________________
१९८ भाषारहस्यप्रकरणे - स्त.२. गा. ३९
० मृषाभाषानिरूपणम् ० द्वितीयः स्तबकः तत्र पूर्वं लक्षणाभिधानपूर्वमसत्याया भेदानाह - 'सच्चाए विवरीया, होइ असच्चा विराहिणी तत्थ। दव्वाई चउभंगा, दसहा सा पुण सुए भणिआ।।३८।।
___ कोहे१ माणे२ माया३ लोभे४ पिज्जे५ तहेव दोसे६ अ।
हास-भए८ अवखाइअए, उवघाए१० णिस्सिया दसमा।।३९।। सत्यातो विपरीताऽसत्या भवति । अतस्मिंस्तद्वचनमिति यावत् । न च चरितोपमाद्यतिव्याप्तिः, यथार्थतात्पर्यविरहेण तद्वचनमिति गाथार्थात्। परिभाषानुरोधादाह, विराहिणित्ति विराधिकेत्यर्थः। लक्षणान्तरं चेदम्, विराधकत्वं च सद्भूतप्रतिषेधत्वादिनेति नानुपपत्तिः। तत्र द्रव्यादयश्चत्वारो भङ्गाः, ज्ञातव्या इति शेषः ।
नत्वा श्रीमन्महावीरमपश्चिमाधिपं मया। साम्प्रतं स्तबके द्वैतीयिकेऽसत्या प्रतन्यते।।१।। श्रीन्यायाचार्यो हि प्राक्प्रतिज्ञातासत्यभाषानिरूपणार्थमुपक्रमते - तत्र = असत्यभाषास्वरूपकीर्तने ।
अतस्मिंस्तद्वचनमिति। तदभाववति तत्प्रकारकशाब्दबोधजनकं वचनमित्यत्र तात्पर्यम् । चरितोपमाद्यतिव्याप्तिरिति। 'चन्द्रमुखी'त्यस्य चन्द्रत्वाभाववति मुखे चन्द्रत्वप्रकारकशाब्दबोधजनकत्वेनाऽसत्यत्वमाशङ्कते। आदिपदेन कल्पितोपमानादेर्ग्रहणम्।
समाधत्ते यथार्थतात्पर्यविरहेण तद्वचनमिति । तृतीयार्थः प्रयुक्तत्वम् । ततश्च यथार्थतात्पर्यविरहप्रयुक्तं तदभाववति तत्प्रकारकशाब्दबोधजनकं वचनमसत्यं, न केवलं तदभाववति तत्प्रकारकशाब्दबोधजनकमिति गाथार्थः सामर्थ्यादुन्नीयते। औपम्यवचनादौ यथार्थतात्पर्यविरहप्रयुक्तत्वाभावेन न मृषात्वमिति भावः। लक्षणान्तरमिति। पूर्वोक्तलौकिकलक्षणतोऽन्यत शास्त्रीयं लक्षणमित्यर्थः पारिभाषिकमिति यावत |
ननु पूर्वोक्तलक्षणेऽप्यसद्भूतोद्भावनत्वरूपविराधकत्वस्य सत्त्वान्नेदं लक्षणान्तरमित्याशङ्कायां सत्यामाह-विराधकत्वं च सद्भूतप्रतिषेधत्वादिनेति। न त्वसदभूतोद्भावनत्वेनेति शेषः । ततश्च 'नास्ति आत्मा' इत्यादिवचनं द्वितीयलक्षणाक्रान्तं 'एकान्तनित्य आत्मे'तिवचनं प्रथमलक्षणाक्रान्तमिति फलितम् । आदिपदेनार्थान्तरत्व-परपीडोत्पादकत्वगर्हात्वादेर्ग्रहण। द्वितीयं च लक्षणं निश्चयानुरोधिव्यवहारनयमतेनेति ध्येयम्। नानुपपत्तिरिति। न प्रथम-द्वितीय
अब ग्रन्थकार असत्य भाषा के निरूपण में सर्व प्रथम असत्यभाषा के लक्षण का प्रदर्शन कर के उसके भेदों को ३८ और ३९वीं गाथा से बता रहे हैं।
* असत्य भाषा लक्षण और भेद * गाथार्थ :- सत्य भाषा से विपरीत असत्य भाषा है जो कि विराधक भाषा है। असत्यभाषा के द्रव्यादि चार भंग = भेद हैं। आगम में असत्य भाषा के दश भेद बताये गये हैं।३८।
गाथार्थ :- निश्रितशब्द का क्रोधादि प्रत्येक में संबंध होने से असत्यभाषा के ये दश भेद प्राप्त होते हैं। (१) क्रोधनिश्रित, (२) माननिश्रित, (३) मायानिश्रित, (४) लोभनिश्रित, (५) प्रेमनिश्रित, (६) द्वेषनिश्रित, (७) हास्यनिश्रित, (८) भयनिश्रित, (९) आख्यायिकानिश्रित, (१०) उपघातनिश्रित |३९ ।
विवरणार्थ :- सत्यभाषा से विपरीत भाषा असत्य होती है। सत्य भाषा का लक्षण 'तस्मिंस्तद्वचनम्' ऐसा बताया गया है। अतः असत्य भाषा का लक्षण - 'अतस्मिंस्तद्वचनम्' - यह फलित होता है। मतलब कि जो जैसा नहीं है वैसा उसको बतानेवाला वचन असत्यवचन कहलाता है। जैसे कि 'पीतः शंख' यह वचन । शंख पीला नहीं है फिर भी शंख को पीला बताने से 'पीतः शंखः' यह वचन मृषा वचन कहा जायेगा।
शंका :- न च चरितो. इति । 'अतस्मिंस्तद्वचनम्' ऐसा असत्य भाषा का लक्षण बनाने पर तो चरितोपमा आदि वचन में, जो सत्यभाषा के भेद में ही परिगणित है, भी मृषाभाषा का प्रदर्शित लक्षण प्रवृत्त होने से यह लक्षण अतिव्याप्ति दोषवाला बन जायेगा,
१ सत्याया विपरीता भवत्यसत्या विराधिनी तत्र। द्रव्यादयश्चत्वारो भङ्गा दशधा सा पुनः श्रुते भणिता । ।३८ ।। २ कोधान्मानान्मायाया लोभात्प्रेम्णस्तथैव द्वेषाच्च । हास्याद्भयादाख्यायिकादुपघातान्निश्रिता दशमा।।३९ ।।