________________
३७
* पञ्चविधभेदोदाहरणोल्लेखः *
तथा चाभिहितम् - 'से किं तं खंडाभेए? खंडाभेए जण्णं अयखंडाण वा तउखंडाण वा तंबखंडाण वा सीसगखंडाण वा रययखंडाण' वा जातरूपखंडाण वा खंडएण भेदे भवति से त्तं खंडाभेए।१1 से किं तं पयरभेए? पयरभेए जण्णं वंसाण वा वेत्ताण वा णलाण वा कदलीथंभाण वा अब्भपडलाण वा पयरभेएणं भेदे भवति से त्तं पयरभेदे।२। से किं तं चुण्णियाभेदे? चुण्णिाभेदे जण्णं तिलचुण्णाण वा मुरगचुण्णाण वा मासचुण्णाण वा पिप्पलीचुण्णाण वा मिरियचुण्णाण वा सिंगबेरचुण्णाण वा चुण्णिआए भेदे भवति ध्येयम्। अयःखंडादीनां तादृशवैलक्षण्यविषयताव्यापकविषयतावत्त्वात्तदज्ञाने तादृशवैलक्षण्यज्ञानं न संभवतीत्यतो घटकत्वात् अयखण्डादिनिरूपणार्थं संवादमाह 'तथा चे'त्यादिना। 'से किं' इत्यादि। अत्र प्रज्ञापनावृत्तौ च भेदनिरूपणे मलयगिरिसूरिभिः "खण्डभेदो लोहखण्डादिभेदवत्, प्रतरभेदोऽभ्रपटलभूर्यपत्रादिवत्, चूर्णिकाभेदः क्षिप्तपिष्टवत्, अनुतटिकाभेद इक्षुत्वगादिवत्, उत्करिकाभेदः स्नत्याघर्षवदि"त्युक्तम् । तत्त्वार्थवृत्तौ तु "तत्रौत्कारिकः समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः; अवयवशश्चूर्णनं चौर्णिकः क्षिप्तपिष्टमुष्टिवत्, खण्डशो विशरणं खण्डभेदः क्षिप्तमृत्पिंडवत्, प्रतरभेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः अनुतटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटनमिति (तत्त्वा. ५।२४ वृत्ति) सिद्धसेनगणिनोक्तम्। प्रज्ञापनायां वंशभेदः प्रतरभेदे दर्शितः। तत्त्वार्थवृत्तौ त्वनुतटभेदे दर्शितः। "दार्वादीनां क्रकचकुठारादिभिः उत्करणं भेदनं उत्कर" इति (तत्त्वा. ५।२४. श्रु. वृति) श्रुतसागरेणोक्तम् । 'वंसाण' इति । अत्र वंशो दीर्घदारुविशेषो ग्राह्यो न तु पुत्रपौत्रपरम्परानुगतशरीरसंततिप्रवाहरूप इति । 'तलागाण' इति । सरस्तडागयोर्भेदो धर्मसंग्रहवृत्तौ 'अखातं सरः, खातं तु तडागमित्यनयोर्भेदः' (धर्मसंग्र. श्लो. ५४ वृति) एवं प्रतिपादितः। प्रज्ञापनावृत्तौ मलयगिरिसूरिभिः "अवटाः कूपाः, तडागानि प्रतीतानि, ह्रदा अपि प्रतीताः, नद्यो गिरिनद्यादयः, वाप्यः चतुरस्राकाराः, ता एव वृत्ताकाराः पुष्करिण्यः, दीर्घिका ऋज्व्यो नद्यः, वक्रा नद्यो गुजालिकाः, विवरणकार खंडभेदादि का लक्षण बताते हैं। जो सभी लक्ष्य में रहे और अलक्ष्य में न रहे उसे लक्षण कहते हैं। अतः जब लक्षण बनाना हो तब सब लक्ष्य में रहनेवाले और अलक्ष्य में न रहनेवाले विशेष धर्म को ढूंढना चाहिए और वह विशेषधर्म ही अपने अभीष्ट