________________
२६७
* डिस्थादिपदार्थप्रतिपादनम् * वधेयम् । ७७।। उक्ताऽनभिगृहीता ८। अथाभिगृहीतामाह ।
अभिगहिया पडिवक्खो, संसयकरणी य सा मुणेयव्वा । जत्थ अणेगत्यपयं सोऊण होइ संदेहो।।७८ ।।'
अभिगृहीता प्रतिपक्षः = विपरीता, प्रस्तावादनभिगृहीताया इति लभ्यते। तथा चानेकेषु कार्येषु पृष्टेषु यदेकतरस्याऽवधारणम् लक्षणं फलितम् । प्रकृते डीधातुरलौकिकः तदुक्तं हेलाराजेन वाक्यपदीयवृत्तिसमुद्देशवृत्तौ कल्पनया तु डयतिधातुरसम्भवदर्थो डित्थस्याऽन्वाख्यानायाऽपोध्रियते ।। (वा.प. ३कांड-वृत्तिस. श्लो. ७७-वृत्ति.) यत्तु रघुनाथशर्मणा "यदृच्छाशब्दे तु प्रवृत्तिनिमित्ते सति नार्थसम्भवः (वा.प.कां. ३-अम्बाकींटीका पृ. १८९) इत्युक्तं तदसत् काष्ठमयहस्त्यादेः डित्थपदार्थत्वात् । तदुक्तं पदार्थलक्षणसङ्ग्रहे-डित्थः काष्टमयहस्ती १ निपुणमनुष्यः २ इति । अन्यत्राऽप्युक्तम्'श्यामरूपो युवा विद्वान् सुन्दरः प्रियदर्शनः । सर्वशास्त्रार्थवेत्ता च डित्थ इत्यधीयते।। (डित्थादिकमित्यत्र आदिशब्देन डवित्थादेर्ग्रहणम्। काष्ठमयमृगस्य डवित्थपदार्थत्वात्।
ननु श्रीयाकिनीमहत्तरासूनुना दशवैकालिकवृत्तौ 'अनभिगृहीता भाषा अर्थमनभिगृह्य या उच्यते डित्थादिवदि'त्युक्तं प्रज्ञापनाटिप्पणे च तेनैव 'अत्थाणभिग्गहेणं बालुम्मत्तपलायवयहसितादि अणभिग्गहिया, घडातिअत्थपडिवायणमभिग्गहिया, एसऽवायणी अणभिग्गहिया सैव' (प्र.टी.भा.पद.पृ. ८३) इत्युक्तमिति कथं न तत्र विरोध इति चेत्;? मैवम्, दशवैकालिकवृत्तौ श्रीजिनदासगणिमहत्तराभिप्रायमनुरुध्योक्तम् । तदुक्तं श्रीजिनदासगणिमहत्तरैः' अणभिग्गहिया णाम जा भासा अत्थं अणभिगेण्हिऊण केवलं वायामित्तमेव उदाहरिज्जति जहा डित्थो डवित्थो, अमट्टो, प्रार्थन इति। अहवा-'उससियं नीससियं निच्छूढं खासियं च छीयं च। णिस्सिंधियमणुस्सारं अणक्खरं छेल्लियादीयं ।।१।।" (दश.चू.श्रीजिन.पृ.२३९) इति । प्रज्ञापनाटिप्पणे च अगस्त्यसिंहसूरेः प्राचीनतमदशवैकालिकचूर्णिकारस्य मतं चेतसिकृत्योक्तम्। तदुक्तं प्राचीनतमचूर्णी-'अत्थाणभिग्गहएण बालुम्मत्तप्पलावहसियायि अणभिग्गहिया' (दश. अग. चू. पृ. १६१) न च चूर्णिकारयोर्वचने कथं न विरोधः? इति वक्तव्यम् अभिप्रायान्तरेणार्थप्रतिपादनपरत्वात्; अपेक्षाभेदेऽविरोधात्, नयज्ञानस्य नयान्तरजन्यज्ञानप्रतिबन्धकत्वाभावात्,अन्यथा दुर्नयत्वप्रसङ्गादिति समाकलितसमयसारैः समाधेयम्।
ननु डित्थादिवचनस्यानभिगृहीतत्वे पूर्वप्रदर्शिताया 'यत्प्रतिभासते तत्कुरु' इत्यादिभाषायाः कुत्रान्तर्भावः? इत्याशङ्कायामाह एतन्मते = द्वितीयमते । आज्ञापनीविशेष एवेति। प्रतिनियतावधारणशून्यकरणवचनरूपाज्ञापनी न तु केवलं करणवचनरूपेत्याशयो भाति । अयं भावः 'इदं कुरु' इत्यत्र शृङ्गग्राहिकयाऽऽज्ञानिर्देशः क्रियते 'यत्प्रतिभासते तत्कुरु'इत्यत्र च शृङ्ग्राहिकां विनैवाज्ञा दीयत इत्यनयोर्विशेषः । एतेन असत्यामृषाविभागन्यूनतादोषः प्रत्युक्तः विशिष्टस्य कथञ्चित् शुद्धानतिरेकात् । न हि नीलघटो घटो न भवतीत्यादिसूचनार्थमवधेयमित्युक्तम् । ७७।।
प्रतिपक्ष इति । प्रतिपक्षपदार्थज्ञानस्य पक्षज्ञानापेक्षत्वात् तत्प्रदर्शयति-प्रस्तावादिति प्रकरणादित्यर्थः । 'इदमिदानी कर्तव्यमिति । इदं चोपलक्षणं 'इदमिदानी कर्तव्यमिदं ने'त्यस्य। तदुक्तं प्रज्ञापनावृत्तौ - 'अभिगृहीता प्रतिनियतार्थवसे निष्पन्न वचन को यदृच्छामात्रमूलकवचन कहा जाता है। इस मत के अनुसार पूर्व में जो 'यत्प्रतिभासते तत्कुरु' दृष्टान्त बताया गया है वह आज्ञापनीविशेषस्वरूप ही है, अन्यभाषास्वरूप नहीं - यह निश्चितरूप से मानना चाहिए। ७७।। ___ अनभिगृहीत भाषा का निर्वचन पूर्ण हुआ। अब प्रकरणकार श्रीमद् असत्यामृषा भाषा के निरूपण में क्रमप्राप्त अनभिगृहीत एवं संशयकरणी भाषा का ७८ वी गाथा से निरूपण करते हैं।
गाथार्थ :- अनभिगृहीत से विपरीत भाषा अभिगृहीत भाषा कही जाती है। जिस भाषा के अनेकार्थक पदों को सुन कर श्रोता को संशय हो वह संशयकरणी भाषारूप से ज्ञातव्य है ७८।।
१ अभिगृहीता प्रतिपक्षः संशयकरणी च सा मुणि(ज्ञातव्या। यत्रानेकार्थपदं श्रुत्वा भवति सन्देहः ।।७८ ।।