Book Title: Bhasha Rahasya
Author(s): Yashovijay Maharaj, 
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 363
________________ ३३२ भाषारहस्यप्रकरणे - स्त.५. गा. ९६ ० मेघाकाशादिषु देवत्वोक्तिनिषेधः ० मेहं णहं मणुस्सं वा देवत्ति न लवे मुणी। उण्णए अंतलिक्खत्ति इड्डिमंतत्ति वा वए।।१६।। मेघं नभो मनुष्यं वा राजानं 'देव' इति मुनिन लपेत्, मिथ्यावादलाघवादिदोषप्रसङ्गात् । 'कथं तर्हि वदेत् ? इत्याह-मेघं दृष्ट्वा 'उन्नतोऽयं मेघः' इति वदेत् । आकाशं पुनः 'इदमन्तरिक्षमि'ति, राजानं च' ऋद्धिमानयं' इति। मेघं नभ इति। 'तदुक्तं आचारांगे' से भिक्खू वा भिक्खुणी वा नो एवं वएज्जा-नभोदेवे त्ति वा गज्जदेवेति वा विज्जु देवेति वा पवुट्ठदेवेति वा निवुट्ठदेवेति वा' (आ २/४/उ.१-सू.१३५)।। अत्र नभोग्रहणेन 'तद्ग्रहणे तत्सजातीयोऽपि गृह्यते' इति न्यायात् भूतत्वेन सजातीयानां वाय्वादीनां ग्रहणं कर्तव्यम् तेषामपि लोके देवत्वेन प्रसिद्धेः। तदुक्तं तैतरीयसंहितायां "वायुर्वै क्षेपिष्ठा देवता" (तै.सं.२/१/१) ध्यानबिन्दूपनिषदि 'सोमसूर्याग्निदेवताः' (ध्या.उप.५४) इति, जाबालोपनिषदि 'आपो वै सर्वा देवताः (जा.उप.४) इति, बृहदारण्यकोपनिषदि च 'दौ देवावित्यन्नञ्चैव प्राणश्चेति' (बृ.उप.३/९/८) इत्यादि। ननु मेघमित्येव वक्तव्यम् तत्रैव देवपदप्रयोगात् नभोमनुष्ययोर्देवपदप्रयोग एव न क्रियते। अतो न तन्निषेधः कार्यः अप्रसक्तप्रतिषेधादिति चेत्? मैवम् लौकिकैः तत्राऽपि देवपदं प्रयुज्यत एव । अतः तन्निषेधो न्याय्यः। तदुक्तं प्रश्नोपनिषदि तस्मै स होवाचाकाशो वा एष देवः (प्र.उप.२/२) इति। मनुष्येष्वपि नृपबालकादीनां देवपदव्यवहार्यत्वं प्रसिद्धमेव लोके। तदुक्तं मनुस्मृतौ 'बालोऽपि नाऽवमन्तव्यो मनुष्य इति भूमिपः। महती देवता ह्येषा, नररूपेण तिष्ठति।।' (म.स्मृ.अ.७/८) तदुक्तं महाभारतेऽपि 'न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः। महती देवता ह्येषा नररूपेण तिष्ठति ।।' (म.भा.शांतिपर्व अ.६८/४०)। चाणक्यसूत्रेऽपि 'न राज्ञः परं दैवतम्' (चा.सू.३७२) इत्युक्तम् । निषेधहेतुमाह मिथ्यावादलाघवादिदोषप्रसङ्गादिति। देवगतिनामकर्मोदयशून्यत्वेन मिथ्यावादः ऋद्धिमन्तं नरं देवमिति कथने 'चाटुकारिण एते' इति लाघवदोषः । आदिशब्देन मिथ्यात्वस्थिरीकरणादिग्रहणम् । उन्नतोऽयं मेघ इति। इदं चोपलक्षणं बलाहकपयोदजलधरादेः। अंतरिक्ष-गुह्यानुचरितादिपदैरपि मेघ उच्यते। तदुक्तं चूर्णी "मेहोऽपि अंतरीक्खो भण्णइ गुज्झगाणुचरिओ भण्णइ" (द.वै.जि.चू.पृ.२६२)।। गुह्यानुचरितमिति वा सुरसेवितमित्यर्थः (द.वै.७/५२.हा.टी.) इति श्रीहरिभद्रसूरयः । तदुक्तं दशवैकालिके 'तहे व मेहं व नहं व माणवं न देवदेवत्ति गिरं वइज्झा। समुच्छिए उन्नए वा पओए वइज्ज वा वुट्ठ बलाहयत्ति । अंतलिक्खत्ति णं बूया गुज्जाणुचरिअत्ति अथवा ऋद्धिमान शब्द का प्रयोग करना चाहिए।९६। * मेघ आदि विषयक भाषणविधि * विवरणार्थ :- बादल, आकाश और राजा आदि मनुष्य देव नहीं है। अतः उन्हें देव कहना मुनि के लिए निषिद्ध है। वैदिक आदि शास्त्रों में बादल आकाश और राजा को देव माना गया है किन्तु यह वस्तुस्थिति से दूर है। प्राचीन लौकिक धर्म ग्रंथ और नीतिशास्त्र आदि में राजा को भी देव मानने की परम्परा प्राप्त होती है। मिथ्यावाद से बचने के लिए इन्हें देव कहने का मुनि के लिए निषिद्ध है। उन्हें देव कहने से लोगों के मिथ्यात्व का स्थिरीकरण होता है। 'वाह! साधु महाराज राजा को देव कहने लगे!' इत्यादिरूप से मुनिराज का लोक में लाघव होता है। अगर सच्चा देव आ कर यह सुन ले तो अपना अपमान होने से मुनिराज पर उपसर्ग आदि करे-यह भी संभव है। अतः मेघ आदि को देव कहने का निषेध किया गया है। . शंका :- यदि मेघ आदि को देव नहीं कहना चाहिए तब क्या कहना चाहिए? यह तो अपने बताया ही नहीं। समाधान :- मेघं दृष्ट्वा. इति । यदि बादल आदि को बताने का प्रयोजन उपस्थित हो तब मेघ के विषय में 'बादल बहुत ऊँचा है, बादल उमड़ रहा है, उन्नत हो रहा है' इत्यादि शब्दप्रयोग करना चाहिए। इस तरह आकाश को 'अंतरिक्ष, गगन' इत्यादि कहे तथा राजा को देख कर 'वह ऋद्धिमान् पुरुष है' इत्यादि कहे। १ मेघं नभो मनुष्य वा देव इति न लपेन्मुनिः। उन्नतोऽन्तरिक्षमिति ऋद्धिमानिति वा वदेत् ।।९६ ।।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400