Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
ज्ञाताधर्मकथाम
मवरवरशालभञ्जिकोज्वलमणिकनकरत्न स्तूपिका- विटङ्कजालार्द्धचन्द्रनिर्युह कान्तार
कनकालिचन्द्रशालिका-विभक्तिकलिते,
तत्र
सुश्लिष्टानि=श्लेषद्रव्येण
सुष्ठुतया संयोजितानि षट् = षट् संख्यकानि काष्ठानि येषु (स्तम्भेषु ) ते सुश्लिष्ट षट् काष्ठका, स्तम्भानां स्थूलतायै सुन्दरतायै दृतायै च तत्र षट् काष्ठानि योज्यन्ते, तथा लष्ठा=मनोज्ञाः, मृष्टाः = सुघृष्टत्वेन चिक्कणाः, संस्थिताः यथास्थानं सम्यक् स्थापिताः, विशिष्टाकारमन्तो वा स्तम्भाः तेभ्यः उद्गता:= बहिर्निस्सरन्त्यइव दृश्यमानाः मत्रर वरः = उत्तमोत्तमा याः शालभञ्जिकाः = क्रीडापुतलिकाः, तथा उज्वलानां=चाकचिक्ययुक्तानां मणीनां चन्द्रकान्तमभृतीनां कनकस्य= सुवर्णस्य रत्नानां = मरकतवजेन्द्रनीलवैडूर्यादिनां याः स्तूपकाः = छत्राकाराणि लघुशिखराणि 'छत्री' इति भाषायाम्, तेषु ये विटङ्काः = कपोतपालिका 'छज्जा' इति भाषायाम्, तथा जालानि=सच्छिद्रा गवाक्षविशेषाः, अर्द्धचन्द्राणि:= अर्द्धचन्द्राकाराणि सोपानानि निर्यूहकाणि= द्वारवामदक्षिणभागेषु बहिर्निर्गताः सुवर्णघटित-रत्नजटिततुरगमुखाद्याकारा भवनद्वारबहिर्भागा ' द्वारघोडला' यालिचंदसालिया विभत्तिकलिए) मजबूती एवं स्थूलता लाने के लिये श्लेष द्रव्य द्वारा अच्छी तरह ६-६ काष्ठ के खंडों से युक्त किये हुए हैं तथा जो बडे मनोज्ञ है, घिसे हुए होने के कारण जिन पर अच्छी चिकनाई हैं यथा स्थान पर उचित रीति से जिन की रचना की गयी हैअथवा जो विशिष्ट आकार संपन्न हैं । इन स्तंभो के ऊपर जो उत्तमोत्तम पुतलिकाएँ उकेरी गई हैं वे ऐसी मालूम पडती हैं कि मोनों वहा से वे बाहर ही निकल सी रही हैं। यहां जो छोटी२ छत्रिया बनी हुई है उज्ज्वलमणियों की सुवर्ण की एवं मरकत, वज्र, इन्द्रनील वैडूर्य आदि रत्नों की हैं। इसमें कपोत पालिकाएं एवं सच्छिद्र गवाक्ष विशेष भी बने हुए हैं। इसकी अर्द्धचन्द्राकार वाली सोपान पंक्ति है। निर्यहक-द्वार के वाम तथा दक्षिण भाग की ओर बाहर निकले हुए इसमें द्वार घोडले વડે સારી રીતે છ છ કાષ્ઠ ખડાથી સંયુકત કરેલ છે, તેમજ તે ખૂબ મનાજ્ઞ છે, ઘસેલા હાવાથી તે સરસ વાળા છે, યથા સ્થાને તેમની સારી રીતે રચના કરવામાં આવી છે, અને તે વિશેષ આકાર પ્રકારથી સંપન્ન છે. આ થાંભલા ઉપર પૂતળીઓ એવી ઉત્તમાત્તમ રીતે કાતરેલી છે કે જાણે તેઓ તેમાથી બહાર નીક્ળતી હાય. सहीं ने नानी छत्रीयो छे, ते स्वच्छ मणि, वर्षा, भरत, वन, इन्द्रनीस, वैडूर्य વગેરે રત્નાની છે. આમાં કપાત પાલિકાએ તેમજ છિદ્રવાળા વિશેષ પ્રકારના ગવાક્ષા (गोला) पशु मनेला छे. मेना यगथिया अर्ध्वयन्द्राअरवाजा छे. निर्यूह -
9
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only