________________
* आनुपूर्वीस्वरूपविमर्शः *
जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊर्ध्वाधस्तिर्यग्गानि ।।५।। तानि चान्तर्मुहूर्तिकस्य ग्रहणोचितकालस्याऽऽदावपि मध्येऽपि तिर्यगपि, आदिशब्दस्योपलक्षणत्वात् । । ६ । । तान्यपि स्वविषयाणि स्पृष्टादीनि न पुनरविषयाणि तद्व्यतिरिक्तानि ।।७।। तान्यप्यानुपूर्वीकलितानि 'आनुपूर्वी नाम ग्रहणापेक्षया यथासन्नत्वं तया कलितानि न पुनरनीदृशानि । । ८ । । 'ऊर्ध्वं' इति । अत्र च जीवावगाहिताकाशप्रदेशात्मकक्षेत्राऽपेक्षयैवोर्ध्वाधस्तिर्यक्त्वं द्रष्टव्यम् । 'तिर्यगपि' भाषाद्रव्यग्रहणोचितकालपर्यवसानसमयेऽपीत्यर्थः । 'उपलक्षणत्वादिति । अत्र स्वार्थबोधकत्वे सति स्वेतरार्थबोधकत्वं उपलक्षणत्वं ज्ञेयम्। अत्र श्लोकस्थादिपदस्योपलक्षणत्वाद्ग्रहणप्रथमसमयवद् ग्रहणद्वितीयादिपर्यवसानसमयस्याप्यादिपदाद् भानमिति। 'स्वविषयाणी' ति स्पृष्टावगाढानन्तरावगाढाख्यानि । 'तद्व्यतिरिक्तानि' = स्पृष्टादिव्यतिरिक्तानि ।
ग्रहणाऽपेक्षयेति । भाषायोग्यद्रव्यग्रहणाऽपेक्षया । अयं भावः सूक्ष्मपुद्गलग्रहणं योगानुसारितया भवति । यदा यदा योगः प्रबलो भवति तदा तदा प्रभूतपरमाणुनिष्पन्नान् सूक्ष्मस्कंधान् जीवो गृह्णाति यदा यदा च योगो मन्दो भवति तदा तदाऽल्पपरमाणुनिष्पन्नान् सूक्ष्मस्कन्धान् सर्वात्मप्रदेशैः जीवो गृह्णाति । एकस्मिन्नपि समये विवक्षितात्मप्रदेशेन सूक्ष्मस्कन्धग्रहणे विवक्षितसङ्ख्याकपरमाणुनिष्पन्नस्कन्धादारभ्य क्रमिकवृद्धिप्राप्तविवक्षितसङ्ख्यापर्यन्तपरमाणुनिष्पन्नान् महदन्तरालविनिर्मुक्तान् सर्वान् स्कन्धान् युगपद् गृह्ह्णाति, न तु तन्मध्यात्कांश्चित् परित्यजति न वाऽन्यान् महदन्तरालान् स्कन्धान् जीवो गृह्णाति । तथाहि प्रकृते प्रबलयोगेनाऽसत्कल्पनया त्रिंशत्सहस्रादारभ्य क्रमशः चत्वारिंशत्सहस्रपर्यन्तसङ्ख्याकपरमाणुनिष्पन्नान् भाषाद्रव्यस्कन्धान् युगपदेव गृह्णाति न तु तन्मध्यगतसङ्ख्याकान् काँश्चित् भाषाद्रव्यस्कंधान् त्यजति न वाऽन्यान् कांश्चित् पञ्चाशदादि-लक्षादिसङ्ख्याकपरमाणुनिष्पन्नान् भाषाद्रव्यस्कन्धान् गृह्णाति । कदाचिद्विवक्षितात्मप्रदेशावगाढाकाशप्रदेशे त्रिंशत्सहस्रादितः प्रारभ्य चत्वारिंशत्सहस्त्रपर्यन्तपरमाणुनिष्पन्नस्कन्धमध्यात् पञ्चत्रिंशत्सहस्रादिसङ्ख्याकपरमाणुनिष्पन्ना भाषाद्रव्यस्कन्धा न भवन्ति तदा तद्व्यतिरिक्तशेषक्रमिकवृद्धिप्राप्तत्रिंशत्सहस्रादिचत्वारिंशत्सहस्रपर्यन्तपरमाणुनिष्पन्नान् विवक्षितात्मप्रदेशाधिकरणीभूताकाशप्रदेशनिष्ठान् भाषाद्रव्यस्कन्धान् गृह्णाति । यदा च जघन्ययोगः तदाऽसत्कल्पनया द्विशतपरमाणुनिष्पन्नभाषास्कन्धादारभ्य क्रमशः पञ्चशतपर्यन्तपरमाणुनिष्पन्नान् सर्वसङ्ख्याकभाषायोग्यद्रव्यस्कन्धान् युगपद् गृह्णाति, न तु विवक्षितात्म-प्रदेशावगाढाकाशप्रदेशवृत्तितन्मध्यात् कतिचित्संख्याकस्कंधान् विजहाति न वाऽन्यान् कांश्चिद्
२९
-
-
=
गृह्णाति ।
स्यादेतत् ग्रहणापेक्षया यथासन्नत्वं नाम भाषाद्रव्यग्रहणापेक्षया सामीप्यम् । विवक्षितात्मप्रदेशावगाढाकाशप्रदेशेऽनन्ता भाषाद्रव्यस्कन्धा भवन्ति । तन्मध्याद् ये समीपाः तान् जीवो विवक्षितात्मप्रदेशद्वारा गृह्णाति न तु अवश्य रहते हैं तथा जीव अपने आधारभूत आकाशप्रदेशों के ऊर्ध्व, अधः मध्यभाग में ही रहे हुए भाषाद्रव्यों को ग्रहण भी करता है | ५ |
:
जिज्ञासा :- भाषायोग्य द्रव्यों को जीव ग्रहणकाल के प्रारंभ में ग्रहण करता है या मध्य में ग्रहण करता है या अंत में ग्रहण करता है?
समाधान :- भाषाद्रव्यों के ग्रहण का जघन्यकाल एक समय का है और उत्कृष्टकाल असंख्यसमयप्रमाण अंतर्मुहूर्त काल है । ग्रहणकाल के प्रारंभ, मध्य और अंत में जीव अवश्य भाषाद्रव्यों को ग्रहण करता है। जब तक ग्रहणप्रयत्न समाप्त न हो, तब तक जीव भाषाद्रव्यों को सतत ग्रहण करता है | ६ |
जिज्ञासा
जीव जिन भाषाद्रव्यों को ग्रहण करता है वे क्या जीव के विषय होते हैं या नहीं ?
समाधान :- आप भी कमाल करते हैं! प्रश्नों का लम्बा चौडा पर्वत खडा कर देते हैं। हमने पूर्व में ही बता दिया है कि जीव स्पृष्ट- अवगाढ, अनन्तर अवगाढ भाषाद्रव्यों को ही ग्रहण करता है वे तो जीव के विषयभूत ही होते हैं, अविषयभूत नहीं । जीव के अविषयभूत भाषाद्रव्य अस्पृष्ट, अनवगाढ, परंपर अवगाढ होते हैं, जिनका ग्रहण जीव कदापि नहीं करता हैं । ७ ।