________________
१२ भाषारहस्यप्रकरणे - स्त.१. गा.१
०चरमत्वनिरुक्तिप्रज्ञापनम् । ग्रथितग्रन्थसमाप्तावव्याप्तिरपि प्रत्युक्ता, लिप्यक्षरगुम्फितग्रन्थसमाप्त्यनन्तरं ग्रन्थसमाप्तिस्वरूपध्वंसप्रतियोगिनः चिरतरकालस्थायिनो वर्णस्य वर्णत्वेनाऽविनष्टत्वेऽपि चरमत्वेन विनष्टत्वात. विषयताया ज्ञानसमानकालीनत्वात. विशेषणात्यन्ताभावप्रयक्तविशिष्टात्यन्ताभावस्येव विशेषणध्वंसप्रयक्तविशिष्टध्वंसस्यापि प्रामाणिकत्वात | चरमत्वघटकीभता प्रमा चाऽत्र ग्रन्थकारीया ज्ञेया, ग्रन्थान्तिमवर्णोत्पादसमसमयमेव ग्रन्थकर्तः 'चरमोऽयं वर्ण' इत्येवं प्रमाया उत्पादात । न चैवमेकस्यापि ग्रन्थस्याऽनेकशः समाप्तिप्रसङ्ग इति वाच्यम् तद्वर्णविशेष्यक-चरमत्वप्रकारक-ग्रन्थकारीय-प्रथमप्रमाविषयत्वं चरमत्वमित्यत्र तात्पर्यात् । यद्वा निरुक्तचरमत्वविशिष्टवर्णप्रतियोगिकध्वंसनिष्ठः समाप्तिप्रकारकप्रमाहेतुः परिणामविशेष एव सा। निश्चयतस्तु वर्णत्वं श्रुतोपयोगात्मकलब्यक्षरवृत्ति बोध्यमिति दिक् ।
पूर्वपक्षी विकल्पद्वयेन द्वितीयविकल्पावलम्बिनां शङ्कामपहस्तयति-तद्धीति। 'सति प्रतिबन्धके' इति। सामग्रीविघटकविघ्नात्मकप्रतिबन्धकाभावस्य सामग्रीप्रविष्टत्वेन सति विघ्नात्मके प्रतिबन्धके सामग्यभावात्प्रतिबन्धकाभावेतरसकलकारणसमवधानेऽपि न फलोत्पादः, अन्यथा व्यतिरेकव्यभिचारेण समाप्तिप्रतिबन्धकाभावयोः कार्यकारणभावभङ्गप्रसङ्गात् । आवश्यकत्वादिति। समाप्तिं प्रत्यनन्यथासिद्धनियतपूर्ववर्तिताकत्वादित्यर्थः । मङगलसमाप्त्योर्मध्ये शिष्टाचारपरिपालनाऽपूर्वकल्पनेऽपि विघ्नध्वंसकल्पनाऽऽवश्यक्येव, प्रतिबन्धकसत्त्वे सामग्रीघटकप्रतिबन्धकाभावविरहेण फलानुत्पादप्रसङ्गात्। विघ्नध्वंसस्यैवेति। एवकारेण शिष्टाचारपरिपालनाऽपूर्वसमाप्तिषु मङ्गलफलत्वव्यवच्छेदः कृतः। अयं भावः मङ्गले शिष्टाचारपरिपालनप्रयोजकत्वं, शिष्टाचारपरिपालनेऽपूर्वप्रयोजकत्वं अपूर्व च विघ्नध्वंसप्रयोजकत्वमित्येवं गुरुतरकल्पनाव्यूहेन मङ्गले समाप्तिजनकत्वोपपादनाऽपेक्षया "तद्धेतोरस्तु किं तेन?" इतिन्यायेन विघ्नध्वंस एव मङ्गलफलत्वकल्पना व्यापाराऽकल्पनेन लघीयसी युक्तिसहा च । शिष्टाचारपरिपालनेऽपूर्वे समाप्तौ च न मङ्गलफलत्वकल्पना युक्ता गौरवादिति पूर्वपक्षाशयः।
तन्निराकरोति-नेति । "शिष्टाचारपरिपालनद्वारे"त्यादि । अत्रायं स्थितपक्षः शिष्टाचारविषयत्वेन विधिबोधितकर्तव्यत्वमनुमाय मङ्गले प्रेक्षावतां प्रवृत्तेर्दर्शनागिर्वाणगुरुणाऽपि मङ्गले शिष्टाचारपरिपालनप्रयोजकत्वं प्रत्याख्यातमशक्यम, मङ्गलाचरणस्यैव शिष्टाचारपरिपालनरूपत्वात्। "निर्विघ्नसमाप्तिकामः मङ्गलमाचरेदि"त्याद्याकारकोन्नीतविधिवाक्यबोधितकर्तव्यताविशिष्टमङ्गलस्य कालान्तराऽस्थायित्वेन मङगले तादृशसमाप्तिकारणतोपपत्त्यर्थमवश्यमपूर्वरूपद्वारजनकत्वकल्पना न्याय्यैव अन्यथाऽनुमानोन्नीतविधिवाक्यस्य वैफल्यप्रसङ्गात् ।
* शिष्टचारपरिपालन भी मङ्गल का प्रयोजन है-उत्तरपक्ष * न०। आपको देखकर हमें लगा था कि आप बड़े विद्वान होंगे, मगर जब आपका वक्तव्य सुना तब मालुम हुआ कि नाम बडे और दर्शन छोटे। यह आपको किसने पढा दिया कि 'एक कारण एक कार्य को ही उत्पन्न करता है, अनेक कार्यों को नहीं?' 'पुण्यप्रकृति का बंध और पापप्रकृति का उच्छेद एक ही काल में, एक ही जीव में एक ही चारित्र से होता है' - यह क्या आप भूल गये? पुण्यप्रकृति कहो या अपूर्व कहो अर्थ में कोई भेद नही है। पापप्रकृति का उच्छेद कहो या कारण में कार्य का उपचार कर के विघ्नध्वंस कहो, क्या फर्क है? कुछ नहीं। विघ्न का कारण होने से पाप को विघ्न कहने में क्या दोष है? जैसे चारित्र में एक काल में पुण्यबंधहेतुता और पापप्रकृतिउच्छेदहेतुता है वैसे मङ्गल में भी अपूर्वजनकता और विघ्नध्वंसहेतुता एक ही काल में मानने में क्या दोष है? कोई नहीं। मङ्गल में प्रवृत्ति ही शिष्टाचार का परिपालन है। अतः शिष्टचारपरिपालन की हेतुता मङ्गल में मानने में कोई दोष नहीं है। प्रत्युत मङ्गल में शिष्टाचारपरिपालन की हेतुता मानने से अपूर्व के प्रति हेतुता की भी उपपत्ति हो सकती है, क्योंकि मङ्गल यदि शिष्टाचार का हेतु न होता या अशिष्टाचार का हेतु होता तब तो मङ्गल में अपूर्व के प्रति हेतुता भी उपपन्न न हो सकती। अतः शिष्टाचारपालन की मङ्गल में हेतुता मान कर, शिष्टाचारपालन द्वारा अपूर्व की हेतुता भी मङ्गल में उपपन्न हो सकती है।