________________
* चूर्णिटीकावचनविरोधपरिहारः
२९७
'थूलाइसु पुण भासे परिवूढाईणि चेव वयणाणि । दोहाइसु य तयट्ठयसिद्धाणि विसेसणाणि वए । । ८९ ।।
ननु नाटकादौ पुरुषनेपथ्यस्थितवनितामङ्गीकृत्य 'पुरुषोऽयं गायति' इत्यादिरूपा भाषा वक्तव्या न वा ? उच्यते वनिताया पुरुषनेपथ्यादितः पुरुषत्वेन ज्ञायमानत्वेऽपि वस्तुगत्यान्यथाभूतत्वात् तत्र 'पुरुषोऽयमित्यादिभाषाया मृषात्वम् । अत एव तस्याः पापकर्मजनकत्वं "वितहं नाम जं वत्युं न तेण सभावेण अत्थि तं वितहं भण्णइ मुत्ती शरीरं भण्णइ, तत्थ पुरिसं इत्थिणेवत्थियं इत्थिं वा पुरिसनेवत्थियं दट्ठण जो भासइ इमा इत्थिया गायइ णच्चइ वाइ गच्छइ इमो वा पुरिसो गायइ णच्चइ वाएति गच्छइत्ति, अविसद्दो संभावणे किं संभावयति ? जहा पुरिसं जो जुवाणं वुड्ढवत्थं वुड्ड भइ इत्थिं वा जोव्वणत्थं वुड्डनेवत्थियं वुड्डितं भणइ सा वि वितहा मुत्ती भण्णइ, एयं संभावयति' तम्हा सो पुट्ठो पावेणं ति, तम्हा वितहमुत्तिभासणाओ ( द. वै.जि.चू. पृ. २४६ ) " इति वदता चूर्णिकारेणोक्तम् । इदं च मृषात्वं पारमार्थिकपुरुषत्वादिप्रतिपिपादयिषापेक्षया द्रष्टव्यम् ।
अत एव 'पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः 'इयं स्त्री आगच्छति गायति वे'त्यादिरूपां तस्माद् भाषणादेवम्भूतात्पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन' (द.वै. ७/५ हा.टी. पृ. १४३) इति हारिभद्रवचनमपि व्याख्यातम् रूपसत्यत्वाभावप्रतिपादनपरत्वात् तस्य । अयं भावः पुरुषत्वाभावज्ञानदशायां पुरुषनेपथ्यस्थितवनितायां 'पुरुषोऽयं' इति पुरुषनेपथ्यवत्त्वप्रतिपादनपरस्य वचनस्य रूपसत्यत्वं भावार्थबाधप्रतिसन्धानसध्रीचीनतद्रूपवद्गृहीतोपचारकपदघटितभाषात्वात् । अत एव टीकाकृता तत्र स्थले 'इयं स्त्री' इति वचनस्य पापकर्मावहत्वमुक्तम् । न हि द्रव्यलिङ्गिन्यपि सामान्यतो 'नायं साधु' इति वचनस्य सत्यत्वं व्यवह्रियते व्यवहारनयाश्रितमतिभिः ।
यदि च विशेषपरिज्ञानदशायामपि भावयतित्वबुभोधयिषया द्रव्यलिङगिनि 'अयं साधुः' इत्युच्यते तदा निश्चयनयोपगृहीतव्यवहारनयेनाऽपि मृषात्वमेव । इदमेवाभिप्रेत्य चूर्णिकृता 'पुरुषनेपथ्यस्थितवनितायां' 'इयं स्त्री'ति वचनस्य सावद्यत्वमुक्तम् । स्त्रीत्वपुरुषत्वानिर्णयदशायां सति प्रयोजने 'मनुष्यजातीयोऽयं गच्छति, अस्मान्मनुष्यजातीयात् कियद्दूरेणेदं?' इत्यादिरूपा उभयसाधारणधर्मघटिता भाषा प्रयोक्तव्या दोषाननुबन्धित्वादेः हेतोः ।
अत एव 'इत्थी वेस पुरिसो वेस नपुंसगं वेस एयं वा चेयं अन्नं वा चेयं अणुवीइ णिट्ठाभासी समियाए संजए भासं भासिज्जा (आचा. श्रु. २/४/१-सू. १३२ ) इति आचारांगवचनमपि सुष्ठु संगच्छते इत्यादिसूचनार्थं 'अवधेयमित्युक्तम् ।।८८ ।।
कह सकते है कि "भाग्यशाली! दूर होने के सबब मुझे यह मालुम न था कि वह बैल ही है और जब तक वैसा निश्चय न हो तब तक तादृश वचन प्रयोग हम नहीं कर सकते हैं। यह हमारा आचार है। गाय या बैल का निश्चय न होने के पूर्व में यह गाय है' या यह बैल है' इत्यादि प्रयोग करने पर झूठ बोलने का दोष हम पर आता है। इसी सबब हमने वैसा प्रयोग न किया ।" साधु भगवंत की इस सामाचारी को सुन कर श्रोता गोपाल आदि को भी यह महसूस होता है कि- "धन्य है जैन साधु भगवंतों को, जो सूक्ष्म भी झूठ बोलने का परिहार करने में तत्पर रहते हैं। धन्य है इन लोगों के धर्म को और धन्य है ऐसा सूक्ष्म मार्ग बतानेवाले अरिहंत भगवंत को!" इस तरह स्त्रीत्वादि विशेष धर्म का निश्चय न होने पर साधु को सामाचारीपालन और श्रोता को बोधबीजाधान आदि गुणों की संभावना होने के सबब जातिपद से घटित भाषा का ही प्रयोग करना चाहिए। अन्यतरलिंग का प्रयोग करने पर भाषा स्वरूपतः व्यवहारसत्य होने पर भी श्रोता को कर्मबंधकारक और धर्मविरुद्धपरिणामजनक होती है। अतएव विशेषानिर्णयदशा में विशेषशब्द का प्रयोग अनुपादेय ही है और जातिपदघटित शब्द = उभयसाधारणधर्मवाचक वचन ही उपादेय हैऐसा निःसंदिग्धरूप से मानना मुनासिब है ।। ८८ ।।
१ स्थूलादिषु पुनर्भाषेत, परिवृद्धादीन्येव वचनानि । दोह्यादिषु च तदर्थसिद्धानि विशेषणानि वदेत् । । ८९ ।। २ उत्त. पृ. १५८ - १५९ ।