Book Title: Bhasha Rahasya
Author(s): Yashovijay Maharaj,
Publisher: Divyadarshan Trust
View full book text
________________
३४६ भाषारहस्यप्रकरणे - स्त.
० मोक्षरत्नाटीकाकृत्प्रशस्तिः ।
(अथ मोक्षरत्नाटीकाकृतप्रशस्तिः) सन्त्यक्तलुम्पकाम्नायः कुमतोलूकभास्करः । विजयानन्दसूरीशोऽभूत्तपोगच्छभूषणम् ।।१।। तन्न्यायाम्भोनिधेः पट्टपद्मा करे सरोरुहम्। जातः कमलसूरीशो मुनिहंसैर्विभूषितः ।।२।। ज्योतिर्मार्तण्डानाम्ना तत्पट्टव्योम्नि श्रुतोऽभवत्। विजयदानसूरि सकलागमरहस्यवित् ।।३।। तत्पट्टोदयसोम इव सिद्धान्तमहोदधिः। विजयप्रेमसूरीशो जातो वात्सल्यवारिधिः ||४|| ग्रन्थाननीक्षितचरानपि कर्ममुख्यान् प्रौढोक्तिभिरचिरमेव गणोपकृत्यै । व्याख्यातवान् सुभणितानिव क्रीडयेव यः कर्मशास्त्रनिपुणत्वविभूषितोऽत्र
।। ५।। स्वगच्छगच्छान्तरवासिसाधुवर्गश्च शास्त्रार्थसुबोधमिच्छन् । यस्यातुलज्ञाननिधेः समीपमागम्य सन्देहभरं बभञ्ज
||६|| सम्यगध्याप्य निष्पाद्य यच्चान्तेवासिनः परान्। चक्रे कुम्भध्वजारोपं गच्छप्रासादमूर्धनि । |७|| न मुञ्चन्ते चेतः प्रतिदिवसमस्माकमखिलं गुणा यौष्माकीनाः शशिकिरणसंवादनिपुणाः। न यौष्माकं नाम नियत-मनुचिन्त्य प्रतिदिनं स्वचित्ते विन्दामः कथमपि समाधानघटनम् ।।८।। तत्पट्टपूर्वगिरिशृङ्गसहस्ररश्मिः दोषान्धकारहरणोऽपि मृदुः प्रकृत्या। धत्तेतरां जगति तीर्थधुरां हि न्याये विशारदो भुवनभानुगणाधिपोऽद्य
।।९।। शिष्यव्याख्यानलब्धिर्जगति निरुपमा भाग्यमेकातपत्रं रूपं देवानुरूपं वचसि मधुरता कुर्वती तिक्तमिक्षुम् । अक्षामा क्षान्तिरुच्चैरधरितजलधिः काऽपि गाम्भीर्यलक्ष्मीः धैय निष्कम्पमद्रेः सुरसरित इव स्वच्छता चास्ति यस्य
[१०।। सर्वग्रन्थरहस्यरत्नमुकुटः कल्याणवल्लीतरुः कारुण्यामृतसागरः मधुरभाषालङ्कृतो वत्सलः | चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन् धर्मराट् सेनानीरतिपूर्वसंयमकथां सत्यापयामासिवान् ।।११।। जयति शिबिरारम्भकः सङ्घहितचिन्तकः । एकान्तवाक्तमोभास्वान् वर्धमानतपोनिधिः ।।१२।। श्रीजयघोषसूरीशं तदीयपट्टभूषणम्। स्वगुरुदत्तसिद्धान्तदिवाकरपदं स्तुवे
||१३।। कृतकर्ममहाशास्त्रेणाभ्यासं कारितोऽन्वहम् । व्यापृताश्च ममोन्नत्यै तेन स्वदिव्यशक्तयः ।।१४।। वाचंयमानां व्रतरक्षणेपर! वचोऽतिगा वः खलु मय्युपक्रियाः। असम्भवप्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गदगदः
||१५।। तदगीतार्थाग्रणेः शिष्यः तर्करत्नपदे स्थितः। राजते विद्वदग्रो विजयः श्रीजयसन्दरस ||१६।। तत्त्वचिन्तामणिर्लब्धो यत्सकाशान्मयादरात् । यत्साहाय्येन टीकेयं पूर्णतामचिराद् गता ।।१७।। यत्कृपापोतमासाद्योत्तीर्णो भवार्णवान्नमः । कल्याणबोधिकन्दाय श्रीहेमचन्द्रसूरये
||१८।।

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400