________________
* प्रज्ञोपायविनिश्चयसिद्धिकाराभिप्रायपराकरणम् *
१७५ निदर्शनाभिधानादित्यवधेयम् ।१।
उपालम्भः = दोषनिदर्शनम्। तत्र मृगावतीदेव्युदाहरणम्, एवं प्रमाद्यन् शिष्योऽप्युपालब्धव्य इति चरणकरणानुयोगमधिकृत्य । द्रव्यानुयोगमधिकृत्य तु बहुधा नास्तिकवादप्रकटनलम्पटस्य चार्वाकस्याऽऽत्मनास्तित्वकथायामेवं वक्तव्यम्, यदुतात्माऽभावे जनकभावानुपपत्तिप्रसङ्गात्, कृत्याश्रयत्वस्यैव कर्तृत्वरूपत्वात् । यत्तु न्यायवार्तिके 'ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वम्' (न्या.वा. ३/१/६) इत्युक्तं तन्मन्दम्, गौरवात्, समवायस्याऽप्रसिद्धेश्च । तदेवं सिद्धमात्मनि कर्तृत्वम् ।
एतेन प्रज्ञोपायविनिश्चयसिद्धौ "न कर्ता कश्चिदस्त्यत्र, भोक्ता नैवात्र विद्यते। कर्तभोक्तृविनिर्मुक्ता परमार्थविभावना।।" (प्रज्ञो.सि.परिच्छे. ४/श्लो. १३) इति अनङ्गवज्रकृतिनोक्तं तन्निरस्तं द्रष्टव्यम्, कृतनाशाकृताभ्यागमप्रसङ्गात् बन्धमोक्षान्यथानुपपत्तेः कर्तृभिन्ने चेतने मानाभावाच्च। तदुक्तमुदयनेन कुसुमाञ्जला -"कर्तृधर्मा नियन्तारश्चेतिता च स एव नः। अन्यथानपवर्गः स्यादसंसारोऽथवा ध्रुवः।। (न्या. कु/१/१४) एतेन - प्रकृतिः की पुरुषस्तु पुष्करपलालवन्निर्लेपः परं चेतन इति साङ्ख्यमतं निरस्तम, चेतनोऽहं कर्तेति प्रतीतेश्चैतन्यस्य कृतिसामानाधिकरण्यसाधनात्। यदि चेतनोऽहं की, चेतनोऽहं कर्तृ इति च प्रतीती स्यातां तदा प्रकृतौ प्रधाने कर्तृत्वं स्यात्, तच्च नास्तीति। किञ्चाऽचेतनेषु कदापि कर्तृत्वबुद्धिरपि नास्तीति परिशेषन्यायेनाऽपि पुरुषस्य कर्तृत्वं सिध्यति। अत एव साङ्ख्यतत्त्वकौमुद्यां वाचस्पतिमिश्रेण - "सर्व एव प्रधानबुद्ध्यादयोऽचेतना" (सां.का. ११ वृत्ति) इत्युक्तं तन्निरस्तम् बुद्ध्यादेश्चेतनत्वस्य सर्वानुभवसिद्धत्वात्। तदुक्तं - 'तस्य हेतुर्भवेद्वाच्यो यस्मिन् मोमुह्यते मतिर्नृणाम् । न हि दर्पण आदेयः करकङ्कणदर्शनाय बुधैः ।।' [ ] तथा च सकलज्ञानप्राणप्रहाणपापव्यापारपङ्ककालिमा न प्रलीयते कल्पकोटिभिरपीति दिक।
ननु द्रव्यानुयोगमधिकृत्य प्रदर्शिते भावोपायोदाहरणेऽस्यान्तर्भावः किमिति न क्रियत इत्याशङ्कायामाहउदाहरणदेशतेति। कर्तृत्वांश एव विप्रतिपत्तेस्तत्समर्थनायैव निदर्शनाभिधानादिति भावः ।
मृगावतीदेवीति। विस्तरत आवश्यकचूर्णितो लोकलोकोत्तरसाधारणमिदमुदाहरणं ज्ञातव्यम्। अत्रोपयोग्यंशस्त्वेवम, श्रीमहावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी स्थिता, ततस्तदगमनेऽतिकालोऽयमिति सम्भ्रान्ता साध्वीभिः सहार्यचन्दनासमीपं गता तया चोपालब्धा- अयुक्तमिदं भवादृशीनामुत्तमकुलजातानामिति। एवमिति। अस्यानन्तरं लोकोत्तर इति शेषः। प्रकृते-अणुसट्ठीए सुभद्या उवालंभंमि य जाता है कि जिसको ज्ञान होता है वही इच्छा पेदा होने पर प्रयत्न करता है। जो जानता ही नहीं है कि धर्म इष्ट का साधन है वह धर्म के अर्जन में प्रयत्न ही कैसे करेगा? ऐसा कभी नहीं देखा गया है कि चैत्र को आम्रफल का ज्ञान हुआ और मैत्र ने आम्रफल को जाने बिना ही आम्रफल खाने का प्रयत्न किया। जिसको ज्ञान उत्पन्न होता है वही प्रयत्न करता है। अतः आत्मा में चैतन्य = ज्ञान की सिद्धि होने पर वहाँ ही प्रयत्न = कृति की सिद्धि होती है, न कि अन्यत्र जड प्रकृति में। फलतः आत्मा में ही कर्तृत्व की सिद्धि होगी। यहाँ आत्मा की सिद्धि अभिप्रेत नहीं है, मगर आत्मा में कर्तृत्व की सिद्धि अभिप्रेत है। इस तरह आत्मा में कर्तृत्वरूप देश = अंश की सिद्धि करने से इसका तद्देश में समावेश होता है, उदाहरण में नहीं - इस विषय पर ध्यान देने की विवरणकार ने सूचना दी है।
* उपालम्भ तद्देश २/२ * तद्देश का द्वितीय भेद है उपालम्भ यानी दोष का दिग्दर्शन कराना । यहाँ मृगावती देवी का उदाहरण है जिसको चन्दनबालाजी ने उपालम्भ-शिक्षावचन दिया था। इस तरह प्रमाद करते हुए शिष्य को भी उपालंभ देना चाहिए, उसका अपराध बताना चाहिए। इस तरह चरण-करणानुयोग में अधिकृत उपालम्भ तद्देश का निरूपण करने के बाद द्रव्यानुयोग में अधिकृत उपालम्भ तद्देश को बताते हुए विवरणकार कहते हैं कि - अनेक बार नास्तिकवाद = 'आत्मा नहीं है' ऐसा वक्तव्य प्रगट करने में लालची ऐसे चार्वाक = नास्तिक को, जब वह - 'आत्मा नहीं है' - ऐसा कथन करे तब, कहना चाहिए कि - यदि आत्मा नहीं है, तब 'आत्मा है' ऐसा