लक्ष्य का निर्दोष लक्षण बनता है। सामान्य भेद आदि का लक्षण बताया गया है। अतः यहाँ विशेषभेद यानी खंडभेद आदि का लक्षण बताया जाता है। खण्ड भेद के लिए शास्त्र में लोहे का टुकडा, कलइ का टुकडा आदि द्रष्टांत दिये गये हैं और प्रतर भेद आदि के लिए वंशभेद आदि का द्रष्टांत बताया गया है। अतः लोहे का टुकडा, कलइ का टुकडा आदि की अपेक्षा से खंडभेद में एक विलक्षणधर्म रहता है जो वंशभेद आदि में नहीं रहता है। वह वैलक्षण्य ही खंड भेद का लक्षण है, जो लोहे का टुकडा कलइ का टुकडा आदि खंडभेद के सभी लक्ष्यों में रहता है और अलक्ष्यभूत वंशभेद आदि में, जो कि प्रतरभेदादि के द्रष्टांत हैं, नहीं रहता है। अतः लोहे के टुकडे आदि खंडभेद की अपेक्षा भेद में रहनेवाला और वंशभेद आदि की अपेक्षा से भेद में नहीं रहनेवाला अर्थात् नास्तित्वरूप से वंशभेद आदि की अपेक्षा से भेद में रहनेवाला वैलक्षण्य ही खण्डभेद का निर्दोष लक्षण प्राप्त होता है। यदि खंडभेद के लक्षण में तादृशवैलक्षण्यरूप विशेष्य का 'इतरभेदापेक्षं' अर्थात् "वंशभेदादि की अपेक्षा से नहीं रहनेवाला ऐसा विशेषण न लगाया जाय तब अयाखंडादि की अपेक्षा प्रतिनियत भेदत्वरूप वैलक्षण्य लेकर प्रतर भेद आदि में अतिव्याप्ति दोष आयेगा। अतः व्यभिचारदोषनिवारक होने से वह विशेषण सार्थक है। इस तरह अन्य विशेषणों की विचारणा भी स्वयं समझ लें। विशेष जिज्ञासु मोक्षरत्ना टीका देख सकते हैं।
१ अथ कः स खंडभेदा? खंडभेदो यत् अयखंडानां वा त्रपुखंडानां वा ताम्रखण्डानां वा सीसकखंडानां वा रजतखंडानां वा जातरूपखंडानां वा खंडत्वेन भेदो भवति स तत्खंडभेदः। अथ कः स प्रतरभेदः? प्रतरभेदो यत् वंशानां वा वेत्राणां वा नलानां वा कदलीस्तम्भानां वा अभ्रपटलानां वा प्रतरत्वेन भेदो भवति स तत्प्रतरभेदः। अथ कः स चूर्णिकाभेदः? चूर्णिकाभेदो यत्तिलचूर्णानां वा मुद्गचूर्णानां वा माषचूर्णानां वा पिप्पलीचूर्णानां वा मिरिचचूर्णानां वा शृंगबेरचूर्णानां वा चूर्णतया भेदो भवति स तच्चूर्णिकाभेदः । अथ कः स अनुतटिकाभेदा? अनुतटिकाभेदो यदगडानां वा तडागानां वा हृदानां वा वापीनां वा पुष्करिणीनां वा दीर्घिकानां वा गुञ्जानां वा गुञ्जालिकानां वा सरसां वा सरस्सरसां वा सरपंक्तीनां वा सरस्सरपंक्तीनां वा अनुतटिकाभेदो भवति स तदनुतटिकाभेदः। अथ कः स उत्करिकाभेदा? उत्करिकाभेदो यद् मूषाणां वा मंडूसानां वा तिलशिम्पानां वा मुद्गशिम्पानां वा माषशिम्पानां वा एरण्डबीजानां वा स्फुटिता उत्करिकतया भेदो भवति स तदुत्करिकाभेद इति ।