________________
१३८ भाषारहस्यप्रकरणे
स्त. १. गा. ३० • सङ्क्षेपशारीरकप्रभृतिसिद्धान्तसमीक्षणम् O साक्षात्कृतम्, इदं वैचित्र्यं = केचिद्भावाः सहकारिव्यङ्ग्यरूपाः केचिच्च न तथेति वैलक्षण्यम् शरावकर्पूरगन्धयोः कर्पूरगन्धो ह स्वरसत एव भासते शरावगन्धस्तु जलसम्पर्कादिति ।
न च जलसम्पर्काच्छरावेऽभिनवगन्ध एवोत्पद्यते न तु प्रागुत्पन्न एव गन्धोऽभिव्यज्यत इति, पृथ्वीत्वेन पूर्वमपि तत्र यद्यपि अत्र वादिदेवसूरिमते- "क्षयोपशमविशेषात् प्रतियोगिज्ञाननिरपेक्ष एव युगपद्धर्मितद्गताणुत्व-महत्त्वादिधर्मविषयः प्रतिभासो भवत्येव अणुत्त्व - महत्त्वादिव्यवहारस्यैव परापेक्षत्वात् न पुनः तज्ज्ञानस्ये" त्येवं समाधानप्रकारः सम्भवति। तदुक्तं रत्नाकरे- "भेदव्यवहार एंव परापेक्षः न पुनः भेदस्वरूपप्रतिभासो यतः स हि तथाविधक्षयोपशमविशेषात् प्रतियोगिग्रहणनिरपेक्ष एव प्रादुर्भवति इति सिद्धो युगपद्भेदप्रतिभासः " (स्या. रत्ना.१/१६) तथापि तत्र यदि परस्याऽस्वरसः स्यात्तदा उपायस्योपायान्तराऽदूषकत्वादितिन्यायेन प्रकारान्तरप्रदर्शनस्य युक्तत्वात्प्रकारान्तरेण समाधत्ते दृष्टमिति । सुगमम् । अयं भावः व्यवहारतः केचिदर्था निरपेक्षाः केचिच्च सापेक्षा अनुभवबलेनैव श्रद्धेयाः तथैव पदार्थवैचित्र्यस्य व्यवस्थितत्वात् । तत्त्वतस्तु सामान्यदृष्ट्या सर्वे निरपेक्षा विशेषदृष्ट्या च सर्वे सापेक्षाः व्यञ्जनपर्यायैः सदृशानामप्यर्थपर्यायैर्वैसादृश्यस्य शास्त्रसिद्धत्वादित्यष्टसहस्त्रीतात्पर्यविवरणे प्रपञ्चितम् ।
न च सर्वे भावाः सापेक्षा एव निरपेक्षा एव वा स्युः न द्विविधाः, गौरवादितिवाच्यम् स्वभावस्यापर्यनुयोज्यत्वात् । तदुक्तं जैनतर्के- केचिद्भावाः प्रतिनियतव्यञ्जकव्यङ्ग्याः केचिन्नेत्यत्र स्वभावविशेष एव शरणम् । (अने.व्य. पृ. ३)
वस्तुतस्तु अनन्तधर्मात्मकस्य वस्तुनः प्रत्यक्षगोचरत्वेन तद्ग्रहणे सामान्यतः तद्गतसप्रतियोगिकनिष्प्रतियोगिकधर्मा गृहीता एव, 'जो एगं जाणइ सो सव्वं जाणइ ।' (आ.श्रु.१.अ.३/३४) इति वचनात् । ततः सप्रतियोगिकधमषु नास्ति तुच्छत्वम्, हेतोः स्वरूपासिद्धत्वात्, अन्यप्रतिभासानधीनप्रतिभासविषयत्वात् । सापेक्षधर्माणां सुस्पष्टबोधाथ तु प्रतियोगिस्मरणमपि युज्यते तत्सम्पाद्यत्वात्तस्येति विभावयामि ।
किञ्च परापेक्षप्रतिभासविषयत्वादिति विरुद्धं हेतुं प्रतिपादयन् प्रतिवादी कथं विदुषां हास्यतां न व्रजेत् ? परापेक्षप्रतिभासविषयत्वस्य भावत्वव्याप्यत्वात् । तदुक्तं प्रमेयरत्नमालायाम्- "न चापेक्षिकत्वादस्याऽवस्तुत्वम्, अवस्तुन्यपेक्षिकत्वाऽयोगात्, अपेक्षाया वस्तुनिष्ठत्वादिति । (प्र.र.मा.पृ.१५) एतेन 'यत्सापेक्षमिहेक्षितं भवति तन्मायामयं स्वप्नवत्' (सं.शा.३/१९३) इति संक्षेपशारीरककृतो वचनं प्रत्यक्तमिति दिक् ।
पृथ्वीत्वेन=पृथ्वीत्वहेतुना पूर्वमपि = जलसम्पर्कात्पूर्वमपि तत्र = शरावे गन्धावश्यकत्वात् = गन्धस्याऽवश्यं स्वीकर्तव्य
होता है और रूप आदि धर्म प्रतियोगिज्ञानरूप सहकारी के बिना ही व्यक्त होता है यह बात ठीक उस तरह ज्ञातव्य है जैसे की शराव की गंध और कर्पूर की गंध । शराव = मिट्टी के पक्के नये बर्तन की गंध जलसम्पर्क का सन्निधान होने पर अभिव्यक्त होत है। मिट्टी के नये बर्तन की सुवास अपने आप व्यक्त नहीं होती है, किन्तु पानी के छिंटकने पर व्यक्त होती हैं। जब कि कर्पूर की सुगंध किसी व्यंजक की अपेक्षा किये बिना ही अभिव्यक्त होती है। लेकिन कोई ऐसा नहीं कहता है कि 'कर्पूर की खुशबु ही सत्य है, शराव की नहीं'। इस तरह व्यंजक की अपेक्षा रखते हुए भी अणुत्व - महत्त्वादि धर्म सत् होते हैं, तुच्छ नहीं ।
-
शंका :- जलसंपर्काच्छरावे. इति । मिट्टी के नये पक्व बर्तन में जलसंचार होने के पूर्व में गंध की विद्यमानता और उसकी जलसंचार से अभिव्यक्ति होती है यह बात हमें मान्य नहीं है। हम यह मानते हैं कि पानी डालने से पूर्व में गन्ध नहीं होती है, किन्तु जलसंचार के बाद नयी गंध पैदा होती है। अतः जलसंचार को गंधव्यंजक कहना ठीक नहीं है, किन्तु गन्धजनक कहना ठीक है। इसी तरह गंध जलसिंचन से व्यंग्य नहीं है, किन्तु जन्य है। अतः आपकी शरावगंध के द्रष्टांत से अणुत्व - महत्त्व आदि के व्यंग्यत्व की सिद्धि की कामना धराशय हो जाती है।
* जलसंचार के पूर्व भी शराव में गन्ध की सिद्धि
समाधान :- पृथिवीत्वेन. इति। आपकी तथ्यहीन बात से कुछ सिद्ध होनेवाला नहीं है। जलसंचार के पूर्व में भी शराव में गन्ध