Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
झाताधम कथासूत्रे एव 'मिसिमिसंत' इति देदीप्यमानः, विरचित-निर्मितः-मुश्लिष्टः= सुसन्धिकः, विशिष्टः उत्कृष्टः, लष्टः मनोहरः, संस्थिता संस्थानयुक्तः-सुन्दरा कृतिकः, तथा प्रशस्तः,प्रशंसनीयः एतादृशाः आविद्धः परिधृतः बीरवलया विजयवलयो येन स तथा। यं वलयं धृत्वा विजयते तादृशवलयधारक इत्यर्थः। यद्वा-'यदि कश्चिदस्ति वीरस्तदाऽसौ मां विजित्य मम हस्तान्दहिष्करोत्वेतं वलयम्' इति स्पर्धयन् यं कटकं हस्ते परिधत्ते सः, 'वीरवलयः' इत्युच्यते । किं बहुणा' किंबहुना किमधिकेन वर्णनेन 'कप्परुक्खएचेव मुअलंकियविभूसिए' कल्पवृक्षक इच-स्वलंकृतविभूषितः कल्पवृक्ष इत्र अलङ्कृतो मणिरत्नभूषणैः, विभूषितो महाहविचित्र परिधानीयादि वसनैः, नरेन्द्रः श्रेणिको राजा साक्षात् कल्पवृक्ष इव शोभते इति भावः । सकोरंटमल्ल दामेणं-छत्तेग धरिजमा णेणं' सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन कोरण्टस्य माल्यानि-पुष्पाणि उस की संधियां सुश्लिष्ट (अच्छी जुडी हुई) थीं-वह चमकीला थाषडा उत्तम था, चित्ताकर्षक था, और प्राकृत्ति से सुन्दर तथा प्रशंस नीय था। वलय (कडा) को धारण करके राजा विजय को प्राप्त करता है उसका नाम वीरवलय है। अथवा इस प्रकार की स्पर्धा के यदि कोई वीर हो तो यह बलय मेरे हाथ से मुझे जीत कर ले लेवें ? वशवर्ती हो कर जों वलय हाथमें पहिरा जाता है उसका नाम भी वीरवलय है । (किं बहुना-कप्परूवखए चेव मुअलं किय विभूसिए नरिंदे) अधिक और क्या कहें मणिरत्ननिर्मित श्राभू षणों से अलंकृत हुए तथा महार्ह विचित्र परिधानी आदि वस्त्रों से विभू पित बने हुए थे राजा उस समय कल्प वृक्ष जैसे शोभित हो रहे थे। (स कोरंटमल्लदामेणं छोणं धरिजमाणेणं) भृत्यजनने जो इनके ऊपर સંધિભાગ(ડ) સુશ્લિષ્ટ હતો. તે ચમકીલ હતા, ઉત્તમહત, ચિત્તને આકર્ષના હતા અને દેખાવમાં સુંદર તેમજ વખાણવા યોગ્ય હતું. જે વલયને ધારણ કરીને રાજા વિજય મેળવે છે, તેનું નામ “વીરવલય” છે. અથવા તે આ જાતની હરિફાઈમાં ઉતરનાર કઈ વીર છે તે મને જીતીને મારા હાથમાંથી આ વલયા મેળવી લે. આ રીતે પણ એને અર્થ સમજી શકાય. વશવતી થઈને જે વલય હાથમાં પહેરવામાં આવે છે તે पY वी२५सय' छ. (किंबहुना-कप्परूवखएचेव सुश्रलंकियविभूसिए नरिंदे) વધારે શું કહેવું–મણિરત્નથી બનાવવામાં આવેલાં ઘરેણાંઓથી અલંકૃત થયેલાં તેમજ બહુ કિંમતી રંગબેરંગી પહેરેલાં વસ્ત્રોથી વિભૂષિત થયેલા રાજા તે સમયે કલ્પવૃક્ષની भ शमतता . (सकोरंटमल्लदामेणं उत्तणं धरिज्जमाणेणं) तमन्ना
For Private and Personal Use Only