक्षणया 'वणिक्समूह' इति बोध्यतेइभ्याः हस्तिप्रमाणधनस्वामिनः, श्रेष्ठिनः लक्ष्मीपट्टबन्धनिभूषितमस्तकाः, सेनापतयः चतुरंगसेनानायकाः, सार्थवाहाः सार्थः व्यापारि समृहस्तंत्रहन्तीति सार्थवाहाः, व्यापारिणो देशान्तरं नीत्वा लाभप्रापका इन्यर्थः दृताः संदेशहारका, संधिपालाः लिक नरपतिरूप अनेक राजाओं से श्वर्य संपन्न अनेक पुरुषो से, संतुष्ट हुए राजा द्वारा प्रदत्त पट्टबंध वाले राजा सदृश अनेक नगर रक्षकों से पांचसौ ग्राम के स्वामी ऐसे अनेक माडंबिको से अथवा...........कुटुम्बपतिपालक अनेकजनों से, अनेक प्रधानमंत्रियों से, अनेक ज्योतिषियो अथवा भंडारियों से, अनेक द्वारपालों से, क्षीरनीरका विवेक करने वाले हँसकी तरह न्याय और अन्याय का निर्णय करनेवाले अनेक अमात्यों से अनेक भृत्यों से. आत्मरक्षक अनेक पीठमर्दको से, नगर निवासी अनेक मनुष्यों से, अनेल व्यापारी मंडल से, हस्तिप्रमाण धन के अधिपति अनेक इभ्यों से, लक्ष्मी के पवन्ध से विभूषितभाल वाले अनेक श्रेष्ठि जनों से, चतुरंग सेना के नायक अनेक सेनापतियों से, व्यापारियों को देशान्तर ले जा कर उन्हें लोभान्वित करने वाले अनेक सार्थवाहको से, अनेक संदेश પ્રસન્ન થયેલા રાજા વડે આપવામાં આવેલા પટ્ટબંધ” રાજા જેવા ઘણું નગર રક્ષકેથી પાંચસો ગામના સ્વામિ જેવા અનેક માંડલિકેથી અથવા........... કુટુંબનું ભરણપોષણ કરનાર અનેક જનોથી, અનેક પ્રધાન મંત્રીઓથી, અનેક તિષીઓથી અથવા ભંડારીઓથી, અનેક દ્વારરક્ષકથી, ક્ષીરનીર વિવેકી હંસની જેમ ન્યાય અને અન્યાયને સમજનારા અનેક અમાત્યોથી, અનેક નથી , અંગરક્ષક અનેક પીઠમકે (રાજાના અધિકારી વિશેષ) અનેક નાગરીકેથી, અનેક વેપારીઓના મંડળેથી; હસ્તિ પ્રમાણ ધનના અધિપતિ અને ઈલ્યોથી, લક્ષ્મીના પટ્ટબંધથી વિભૂષિત લલાટવાળા અનેક શેઠેથી, ચતુરંગિણી સેનાના નાયક અનેક સેનાનાયકેથી વેપારીઓને દેશાન્તરે લઈ જઈને તેમને લાભ અપાવનારા સાર્થવાહકોથી, અનેક સંદેશ વાહકેથી અને
For Private and Personal Use Only