Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीकाःसू, ४ अभयकुमारचरितानरूपणम् सर्वेष्ववश्यकर्त्तव्येषु, 'सव्वभूमियासु' 'सर्वभूमिकासु-दृतादारभ्य यावन्यायाधीशादि सम्बन्धि सर्वस्थानेषु 'लद्धपच्चए' लब्धप्रत्ययः सम्प्राप्तविश्वासः,विश्वासपात्रमित्यर्थः विइण्णवियारे' वितीर्णविचार: वितीर्णः-दत्तः विचार: अभिप्रायो येन स तथोक्तः सर्वेषां मार्गदर्शक इत्यर्थः, च-पुनः किंबहुना सः 'रज्जधुराचिंतएअवि' राज्यधुरा चिन्तकोऽपि राज्यभारनिर्वाहकोऽपि राज्यसञ्चालक इत्यर्थः ‘होत्था' आसीत् । तथा पुनःसोऽभयकुमारः श्रेणिकस्य राज्ञःराज्यं सप्ताङ्गसमुदायलक्षणं 'समुत्प्रेक्षमाणः२ विहरती'त्यन्तस्थ-क्रिययाऽन्वयः । सप्ताङ्गमाह-(१) 'रटुं' राष्ट्र देशं, (२) 'कोसं' कोषं लक्ष्मीभण्डारम्, (३) 'कोडागारं' कोष्ठागारं-धान्यगृहं, (४) 'बलं' बलं हस्त्यश्वरथपदाति समूहात्मकं सैन्यम् (५) 'वाहणं' वाहन शिविकादिकं, भारवाहकवेसरादिकं वा, खच्चर' इति भाषायाम्, (६) 'पुरं' पुरं-नगरम्, उपलक्षणाद् ग्रामखेटकादिकम्, (७) 'अंतेउरं' अन्तः-पुरं राजस्त्री निवासस्थानं च, चकाराः सर्वे प्रकारसूचकाः, एतत्प्रकारकं सप्ताङ्गलक्षणं राज्यं 'सयमेव 'स्वयमेषके इन्हीं पदों में इसीलिये प्रयुक्त किया है। (सेणियस्स रणो रज्जं च रहेंच कोसं च कोट्ठागारं बलं च वाहणं च पुरंच अंतेउरं च सयमेव समवेक्खमाणे समवेक्खमाणे विहरइ) यह अभयकुमार श्रेणिकराजा के राष्ट्र, कोश, कोष्ठागार, बल वाहन पुर, अन्तःपुर, इस तरह सप्ताङ्ग समुदायरूप राज्य का अच्छी तरह स्वयं निरीक्षण करता हुआ अपने समय को व्यतीत करता था। राष्ट्र शब्द का अर्थ देश है। कोश शब्द का अर्थ लक्ष्मी का भंडार है। धान्य गृह का नाम कोष्ठागार है। हस्ती, अश्व, रथ, एवं पदातियों के समुदाय का नाम सैन्य है। शिविका आदि का नाम तथा भार को ढोने वाले खच्चर-गधा आदि का नाम वाहन है। राजस्त्रीजन जहाँ निवास सूत्रारे ५मा पाय 'भूत' ५४ ४२४५४नी. 2011 भूयो छ. (सेणियस्स रणो रज्जं च रटुं च कोसं च कोट्ठागारं बलं च वाहणं च पुरं च अंतेउरं च सयमेव समवेक्खमाणे २ विहरइ) 0 मलयभार श्रेणुि साना राष्ट्र, अश,
४॥२, ८ (सेना), वाहुन, पुर, मन्त:२ (२२वास) मा प्रमाणे सांग સમુદાયરૂપ રાજ્યની સારી પેઠે પિતાની જાતે દેખરેખ રાખતા અને પોતાને વખત પસાર કરતા હતા. રાષ્ટ્ર’ શબ્દને અર્થ દેશ છે. કેષ શબ્દને અભિપ્રાય ધનનો ભંડાર છે. અનાજના કોઠારનું નામ “કેષ્ઠાગાર” છે. હાથી, ઘોડા, રથ અને પાયદળના સમૂહનું નામ “સૈન્ય” છે. પાલખી વગેરેના ભારને ઉઠાવનારા ખચ્ચર ગધેડા વગેરેનું નામ “વાહન” છે. રાજકુટુંબની સ્ત્રીઓ-રાણુઓ-જ્યાં રહે છે, તે જગ્યાનું
For Private and Personal Use Only