Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. सू.१० उपस्थानशाला सज्जीकरणादिनिरूपणम् १२३
मण्डिते इत्यर्थः 'दिवागरे' दिवाकरे सूर्ये 'अहाक्रमेण' यथाक्रमेण अतीतायां रजन्यां शनैरशनैः 'उदिए' उदिते प्रकाशिते सति 'तस्स' तस्य समुदित सूर्यस्य 'दिणकर परंपरावयारपारर्द्धमि अन्धयारे' दिवसनिमित्तं यः करः किरणसमूहः तस्य परम्परावतारः परम्परया=अविरलगत्या अवतारः अवतरणं प्रसरः तेन श्रभिभवितुं प्रारब्धम् तस्मिन अन्धकारे सतीत्यर्थः 'बालातवकुंकुमेणखड्यन्त्र जीवलोए' बलातपकुङ्कुमेन खचिते इव जीवलोके बालातप एव कुङ्कुमं बालातपकुंकुमम्, अत्र कर्मधारयः, तेन बालातपकुङ्कुमेन खचित इव शोभि तइव जीवलोके मनुष्यलोके, नायकरूपलोकस्य भाले गोलाकार कुङ्कुमतिलक इव खौ प्रतिभासि सतीत्यर्थः । 'लोयण विसयाणुआसविगसंत विसददंसियंमि' लोचनविषयानुक्राशविकसद् विशददर्शिते, तथा च लोचनस्य चक्षुषः विषयः, तस्य चक्षुः प्रत्यक्षस्य यः अनुकाशः = विकाशः, ते विकसन् विशदः = स्वच्छश्व दर्शितवेति तथारूपे लोके - लोचनयोः प्रकाशेन प्रत्यक्षं दृश्यमाने लोके । 'कमलागरसंडबोहए'- कमलाकरखण्डबोधके कमलाकराः सरोवरादयः तेषु खण्डानि पद्मिनी खण्डानि पद्मिनीवनानि तेषां बोधक: = विकाशकः, तस्मिन् । समान कान्तिवाला (दिवायरे अहकमेण उदिए ) दिनको करने वाला सूर्यमंडल क्रमशः उदित हो चुका था (तस्स दिणकरपरंपरावयारपारर्द्धमि अंधयारे) और उस समुदित सूर्य की किरण परंपरा के अवतार से अंधकार का निराकरण जब हो चुका था (बालातवकुंकुमेण ख. यव्व जीवलोए) तथा बालोतपरूप कुंकुम से जब जीवलोक मनुष्यलोक - अच्छीतरह स्वचित हो चुका अर्थात् दिशारूपी नायिका के भाल पर गोलाकार कुंकुम के तिलक समान सूर्य मंडल जब प्रतिभासित हो चुका था (लोयश्विसयाणुआस विगसंतत्रिसद दंसियम्म) और जब लोचन के प्रकाश से लोक अच्छी तरह स्पष्टरूप से नजर पडने लग गया था ( कमलागरसंडबोहए ) तथा कमलों के समूह को अच्छी तरह से सरोवरों में विकसित करनेवाला एवं (सहस्सरतेभन डिंगणाना समूहना देवी अन्तिवाणु (दिवायरे अहकमेण उदिए ) सूर्यभउज अनुउभे उभ्यु ं तु. ( तस्स दिणकरपरंपरावयारपारर्द्धमि अंधारे) भने સંપૂર્ણ રીતે ઉદય પામેલા સૂર્યના કિરણાથી અંધકારને જ્યારે નાશ થયા હતા. (वालात कुंकुमेण खड्यन्त्रजीवलोए) तेभन माससूर्यना यातयश्य हुं कुंभथी જ્યારે જીવલેાક સુંદર રીતે વ્યાપ્ત થઇ ગયુ હતુ એટલે કે દિશારૂપી નાયિકાના उद्यान उपर गोणाअर डुडुमना तिस भेवो सूर्य ज्यारे अअशित थयो. (लोयण विसयाणुस विगसंतविसददंसियम्मि) भने न्यारे नेत्रना प्राशथी लवલાક સુંદર રીતે અને સ્પષ્ટ દેખાવા લાગ્યું હતું. ( कमलागरसंडबोहए ) वणी
For Private and Personal Use Only