________________
३४४ भाषारहस्यप्रकरणे - स्त.५. गा. १०१
०निश्चयव्यवहारयोर्मोक्षं प्रत्यनन्यथासिद्धत्वसिद्धिः० "एयं भासरहस्सं रइयं भविआण तत्तबोहत्यं । सोहिंतु पसायपरा तं गीयत्था विसेसविऊ।।१०१।। स्पष्टा ।।१०१।। (ग्रन्थाग्रम् - १०५५ श्लोक)
युक्तिविरुद्धत्वात अस्मन्नये तु शक्तिवैचित्र्यान्न काप्यनुपपत्तिः। अतः शक्तिकल्पना प्रामाणिक्येव । एतेन जातित्रयकल्पनागौरवस्य फलमुखत्वं प्रामाणिकत्वं च तथा शक्तेरप्रामाणिकत्वमिति प्रत्युक्तम्, जातित्रयकल्पनायाः पूर्वमेव गौरवस्योपस्थितत्वात् प्रमाणप्रवृत्तिसमये बाधात्, मणिविशेषस्पृष्टजलपानाद् विषचालनस्य शक्तिं विनाऽनुपपत्तेश्च । प्रकृते व्यतिरेकव्यभिचारं निराकरोति यथेति । नानुपपन्नमिति न व्यभिचारदोषग्रस्तम्।
एतेन तथापि भरतादिमुक्तिं प्रति व्यवहारस्य नास्त्येव प्रयोजकत्वमिति कल्पना प्रत्युक्ता कदाचिद्दण्डं विनाऽपि हस्तादिनैव चक्रभ्रमणाद घटोत्पादेऽपि घटं प्रति दण्डस्येव व्यवहारं विनाऽपि पूर्वाभ्यस्तकरणानां तथाभव्यत्वपरिपाकतो भरतादीनां कदाचित्केवलज्ञानोत्पादेऽपि तं प्रति व्यवहारस्य न हेतुताक्षतिः द्वारस्याऽन्यत एव सिद्धेः, स्वप्रयोज्यद्वारसम्बन्धेनैव च तद्धेतुत्वादिति भावनीयम्। ___ 'जहा विलिज्जंति हु रागदोसा' इत्येव प्रतिपादने कृते 'जे आसवा ते परिसवा' () 'जे जत्तिया य हेऊ भवस्स ते तत्तिया य हेऊ मुक्खस्स' ( ) इत्यादिसूत्राभिप्रायेण प्रवृत्तिमात्रस्याऽनियमः स्यात् अतः 'तहा पवट्टिज्ज गुणेसु सम्म' इति कथितम् निश्चयनयानुगृहीतव्यवहारनयप्रतिपादनपरत्वादेतत्प्रकरणस्येति स्याद्वादावदातमतिभिः निपुणतरं निभालनीयम् ।। १००।। ___ एयमिति । एतदिति । समीपतरवर्तिबोधार्थं 'एतदि'त्युक्तम् । तदुक्तम् 'इदमस्तु सन्निकृष्टे समीपतरवर्तिरूपे एतदो रूपम्। अदसस्तु विप्रकृष्टे, तदिति परोक्षं विजानीयात्।। ( )। क्वचित् 'एवमि'ति पाठः तदभ्युपगमे च प्रज्ञापनादशवैकालिकादिमहाशास्त्रानुसारेणेत्यर्थः । 'रचित'मिति। कर्मणि प्रयोगेन नम्रतादिप्रदर्शनं कृतम्। भव्यानामित्यनेन कूटद्रव्यविषयिणी प्रवृत्तिरायासमात्रफलेति प्रदर्शितम्। तत्त्वबोधार्थमित्यनेन परोपकाराय सतां विभूतयः, शिष्टानां प्रवृत्तिः परोपकारव्याप्ता भवति तथा जिनवचनोपदेशेनैकान्तिकात्यन्तिकरूपेण भावोपकारेण प्राधान्यत उपकर्तव्यमित्यादिदर्शितम् 'सोहिंतु' शोधयन्तु, अनेन स्वस्याऽनभिनिविष्टत्वोत्सूत्रभाषणभीरुतादि प्रदर्शितम्। 'गीयत्था विसेसविऊ' इत्यनेनाऽगीताथानां=अपरिणतानभ्यस्तप्रवचनानामेतद्ग्रन्थशोधनाऽनधिकारित्वमाविष्कृतमिति शम् ।
में विद्यमान ही है। इस पक्ष में मोक्ष में विभिन्न जाति की कल्पना तथा विभिन्नजातीय मोक्ष और विजातीय कारण के बीच कार्यकारणभाव की कल्पना का व्यर्थ अप्रामाणिक गौरव नहीं है, मगर लाघव है। तथा शक्तिविशेष को कारणातावच्छेदक मानने से व्यतिरेक व्यभिचार आदि दोष भी नहीं है। अतः विवरणकार ने पूर्व में जो बताया था कि 'फल में एकान्त होने पर भी उक्त प्रवृत्ति में एकान्त नहीं है' वह नितान्त निर्दोष ही है।।१०० ।।
अब प्रकारणकार श्रीमद् महोपाध्यायजी १०१ वी गाथा के पूर्वार्ध से ग्रंथ को पूर्ण कर के ग्रंथशोधन के लिए गीतार्थ मुनि भगवंतों से प्रार्थना करते हैं। टंकशाली वचन लिखने के बाद भी इतनी नम्रता! कमाल है!
* ग्रन्थशुद्धि के लिए गीतार्थ मुनि भगवंत से प्रार्थना * गाथार्थ :- भव्य जीवों के तत्त्व बोध के लिए यह भाषारहस्य ग्रन्थ रचा गया है। विशेषविज्ञ गीतार्थ पुरुषों को, जो प्रसाद (कृपा) करने में सदा तत्पर है, यह विनंति है कि वे इस ग्रंथ को शुद्ध करे ।१०१।
गाथा स्पष्ट होने से विवरणकार ने इसका विवरण किया नहीं है। अतः हम भी इसका ज्यादा विवेचन करना नामुनासिब समझते हैं।
अब ग्रन्थकार अपने गुरु की परम्परारूप प्रशस्ति को यहाँ बताते हैं। जिसका अर्थ निम्नोक्त है।