________________
३२ भाषारहस्यप्रकरणे - स्त.१.गा.५
० भाषाद्रव्यनिसर्गनिरूपणम् ० तदेवमुक्तं कीदृशानि गृह्णातीति । अथ कीदृशानि निसृजतीत्याह - 'भिन्नाइ कोइ निसिरइ तिव्वपयत्तो परो अभिन्नाई। भिन्नाइ जंति लोगं, अणंतगुणवुढ्ढिजुत्ताई।।५।।
कश्चिन्नीरोगतादिगुणयुक्तस्तथाविधादरात् तीव्रप्रयत्नो वक्ता भिन्नानि = आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृतानि भाषाद्रव्याणि, निसृजति, परः = व्याधिग्रस्ततयाऽनादरतो मन्दप्रयत्नः, अभिन्नानि = तथाभूतस्थूलखण्डात्मकानि तानि निसृजति।
तत्र भिन्नानि भाषाद्रव्याणि सूक्ष्मबहुत्वाभ्यामन्यद्रव्यवासकत्वात् अनन्तगुणवृद्धियुक्तानि सन्ति लोकं यान्ति = षट्सु दिक्षु किमुक्तं भवति?- येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृहणाति न त्वेकद्वित्र्यात्मप्रदेशव्यवहितानि, 'जाइं भंते! अणंतरोगाढाई' इत्यादि, अणून्यपि-स्तोकप्रदेशान्यपि गृह्णाति बादराण्यपिप्रभूतप्रदेशोपचितान्यपि, इहाणुत्वबादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेशस्तोक-बाहुल्यापेक्षया व्याख्याते, मूलटीकाकारेण तथाव्याख्यानात्, 'जाइं भंते! अणूइंपि गेण्हइ' इत्यादि, ऊर्ध्वमपि अधोऽपि तिर्यगपीति, इह जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊर्ध्वाधस्तिर्यक्त्वं द्रष्टव्यं, 'जाइं भंते! उड्डंपि गेण्हइ' इत्यादि यानि भाषाद्रव्याण्यन्तर्मुहूर्त यावत् ग्रहणोचितानि तानि ग्रहणोचितकालस्य उत्कर्षतोऽन्तर्मुहूर्तप्रमाणस्यादावपि-प्रथमसमये गृहणाति मध्येऽपि-द्वितीयादिष्वपि समयेषु गृहणाति, पर्यवसानेऽपि-पर्यवसानसमयेऽपि गृहणाति, 'जाइं भंते! आइंपि गेण्हइ' इत्यादि, स्वविषयान्-स्वगोचरान् स्पृष्टावगाढानन्तराव-गाढाख्यान् गृह्णाति, न त्वविषयान् स्पृष्टादिव्यतिरिक्तान्, 'जाइं भंते! सविसए गेण्हइ' इत्यादि आनुपूर्वी नाम ग्रहणापेक्षया यथासन्नत्वं तद्विपरीता अनानुपूर्वी, तत्रानुपूर्व्या गृह्णाति न त्वनानुपूर्व्या, 'जाइं भंते! आणुपुब्बिं गेण्हइ' इत्यादि 'तिदिसि'ति त्रिदिशि गृह्णाति तिसृभ्यो दिग्भ्य आगतानि गृह्णाति एवं चतुर्दिशि पञ्चदिशि षड्दिशि च, एवमुक्ते भगवानाह - गौतम! नियमात् षड्दिशि गृह्णाति-षड्भ्यो दिग्भ्य आगतानि गृह्णाति, भाषको हि नियमात् त्रसनाड्यां, अन्यत्र त्रसकायासम्भवात्, त्रसनाड्यां च व्यवस्थितस्य नियमात् षड्दिगागतपुद्गलसम्भवात्। एतेषामेवार्थानां सङ्ग्रहणिगाथामाह-'पुट्ठोगाढअणंतरमि'त्यादि प्रथमतः स्पृष्टविषयं सूत्रं तदनन्तरमवगाढसूत्रं ततोऽनन्तरावगाढसूत्रं ततोऽणुबादरविषयं सूत्रं तदनन्तरमूर्ध्वाधःप्रभृतिविषयं सूत्रं तत' 'आइ' इति उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं ततो नियमात् षड्दिशीतिसूत्रं (प्र. भा. सू. १६८ म. वृ.) इति । व्यक्तमेव सर्वमिदं विशेषतो निरूपितार्थञ्च ।।४।।
इस तरह नोआगम से तद्व्यतिरिक्त ग्रहण द्रव्यभाषा का निरूपण पूर्ण हुआ। अब प्रकरणकार नोआगम से तद्व्यतिरिक्त निसरण द्रव्यभाषा के निरूपण के बारे में एक शंका को उठाते हैं। वह शंका इस प्रकार है कि - 'जीव भाषाद्रव्यों का ग्रहण कैसे करता है? यह तो ज्ञात हुआ, मगर गृहीत भाषाद्रव्यों का निसरण विसर्जन कैसे होता है? यह तो संदिग्ध ही है। इसका समाधान पंचम श्लोक से ग्रंथकार देते हैं।
गाथार्थ :- तीव्र प्रयत्नवाला कोई जीव भिन्न भाषाद्रव्यों को छोडता है और अन्य कोई मन्द प्रयत्नवाला जीव अभिन्न भाषाद्रव्यों को छोडता है। अनंतगुणवृद्धि से युक्त भिन्न भाषा द्रव्य लोक में फैलते हैं।५।
विवरणार्थ :- भाषाद्रव्यों के ग्रहण और त्याग करनेवाले जीव दो प्रकारके होते हैं तीव्र प्रयत्नवाले और मंद प्रयत्नवाले। पूर्ण स्वास्थ्यवाला जीव समर्थ होने से उसका भाषाद्रव्यग्रहणविषयक प्रयत्न और भाषाद्रव्य निसरणविषयक प्रयत्न तीव्र होता है। तीव्र प्रयत्नवाला जीव ग्रहणप्रयत्न से भाषाद्रव्यों के टूकडे टूकडे कर के उन्हें ग्रहण करता है ओर निसरणप्रयत्न से भाषाद्रव्यों के अधिक सूक्ष्म खंड खंड कर के उनका त्याग करता है। अतः तीव्र प्रयत्न से निसृष्ट-त्यक्त भाषाद्रव्यों को भिन्न निसरण भाषाद्रव्य कहते हैं। जब कि रोगग्रस्त होने से कोई दुर्बल जीव मंद प्रयत्न से भाषाद्रव्यों को छोटे छोटे खंड बनाये बिना ही ग्रहण करता है, और मन्द प्रयत्न से ही, उन भाषा द्रव्यों को टुकडे बनाये बिना ही, छोडता है तब वे निसृष्ट भाषाद्रव्य अभिन्न निसरण भाषाद्रव्य कहे जाते हैं।