________________
उपमास्वरूपम् १६१ उक्त योगसत्या । अथौपम्यसत्यामाह तत्रौपम्यमुपमानापेक्षम्, उपमानं ज्ञातमुदाहरणं निदर्शनं द्रष्टांतो 'वेति तु पर्यायाः । तथा चाऽऽह भगवान् भद्रबाहुः नायं आहरणं ति य दिट्ठतोवमनिदरिसणं तह य एगट्ठत्ति' ।। (द.वै.नि.श्लो. २४) तच्चोपमानं सामान्यतो द्विविधमित्याह
बोधनाभिप्रायेण प्रयुक्तत्वाद्वचनस्य । छत्रादिकञ्च तदा विशेषणमेव न तूपलक्षणम्, अवधारणाख्यविषयतायाः सत्त्वात् । तदा छत्रादाववधारणाख्यविषयताऽन्यविषयत्वाभावेनोपलक्षणत्वाभावान्न 'छत्री' त्यादिपदे लाक्षणिकत्वम्। तेन तदा तादृशपदघटितभाषायाः 'चैत्रः छत्री' त्यादिरूपाया योगसत्यत्वम्, तल्लक्षणायोगात् । अत एव न भावसत्यायामतिव्याप्तिः उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यादिति निपुणतरं निभालनीयम् । । ३३ ।।
योगसत्यां परिसमाप्यौपम्यसत्यां वक्तुमवसरसङ्गतिमुपदर्शयति उक्ता योगसत्या, अथौपम्यसत्यामाहेति । उक्तेत्यनेन प्रतिबन्धकीभूतश्रोतृजिज्ञासापगमः, 'अथौपम्यसत्यामाहे' त्यनेन चावश्यवक्तव्यत्वं प्रकाशत इति जातं विषयसिद्ध्या प्रतिबन्धकीभूतश्रोतृजिज्ञासानिवृत्तावनन्तरमवश्यवक्तव्यत्वलक्षणाऽवसरसङ्गतिशरीरम् । प्रकृते
स्थानाङ्गवृत्तौ तु "उप- मैवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागः, देवोऽयं, सिंहस्त्वमिति" (स्था.) इत्येवं सङ्क्षेपत उक्तम्। अयं प्रकरणकारस्तु श्रीदशवैकालिकसूत्रप्रथमाध्ययननिर्युक्त्याद्यनुसारेण विस्तरतः प्रतिपादयितुकाम आह-तत्रौपम्यमिति । औपम्यसत्यघटकीभूतमौपम्यमित्यर्थः । औपम्यमुपमा सादृश्यमित्यनर्थान्तरम्। उपमा द्विविधा शब्दोपमा अर्थोपमा च । तत्र शब्दोपमाया लक्षणम्-कस्मिंश्चिदेवार्थे यः प्रसिद्धो गुणस्तदन्यस्मिन्नप्रसिद्धस्तद्रुणेऽर्थे शब्दमात्रेण तद्रूपं संयोज्य तद्गुणप्रकाशनमिति वदन्ति । अर्थोपमाया लक्षणम्- वैधर्म्याविषयैकवाक्यविषयकत्वे सतीवादिवाच्यमुभयसम्बन्धि-साधर्म्यमिति परे वदन्ति । अपरे तु उपमानोपमेयभावासाधारणकारणमिति प्राहुः । काव्यप्रकाशबालबोधिनीकारस्तु "उप = समीपे, मीयते = परिच्छिद्यतेऽनयेत्युपमेत्याह । अन्ये तु एकाकार-प्रतीतिजनकधर्मवत्त्वमिति व्याचक्षते । मुक्तावलीकारादयस्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमित्याहुः । प्रकरणकारस्तु मध्यमस्याद्वादरहस्ये "सादृश्यं न तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं किन्तु तद्वृत्तिधर्मैकधर्मत्वमि"ति स्वाशयं प्रकटीतवान् । उपमानापेक्षमिति । औपम्यस्योपमानघटितत्वेनोपमाननिरूपणाधीननिरूपणत्वात्प्रथममुपमानं निरूपयति-उपमानमिति ।
-
ननूपमा न केवलं प्रतियोगिविधयोपमानापेक्षा किन्त्वनुयोगिविधयोपमेयाऽपेक्षाऽपि यतो यथोपमाप्रतियोगित्वमुपइस तरह योगसत्यभाषा का निरूपण पूर्ण हुआ । अब प्रकरणकार श्रीमद् व्यवहारनयसंगत सत्याभाषा के चरम भेद औपम्यसत्य भाषा को बता रहे हैं।
* औपम्यसत्य भाषा-१० *
तत्र. इति। औपम्यसत्य भाषा के घटक औपम्य का अर्थ है उपमा, जो कि उपमान से सापेक्ष होती है। जैसे कि 'चाँद सा मुँह' यहाँ चाँद उपमान है और जिसको उपमा दी जा रही है वह मुँह उपमेय है। मुँह में चाँद की समानता का भान चाँद के ज्ञान के बिना नहीं हो सकता है। अतः उपमा उपमान से सापेक्ष कही जाती है। मतलब यह है कि उपमेय में उपमा का ज्ञान करने के लिए उपमान का ज्ञान आवश्यक है। अतः उपमा = औपम्य का निरूपण करने के पहले उपमान का निरूपण आवश्यक है। अतः प्रकरणकार पहले उपमान का निरूपण करते हैं। ज्ञात उदाहरण, निदर्शन, द्रष्टांत ये सब शब्द उपमान के पर्यायवाचक शब्द हैं। मतलब यह है कि जो उपमान पद का अर्थ है वही ज्ञात, उदाहरण, निदर्शन और द्रष्टांत पद का अर्थ है । विवरणकार यहाँ भगवान् भद्रबाहुस्वामीजी का संवाद बता रहे हैं। उन्होंने श्रीदशवैकालिकसूत्र की नियुक्ति में साफ-साफ बताया हैं कि- 'ज्ञात, उदाहरण, निदर्शन, द्रष्टांत और उपमान- ये सब एकार्थक शब्द है" । प्रदर्शित उपमान के दो भेद हैं जिन्हें प्रकरणकार ३४वीं गाथा से बता रहे हैं।
१ कप्रतौ तो चेति अशुद्धः पाठः । २ ज्ञातमाहरणमिति च द्रष्टान्त उपमा निदर्शनं तथा चैकार्था इति ।
३ तं दुविहं चउव्विहं चेव नायव्वं ।। इति शेषनिर्युक्तिवचनम् ।