________________
* प्रामाण्यनिर्वचनम् * 'तम्मी तव्वयणं खलु, सच्चा अवहारणिक्कभावेणं। आराहणी य एसा, सुअंमि परिभासिया दसहा।।२१।। जणवय-समय-ठवणा-णामे रूवे पडुच्चसच्चे य। ववहार-भाव-जोए दसमे ओवम्मसच्चे य।।२२।।
खल्विति निश्चये, अवधारणैकभावेन तस्मिंस्तद्वचनं सत्या। अवधारणैकभावेनेति असत्यामृषाव्यवच्छेदार्थ, तस्या आमन्त्रणाद्यभिप्रायेणैव प्रयोगात्। अवधारणस्य च वस्तुप्रतितिष्ठासायामेवैवकाराद्यध्याहारात् संसर्गमहिम्ना वा लाभात्। तस्मिंस्तद्वचनं च 'तद्धर्मवति तद्धर्मप्रकारकशाब्दबोधजनकः शब्दः'। ' निवेशः। तेन न तत्राऽतिव्याप्तिः। तस्याः = असत्यामृषायाः, आमन्त्रणाघभिप्रायेणैवेति आदिपदेनाऽऽज्ञादिग्रहः । एवकारेण अवधारणाभिप्रायव्यवच्छेदः कृतः।।
नन्ववधारणस्य लाभः सर्वत्र सत्यायां कथं स्यात्? न हि सर्वैरेवकारादिप्रयोगः क्रियत इत्याशङ्कायामाह - एवकाराद्यध्याहारादिति। आदिपदान्मात्रादिपदग्रहः । अश्रुतपदानुसन्धानं, प्रकृतोपयोगिशब्दकल्पनं, अस्पष्टार्थवाक्यस्य शब्दान्तरकल्पनाद्वारा स्पष्टकरणं वाऽध्याहारः। तमाश्रित्याऽवधारणस्य लाभ इति भावः। .
नन्वेवं सति सर्वत्रैवकाराद्यध्याहारस्स्यादित्यारेकानिरासार्थ "वस्तुप्रतितिष्ठास्यामेवे'त्युक्तम्। वक्तुर्वस्तुस्थापनेच्छैवैवकाराद्यध्याहारनियामिकेति नातिप्रसङ्ग इति भावः । अश्रुतशब्दकल्पनाऽपेक्षया लाघवादावश्यकत्वात् साक्षादर्थकल्पनमेव युक्तमित्यस्वरसात्कल्पान्तरमाह - 'संसर्गमहिम्ना वेति। पदसमभिव्याहारबलेनाऽवधारणस्य लाभ इति भावः।
तद्धर्मवति तद्धर्मप्रकारकशाब्दबोधजनकः शब्द इति । तद्धर्मवतीति, विशेष्यित्वं सप्तम्यर्थः । तस्य चावच्छिन्नतासम्बन्धेन तत्प्रकारकतायामन्वयः। तत्प्रकारकत्वं च तद्वैशिष्ट्यविषयकत्वं तद्विशेषणानजन्यत्वं वा । तथा च तद्धर्मवद्विशेष्यकत्वावच्छिन्नतद्धर्मप्रकारकताशालिशाब्दबोधजनकः शब्दः सत्यमिति फलितम् । अवच्छिन्नत्वं च 'इदमेतद्विशेष्यकत्वांशे एतत्प्रकारकमि'ति प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः । तेन रजतरङ्गयो'रिमे रङ्गरजते' इत्यादिविपरीतसमूहालम्बनशाब्दभ्रमजनकशब्दे नातिव्याप्तिः; तज्जन्यबोधे रजतविशेष्यकत्वावच्छिन्नं न रजतत्वप्रकारकत्वं अपि तु रङ्गविशेष्यकत्वावच्छिन्नमिति ।
गाथार्थ :- मात्र अवधारणैकभाव से उस वस्तु में उस वस्तु का कथन करना यह सत्य भाषा है। आगम में यह आराधनी भाषारूप से परिभाषित है, जिसके दश भेद हैं।२१।
गाथार्थ :- जनपदसत्यप, संमतसत्यर स्थापना सत्य३, नामसत्य४, रूपसत्य५, प्रतीत्यसत्य६, व्यवहारसत्य७, भावसत्य८, योगसत्यर और दशवाँ भेद औपम्यसत्य१० हैं।२२।
* सत्य भाषा का लक्षण * विवरणार्थ :- श्लोक में खलु शब्द निश्चय अर्थ में है। अतः अवधारणमात्र के अभिप्राय से उस वस्तु में उस शब्द का प्रयोग करना यह सत्य भाषा ही है। यहाँ सत्यभाषा के लक्षण के दो अंश हैं। प्रथम अंश है अवधारणैकभावेन और दूसरा अंश है तस्मिंस्तद्वचनं। यदि सत्यभाषा के लक्षण में पूर्व अंश का यानी 'अवधारणैकभावेन' का निवेश न किया जाय और सिर्फ तस्मिंस्तद्वचनं' इतना ही लक्षण किया जाय तब तो असत्यामृषा भाषा में, जो कि सत्य भाषा के प्रस्तुत लक्षण की अलक्ष्य है, सत्यभाषा के लक्षण की प्रवृत्ति होने से सत्यभाषा का लक्षण अतिव्याप्ति दोष ग्रस्त हो जायेगा, क्योंकि अलक्ष्य में लक्षण की प्रवृत्ति हो यही तो अतिव्याप्ति दोष का अर्थ है। अतः सत्यभाषा के लक्षण में 'अवधारणैकभावेन' पद का निवेश किया गया है। 'अवधारणैकभावेन' पद का निवेश करने पर असत्यामृषा भाषा में प्रस्तुत लक्षण की प्रवृति नहीं होगी, क्योंकि असत्यामृषा भाषा, जैसे कि "हे देवदत्त!" "तुम गाय ले आओ" इत्यादि भाषा, तो आमंत्रण आदि के अभिप्राय से प्रयुक्त होती है, न कि अवधारणमात्र
१ तस्मिंस्तद्वचनं खलु सत्याऽवधारैणकभावेन । आराधनी च एषा श्रुते परिभाषिता दशधा ।।२१।। २ जनपद-सम्मत-स्थापनायां नाम्नि रूपे प्रतीत्यसत्यं च । व्यवहार-भाव-योगे दशममौपम्यसत्यं च ।।२२।।