________________
११२ भाषारहस्यप्रकरणे स्त. १. गा. २५
O कुमारिलभट्ट-भर्तृहरिमतनिराकरणम् ०
एवम्भाषणे
स्थापनासत्यत्व-प्रतिपादकसूत्रोन्मूलनेनाऽर्हदादीनामाशातनयाऽनन्तसंसारित्वप्रसंगादित्यन्यत्र विस्तरः । महावित्तेहिं संथुणइ । (रा. प्र. सू. १३९) इत्युक्तम् । महाकल्पसूत्रे "काउंपि जिणायणेहिं मंडियं सयलमेइणीवट्टं ।" (म. नि. अ. ३) तथा "दव्वच्चणं तु जिणपूया । (म. नि. अ. ३) इत्याद्युक्तम् । उपदेशमालायामपि" सव्वायरेण लग्गइ, जिणवरपूयातवगुणेसु।। (उ. मा. २४१ ) इत्युक्तम् । कियन्ति तानि प्रदर्शयितुं शक्यन्ते ? स्थापनाभाषायाः सत्यत्वाऽनुपगमे त्वेतेषां सूत्राणां मृषात्वं प्रसज्येत; भावार्थशून्यायां प्रवर्तमानजिनादिशब्दैर्घटितत्वात् ।
अर्हदादीनामिति। आदिशब्दात् गणधरादीनां ग्रहः । पूर्वोक्तसूत्राणामर्थतोऽर्हताऽभिहितत्वात् सूत्रतश्च गणधरादिभिर्निबद्धत्वात् तत्सूत्राऽपलापे तद्भाषकार्हदादीनामाशातनाऽनन्तभवानुबन्धिनी प्रसज्येत । तदुक्तमुपदेशपदे "तित्थयर-पवयणं सुअं, आयरिअं गणहरं महड्ढीअं । आसायंतो बहुसो, अनंतसंसारिओ होइ ।। (उप. प. ४२३) अन्यत्राऽपि - 'उस्सुत्तभासगाणं बोहिणासो अणंतसंसारो' ( ) इत्युक्तम्। न केवलमस्माकं किन्तु महावग्गाख्ये' बौद्ध-शास्त्रेऽपि राजगृहस्थसुपार्श्वनाथजिनायतने सुगताऽऽगमनस्य प्रतिपादितत्वेन सर्ववैनाशिकानामपि स्थापनायां शक्ति-रभिमता । लुम्पकस्तु ततोऽपि हीन इत्यलं लुम्पकेन सह वादेन । छिन्ने पुच्छे लूने कर्णे श्वा श्चैव नाश्वो नाऽपि गर्दभः। अन्यत्रेति। प्रतिमास्थापनन्याय-प्रतिमाशतकादावेततत्प्रकरणकारकृत इत्यर्थः ।
-
व्यक्त्याकृतीति । 'व्यक्त्याकृतिजातयस्तु पदार्थ' इत्येवं पाठो वर्तमानोपलभ्यमानगौतमीयन्यायसूत्रे वर्तते । आकृतिश्च सद्भूतस्थापनैव, लोके तस्यामेव आकृतिव्यवहारात् । एतेन यत्तु श्लोकवार्तिककारणे कुमारिलेन जातिमेवाकृतिं प्राहुर्व्यक्तिराक्रियते यया । ( श्लो. वा. आकृतिवा श्लो. ३) भर्तृहरिणा च आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते। एकत्वादेकशब्दत्वं न्याय्यं तस्यां च वर्ण्यते ।। (वा. प. कां ३/वृ. स. श्लो. ३१६ ) इत्यनेन जात्याकृत्योरैक्यं नित्यत्वं च प्रतिपादितं तन्निरस्तम्, प्रतीतिबाधात् स्त्र्यादिलिङ्गसंख्याऽन्वयबाधात् तदभिमतजातेरसत्त्वाच्च ।
यच्च परैः 'न च गामानयेत्युक्तः, सत्यामपि तथाकृतौ । चित्रपिष्टमयं कञ्चिद्, गामानयति बुद्धिमान् ।।' इत्युच्यते,
तत्र मया 'गोशून्ये गां नयेत्युक्तः, सत्यामेव तथाकृतौ ।
शक्यतावच्छेदक = प्रवृत्तिनिमित्त स्थापना में भी रहता है उसीसे हो जाता है। जिसमें जिस शब्द का शक्यता अवच्छेदक धर्म = प्रवृत्तिनिमित्त हो उसमें उस शब्द का प्रयोग हो तब कोई भी विद्वान् इसे मिथ्या कहने का दुःसाहस नहीं कर सकता है। निक्षेपसूचक शास्त्रवचन से ही जब अरिहंत की प्रतिमा में भी अरिहंत पद की शक्ति एवं प्रवृत्तिनिमित्त = शक्यतावच्छेदक सिद्ध हैं तब अरिहंतपद प्रयोग असत्य कैसे होगा ?
-
* सूत्र के अपलाप से आशातना और अनंतसंसार *
-
एवम्भाषणे. इति । एक बात यह भी है कि जब 'स्थापना में शक्ति है', ऐसा प्रतिपादन करनेवाले शास्त्रवचन प्राप्य हैं, स्थापना के स्वरूप का प्रतिपादन करनेवाले अनेक शास्त्रवचन लभ्य है, स्थापना में प्रवर्तमान अनेक शास्त्रवचन उपलब्ध होते हैं तब इन सब शास्त्रवचनों का, जो कि स्थापना में सत्यत्व का बोध कराते हैं, उन्मूलन करने से अपलाप करने से उन शास्त्रवचनों को अर्थ से कहनेवाले अरिहंत भगवंत और सूत्र से कहनेवाले गणधरादि भगवंतों की ही आशातना होती है। पुरुषविश्वास से वचनविश्वास होता है। जब वचन का अविश्वास अपलाप होता है, तब अर्थतः उस वचन के वक्ता पुरुष पर अविश्वास-अपलाप - अनादर व्यक्त होता है, जो कि उस पुरुष की हीलना- तिरस्काररूप है। अरिहंत आदि महापुरुषों की हीलना-अपलाप आदि उनकी आशातनास्वरूप है, जो कि अनंतसंसार का कारण है। अनंतसंसारोपार्जन न करना हो तब अरिहंत भगवंत की आशातना का त्याग
१ दृश्यतां महावग्गे २-२२-२३ इत्यत्र ।