________________
* व्यञ्जकस्वरूपविचारः *
ननु सत्त्वासत्त्वयोरिव चाणुत्वमहत्त्वयोर्नैकरूपं भिन्ननिमित्तकत्वं "अयमस्मादणुः" इतिवद् "अयमस्मात्सन्" इत्यव्यपदेशादिति वैषम्यमित्यत आह-इह= प्रकृते, निमित्तमपि व्यञ्जक घटकादिकं चित्रं = अनेकप्रकारं भवति । तथाहि - अणुत्वमहत्त्वादीनां व्यञ्जकप्रतियोग्यादिरूपनिमित्तभेदः सत्त्वासत्त्वादीनां च द्रव्य-क्षेत्र - काल-भावरूपघटकस्वभावनिमित्तभेदः, द्रव्यादीनां सत्त्वासत्त्वघटकत्वं च
१२७
दृष्टांत-दान्तिकयोर्वैषम्यं शङ्कते नन्विति । साधर्म्यदाहरणे हि निश्चितहेतुसाध्यवत्त्वे सत्येव परस्मै व्याप्तिः प्रदर्शयितुं शक्यते नान्यथा उदाहरणाभासत्वात् । प्रकृते च विवादाध्यासिताणुत्व - महत्त्वादिषु यादृशं भिन्ननिमित्तकत्वं न तादृशं सत्त्वासत्त्वयोरिति निश्चितहेतुकपक्षादपि द्रष्टान्तस्य निःकृष्टत्वान्न तद्बलेन पक्षे साध्यसिद्धिरिति ननुपक्षस्याभिप्रायः ।
हेतुत्वावच्छेदकरूपेणैव हेतोः स्वसाध्यगमकत्वं न त्वन्येन रूपेण, अन्यथा महानसीयधूमत्वाभावेन पर्वतीयधूमस्यापि गमकत्वं न स्यात् । प्रकृते च भिन्ननिमित्तकत्वत्वेन रूपेण हेतोर्गमकत्वं न तु प्रतियोग्यादिरूपव्यञ्जकात्मकभिन्ननिमित्तकत्वत्वेन रूपेण । अतः सत्त्वासत्त्वयोः प्रतियोग्यादिरूपव्यञ्जकात्मकभिन्ननिमित्तकत्वस्याऽसत्त्वेऽपि भिन्ननिमित्तकत्वस्याऽक्षतत्वान्न क्षतिः । न हि प्रतियोग्यादिरूपं व्यञ्जकमेव निमित्तपदवाच्यं न त्वन्यादृशमित्याशयेन सत्त्वासत्त्वयोर्भिन्ननिमित्तकत्वसिद्ध्यर्थं निमित्तपदवाच्यस्य भेदान् प्रदर्शयति- निमित्तमपीति । निमित्तपदप्रतिपाद्य
मपीत्यर्थः ।
व्यञ्जकेति। तटस्थतयैव प्रतीत्यभावान् व्यञ्जयतीति व्यञ्जकः पूर्वसिद्धवस्त्ववभासक इति यावत् । व्यञ्जकत्वं च जातिविशेषरूपमध्यवसायविशेषग्राह्यं शक्तिविशेषरूपं वेत्यन्यदेतत् । न चाणुत्वमहत्त्वादीनां भिन्नव्यञ्जकनिमित्तकत्वमसिद्धमिति वाच्यम्, तदुक्तं श्रीहरिभद्रसूरिणा - अनन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधानेन तत्तद्रूपमभिव्यज्यतइति । (द. वै.अ. ७. नि. गा. २७३ हा वृ.) अनामिकावृत्तिह्रस्वत्वे च मध्यमापेक्षत्वरूपं सप्रतियोगिकत्वं, अतः तन्मध्यमापेक्षया व्यज्यते । अनामिकानिष्ठदीर्घत्वे च कनिष्ठापेक्षत्वरूपं सप्रतियोगिकत्वं, अतः तद्दीर्घत्वं कनिष्ठापेक्षया व्यज्यते। न चान्योन्यापेक्षत्वेन न स्यादेकस्याप्यभिव्यक्तिरिति वाच्यम् उभयोर्युगपद्भावात् तद्भावात्, केवलं गौणमुख्यभावेन तत्तद्व्यवहारात् ।
सत्त्वासत्त्वादीनां द्रव्यक्षेत्रकालभावरूपघटकस्वभावनिमित्तभेद इति । द्रव्यादौ घटकत्वं च न तद्विषयित्वव्यापकविषयिताकत्वरूपं, व्यञ्जकनिमित्तेऽपि गतत्वात् किन्तु तत्संवलनत्वरूपम् । सत्त्वं स्वद्रव्यादिचतुष्टयरूपघटकस्वभावनिमित्तकत्वं असत्त्वं च परद्रव्यादिचतुष्टयघटकस्वभावनिमित्तकत्वम् । सत्त्वासत्त्वे च सर्वैः सापेक्षे एव प्रतीयेते,
किया है, वह ठीक नहीं है, क्योंकि अणुत्व - महत्त्व में जैसा भिन्ननिमित्तकत्व है वैसा भिन्ननिमित्तकत्व सत्त्व और असत्त्व में नहीं है । देखिये 'यह इससे छोटा है और अन्यसे बडा है' यह प्रतीति जैसे होती है वैसे 'यह इससे सत् है और इससे असत् है' ऐसी प्रतीति नहीं होती है और ऐसा व्यवहार भी नहीं होता है। अतः अणुत्व- महत्त्व आदि धर्म में जैसा भिन्ननिमित्तकत्व है वैसा भिन्ननिमित्तकत्व सत्त्व और असत्त्व धर्म में, जो कि यहाँ द्रष्टांतरूप से बताये गये हैं, नहीं है। तब सत्त्व असत्त्वरूप प्रतीत्यभाव के बल से अणुत्वमहत्त्व आदि धर्म में परस्पर अविरोध कैसे सिद्ध होगा ? क्योंकि जैसे द्रष्टांत में हेतु रहता है वैसे पक्ष में रहे तब उस हेतु के बल से साध्य की सिद्धि हो सकती है। अतः सत्त्व असत्त्व का उदाहरण जो बताया गया है वह ठीक नहीं है।
समाधान *
* निमित्त के अनेक भेद हैं समाधान :- इह. इति। आपकी इस बात से हम डरनेवाले नहीं हैं। चाहे लाख कोशिशें कीजिए, किन्तु हम हमारे प्रामाणिक पथ से डिगनेवाले नहीं हैं। आपके कथन से यह ज्ञात होता है - आप यह समझ बैठे हैं कि निमित्त का एक ही प्रकार होता है। मगर आपकी यह भ्रमणा है । स्याद्वादी कभी एक लकडी से काम नहीं करते हैं। निमित्त के भी अनेक प्रकार होते हैं। कुछ स्थल में निमित्त व्यंजकरूप होता है तो कुछ स्थान में घटकस्वरूप होता है। प्रस्तुत में अणुत्व - महत्त्व आदि विलक्षण प्रतीत्यभाव में