Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. सू. ७ स्वप्नफल निरूपणम्
ग्रामिणीभिः हिययपल्हाय णिजाहिं' हृदयप्रह्लादनीयाभिः = हृदयगतकोपशोकादिनिवारणेन मनःप्रमोदकारिणीभिः, 'मियमहुररिभियगंभीर सस्सिरियाहि' मितमधुररभितगम्भीरस श्री काभिः = मिता=अल्पशब्दा बहुर्था, मधुरा=कर्णसुखकरी, रिभिता=आलापगर्भितस्वेन सङ्गीतरूपा, गम्भीरा=मेघशब्दवदनुच्छस्वरा, सश्रीका =अनुमासाद्यलङ्गारयुक्तत्वात्परमशोभासंपन्ना, ताभिः मितादिपञ्चपदानां कर्म धारयः, गिराहिं' गीर्भिः =बाणीभिः संलपन्ती-संलपन्ती = पुन: जल्पन्ती, 'पडिबोहेइ' प्रतिबोधयति = राजानं जागरयति, 'पडिबोहित्ता' प्रतिबोध्य श्रेणिकेन राज्ञा 'अब्भणुन्नाया समाणी' अभ्यनुज्ञाता सती = प्राप्त निदेशा सती 'णाणामणिकणगरयणभत्तिचित्ते' नानामणिकरत्न भक्ति चित्रे = विविधस्फटिकादिमणि सुवर्णरत्नानां भक्तिभिः = रचनाभिः, चित्रे= विचित्रे 'भद्दा सणंसि' भद्रासने = सुवर्णसिंहासने यामागे पीठिकाबन्धो भवति निसीयइ' - निषीदति = उपविशति, निषद्य 'आसत्था' आश्वास्ता=गतिजनितश्रमापनयनेन विश्रामप्राप्ता तथा 'वीसत्था' विश्वस्ता=मनःप्ररुन्नतया क्षोभवर्जिता 'सुहास वरगया' सुखासनव रगता=सुखानि=सुख कराणि च तानि आसनानि च सुखासनानि तेषु वरं = प्रधानं, सर्वश्रेष्ठमित्यर्थः, तस्मिन्= तदुपरिगता = उपविष्टा 'करवलपरिग्गहिये' करतलपरिगृहीतं करतलाभ्यां माणी वार संबोधित कर ( पडियोहे) जगाया। पडिबोहेत्ता जगाकर ( सेणिएणं रन्ना) श्रेणिक राजाने जब उसे ( अन्भणुन्नायासमाणी) आज्ञा प्रदान की तब वह ( णाणामणिकणगरयणभक्तिचिने) अनेक विध स्फटिक आदि मणियों, सुवर्ण तथा रत्नों की रचनाओं से विचित्र (भद्दाससि) सुवर्ण के भद्रासन पर ( निसीयइ) बैठ गई । (निसीहत्ता ) बैठकर (आसत्था बीसत्या सुहासणवरगया) जब वह आगमन जनित थकावट से और लोभ से रहित हो चुकी तब मनकी प्रसन्नता से उसी सर्व श्रेष्ठ सुखासन पर बैठी २ उसने ( करयलपरिगहिये) दोनों हाथों को संपुटरूप में (संलवमोणी २) वारंवार समोधित उरीने [पडिवोह ] गाउया. [पडिबोहेत्ता ] गाडीने - [सेगिएणं रन्ना ] श्रेष राज्ये न्यारे तेने ( अम्भणुन्नायासमाणी) आज्ञा याची त्यारे ते ( णाणामणिकणगरयणभत्तिचित्ते) भने अारना स्कूटिङ वगेरे भणिग्यो, सुवर्णु तेभन रत्नोथी रथित विचित्र ( भद्दा सांसि भद्रासन उपर (fadtoe) Meil us. (faqızı) delà (31t staza geama(n41) જ્યારે તે ચાલીને આવવાના થાક, અને ક્ષેાભ વગરની થઇ તેમજ પ્રસન્ન મનવાળી થઇ ત્યારે तेन सर्वोत्तम सुखासन उपर मेसतां मेसतां ४ तेथे (करयलपरिग्गहियं) भन्ने हाथने
For Private and Personal Use Only
५९