Book Title: Bhasha Rahasya
Author(s): Yashovijay Maharaj,
Publisher: Divyadarshan Trust
View full book text
________________
३४७
* मोक्षरत्नाटीकाकृत्प्रशस्तिः * तं गुरुं विश्वकल्याणविजयाख्यं नमाम्यहम् । भुवनभानुसूरीशशिष्यं प्रभावकं मुदा ।।१९।। येन पद्ममणेः तीर्थस्योद्धारे कृत उद्यमः। ममाविनयदोषाश्च येन क्षान्ताः कृपालुना ।।२०।। आद्यं न्यायादिदं वन्दे मुनिमभयशेखरम् । अजितशेखरं चैव प्राकृतादिप्रबोधदम् ||२१|| षड्विंशतितमेऽब्दे वर्तमाने जन्मतस्तथा। दीक्षातः सप्तमे वर्षे श्रीयशोविजयस्य हि ||२२|| कायगत्यभ्रराशिप्रमिते (२०४६) विक्रमवत्सरे । माघे मद्रासपुया समाप्तिमगादियं कृतिः ।।२३।।
(युगलम्) टीकेयं शोधिता प्राज्ञैः श्रीजगच्चन्द्रसूरिभिः | पुण्यरत्न-यशोरत्नैर्विजयान्तैश्च बन्धुभिः ।।४।। प्रमादपरिकल्पितं यदि च किञ्चिदालोचितं तदस्ति खलु दूषणं मम हि नैव चान्यस्य तत् । यदत्र नवकल्पना-कलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरदमोघशिक्षाफलम्
।।२५।। अस्मिन् गच्छेऽतुले जातो, मोक्षरत्नो महामुनिः। लघुवयोदिवंगन्ता, सर्वशास्त्रविशारदः ।।६।। सर्वत्रास्खलितेक्षों यः, सदा गुरुसमर्पितः। तत्स्मृत्यै रचितेयं हि, वृत्तिस्तदनुरागतः ।।७।।
(युगलम्) यावद्व्योमवने निरायतकरैर्नक्षत्रपुष्पावली चिन्वानो वरिवर्तते प्रतिदिनं भास्वान् महामालिकः । टीका तावदियं सुवर्णनिधिवन्नानार्थसिद्धिप्रदा तत्त्वप्रीतितरस्विनां नयधियां चेतश्चिरं चुम्बतु ।।२८ ।। कृत्वा वृत्तिमिमं ताजक् यदवापि शुभं मया। लभन्तां तेन लोका हि कषायविजयश्रियम् ।।२९।।
(ग्रन्थाग्रम् - ७००० श्लोक)
स्वोपज्ञविवरणविभूषितं महामहोपाध्याययशोविजयगणिप्रणीतं मुनियशोविजयरचितमोक्षरत्नासमलङ्कृतं
श्रीभाषारहस्यप्रकरणं सम्पूर्णम् ।

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400