________________
+
+
+
+
+
+
सुद्धोसुद्धादेसो णादवो परमभावदरिसीहिं। ववहारदेसिदो पुण जे दु अपरमे हिदा भावे ॥१२॥
शुद्धः शुद्धादेशो ज्ञातव्यः परमभावदर्शिभिः ।
व्यवहारदेशितः पुनयें वपरमे स्थिता भावे ॥१२॥ ____ आत्मख्याति:-ये खलु पर्यतपाकोत्तीर्णजात्यकारीस्वरस्थानीयपरमं भावमनुभवंति तेषां प्रथमद्वितीयाधनेकपाकपरंपरापच्यमानकार्तस्वरानुभवस्थानीयापरमभावानुभवनशून्यत्वाच्छुद्रध्यादेशितया समुद्योतिसास्खलितकस्वभावकभावः । शुद्धनय एवोपरितानेकप्रतिवर्णिकास्थानीयत्वात्परिज्ञायमानः प्रयोजनवान् । अन्ये तु प्रथमद्वितीयाघनेकपाकपरंपरापन्य- .. "मानकासस्वरस्थानीयमयरमं भावमनुभवंति तेषां पर्यतपाकोत्तीर्ण जात्यकार्तस्वरस्थानीयपरमभावानुभवनशून्यत्वादशुद्ध
द्रन्यादेशितयोपदर्शितप्रतिविशिष्टैकभावानेकभावोव्यवहारनयो विचित्रवर्णमालिकास्थानीयत्वात्परिज्ञायमानस्तदात्वे प्रयो- । "जनवान् तीर्थतीर्थफलयोरित्थमेव व्यवस्थितत्वात् । उक्तं च "जइजिणमयं पवज्जह तामा ववहारणिच्छए मुपह । एकेण : + विणा छिज्जा तित्थं अण्णेण उण तच्चं"
_अर्थ-परमभावदर्शी जे शुद्धनयताई पहुंचि श्रद्धावान् भये तया पूर्ण ज्ञानचारित्रवान् भये । प्रतिनिकरि तौ शुद्धका है आदेश कहिये आज्ञा, उपदेश जामें ऐसा शुद्धनय जानने योग्य है। इहां । .प्रकरण शुद्ध आत्माका है, सो शुद्ध नित्य एक ज्ञायकमात्र आत्मा जानना । बहुरि जे पुरुष अप- - 卐 रमभाव कहिये श्रद्धाके तथा ज्ञानवारित्रके पूर्णभावकू नाहीं पहुंचे हैं साधक अवस्थामैं तिष्ठ हैं, ..तिनिकें व्यवहारका देशीपणा है अथवा ते व्यवहारकरि उपदेशने योग्य हैं। 9 टीका-इहां दृष्टांतद्वारकरि कहे हैं, जे पुरुष अंतके पाककरि उतरथा जो शुद्धसुवर्ण तिस" - स्थानीय जो वस्तुका उत्कृष्ट असाधारणभाव तिनिफू अनुभवे हैं । तिनिके प्रथम, द्वितीय अनेक- .. "पाककी परंपराकरि पच्यमान जो अशुद्धसुवर्ण तिसस्थानीय जो अनुत्कृष्टमध्यमभाव तिसके अनु.. प्रभवकरि शुद्धपणातें शुद्धद्रव्यका आदेशीपणाकरि प्रगट कीया है अचलित अखंड एकस्वभावरूप ।
एकभाव जानै ऐसा शुद्धन्य है। सोही उपरि ही उपरिका एक प्रतिवणिका स्थानीयपणातें -