Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवाणे णीटोका. सू. ६ धारिणीदेवास्वप्नस्वरूपनिरूपणम् ८५ इति भाषायाम्, अन्तराणि जलनिर्गमद्वाराणि 'नालि' इति भाषायाम्, गद्वा-'नियूह कान्तराणि' इत्येकपदं, तत्र-सिंहादि मुखपुच्छायाकारवन्ति जल निर्गम द्वाराणीत्यर्थः, तथा कणिकालिः कणिकाः मीनमकरा जलजन्तु विशेषास्ते पाम् आलयः पतयः तदाकाररचना विशेषा यत्र स कणिकालि: मीन मकराकारविचित्रचित्रचित्रितभवनान्तरालभाग इत्यर्थः, चन्द्रशालिका-भवनोपरिभवनं च, एतेषां भवनविभागानां विभक्तिःविभागशो रचना, तया कलितेन्युक्ते । 'सरसच्छधाऊबलवण्णरइए' सरसाच्छधातूपलवर्णरचिते-सरसैः अतिशयरङ्गयुक्तः, अच्छः =स्वच्छैः, धातूपलैः धातवः गैरिक सेटिका हरितालादयः उपल:=दग्धपाषाणः 'चूना-कली' इति भाषायाम, वर्ण:-पीतमृत्तिकाविशेषः, तैः रचितं-विचित्र रचनाविशेषेण युक्तं-नानारङ्गरञ्जितम्-इत्यर्थस्तस्मिन्, 'बाहिरओ मियघट्टमट्टे' बाह्यतो धवलितघष्टमष्टे बाह्य तःबहिर्भागे सर्वतः धालितं-स्वच्छसेटिकादिमृदुले पेन-श्वेतीकृतम्, ततो घृष्टंचिक्कणपाषाणादिना घर्षितम्. अत एव मृष्टं दर्पणवत्सुनिर्मलीकृतं, तस्मिन् । 'अभितरो पसत्य सुविलिहियचित्तकम्मे अभ्यः हैं जिन के मुख रत्न जडित हैं। इसमें जो पानी निकालने के लिये नाली बनी हुई है वह सिंह आदि के मुख एवं पुच्छों के आकार जैसी है। जगह२ पर यहाँ मीन मकर आदि की रचना करने में आई हुई है। अर्थात् शयनागार के भीतर मीन मकराकार वाले विचित्र चित्र अंकित किये हुए हैं। इसके ऊपर चन्द्रशाला बनी हुई है । (सरसच्छधाऊलवण्णरइए) शयनागार की पुताई सरस-अत्यंत रंग सम्पन्न-एवं स्वच्छ गैसी. कादि धातुओं से, उपल से-दग्धपाषाण चूने से वर्ण पीली मिट्टो-से हो रही हैं (बाहिरओ दूमियघट्टम?) बाहर से यह शयनागार स्वच्छ से टिका (वडि) आदि के मृदलेप से सफेद हो रहा है। चिकने पत्थर आदि के द्वारा घर्षित किया हुआ होने के कारण बहुत अधिक दर्पण के जैमा અર્થાત દરવાજાની ડાબી અને જમણી બાજૂ બહાર નીકળેલા દ્વાર ઘોડલા છે, જેમના મુખ રત્નજડિત છે. આમાં પાણી બહાર કાઢવા માટે જેનાલી (મોરી) છે, તે સિહ વગેરેના માં અને પૂછના આકાર જેવી છે. દરેક જગ્યાએ અહીં માછલી મગર વગેરે ચીતરવામાં આવેલાં છે. અર્થાત્ આ શયનકક્ષમાં માછલી અને મગરના આકારવાળા વિચિત્ર थित्री होत छ. तेन ५२ यन्द्रशाा छ. (सरसच्छधाउवलबष्णरइए) शयनाગારની ધોળાઈ સરસ, જાતજાતના રંગ યુક્ત અને સ્વચ્છ ગરિક વગેરે ધાતુઓ Sun, ग्यपाषाण मने पीजी भाटीथी २७ २डी छ. (बाहिरओ मियघट्टम?) બહારથી આ શયનાગાર સાફ સફેદ માટી વગેરેના મૃદલેપ વડે વેત થઈ રહ્યો છે. લીસા પથ્થર વગેરેથી ઘસાએલું હોવાથી એ ખૂબ જ ચમકતા અરીસા જેવું બનેલું છે.
For Private and Personal Use Only