Book Title: Shastra Sandesh Mala Part 05
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004455/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमाला पू.उपा.श्रीयशोविजयगणिवराणां कृतय: -2 | धर्मपरीक्षा) | सिध्धनामकोश ऐन्द्र स्तुति न्यायखंडखाद्या स्त्रोता आपभीय-विजयोल्लास-काव्य भाषारहस्य मार्गपरिशुध्धि अध्यात्म मतपरीक्षा (नयोपदेश ज्ञानार्णव गुरुतत्व विनिश्चय Page #2 -------------------------------------------------------------------------- ________________ शास्त्रसहेमाला - 5 पू.महोपाध्यायश्रीयशोविजयगणिवराणां कृतयः 2 भाग-5 - II संकलन II प.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवती पू.पंन्यासश्री बोधिरत्न विजयजी म.सा.ना शिष्यरत्न पू.मु.श्री विजयरातविजयजी म.सा. ॥ प्र शझ ल्ल् शास्त्रदेशमाला 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, गोपीपुरा, सुरत-1. Page #3 -------------------------------------------------------------------------- ________________ ज शास्त्रसंदेशमाला - 5 ज पू.महोपाध्यायश्रीयशोविजयगणिवराणां कृतय: 2 ज प्रथम आवृत्ति * विजया दशमी वि.स.2061 आ किंमत रू.40/- (पडतर किंमत) I प्रमार्जना - शुद्धि II pU.A.zrI विजय वीरशेखरसूरीश्वरजी म.सा. पू.मु.श्री हितरक्षितविजयजी म.सा. पू.मुथी श्रुततिलकविजयजी म.सा. . पू.सा.श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाई चीमनलाल दोशी ज टाइप सेटींगः पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमदावाद-4 विशेष नोंधः शास्त्रसंदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ आभार..! अनुमोदनीय...! अनुकरणीय..! शास्त्रसंस्थामाला ना एक थी दस भागना - प्रकाशननो संपूर्ण लाभ श्री सुरत तपगच्छ, रत्नत्रयी आराधक संघ c/o विजयरामचन्द्रसूरीश्वरजी आराधना भवन, * आराधना भवन रोड, सुभाषचोक, ता गोपीपुरा, सुरत-2 तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... . अनुमोदना करीए छीए...! श्री संघ तथा ट्रस्टीगणना अमो आभारी छीए ..! शास्त्रसंसाला Page #5 -------------------------------------------------------------------------- ________________ साधुपणानुं सार्थकपणुं...! - परावर्तना स्वाध्याय. भणेलुं याद राखवा माटे "परावर्तना जोइए. वाचना, पृच्छना अने परावर्तना करनारने टाइम केटलो जोइए? ए त्रणेमां लागी जाय ते भूत जेवो मटी देव जेवो बनी जाय. स्वाध्याय वगरनो साधु भूत जेवो बनी बधे भटक्या करे छे. ते स्वाध्यायमां लागे तो ज देव जेवो बने छे. तमारे भूत जेवा बनवुं छे के देव जेवा बनवुं छे? मळेला साधुपणाने जो सार्थक करवुं होय तो साधुजीवनने स्वाध्यायना रंगे रंगीने देव जेवुं बनाववुं जोईए. - परावर्तन बाद "अनुप्रेक्षा जोइए. जाणेलुं, पूछेलुं, परावर्तन करेल सूत्र अने अर्थनुं सूक्ष्मताथी चिंतन, मनन, उंडाणथी परिशीलन करवुं जोईए, जेथी ए सूत्रार्थ आत्मस्थ बने. एम भण्या बाद, निःशंक बन्या बाद, पदार्थने स्थिर कर्या बाद एने आत्मस्थ बनाववानी क्रियारूप स्वाध्यायने अनुप्रेक्षा कहेल छे. अनुप्रेक्षा स्वाध्यायथी जे आत्माने सूत्रार्थ पूरेपूरा आत्मस्थ थाय तेने बीजी पण पुण्यप्रकृति वगेरे बाबतो होय त्यारे गुरु पासेथी धर्मकथा करवानो अधिकार मळे छे. चार प्रकारनो स्वाध्याय कर्या विना धर्मकथा करे एनी धर्मकथामां भलीवार न आवे. एनाथी स्व-परनुं कल्याण थवाना बदले अकल्याण थाय एवी शक्यता वधु होय छे. -pU.A.deva.श्रीमद विजय रामचन्द्रसूरीश्वरजी महाराजा Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ......... ! पूर्वना पूर्वाचार्य - पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000 हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. उपलब्ध ग्रंथोनुं उपकारक-उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अद्भुत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु.श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. ' शास्त्रसंदेशमाला द्वारा प्रकाशित थयेल आ 20पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी वृत्तिओनो विषयवार समावेश करवामां आवेल छे. शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूज्यश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्र संदेशमालाना आ 20 भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लै आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. टाइप सेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री ईकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAiTala prInTIMga तथा बाईन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. - शास्त्रसंढेशमाला Page #8 -------------------------------------------------------------------------- ________________ / / अनुक्रमणिका । / 1. गुरुतत्त्वविनिश्चयः 905 1-76 2. भाषारहस्यम् 101 77-85 3. कूपदृष्टान्तविशदीकरणम् 14 85-86 4. धर्मपरीक्षा 104+3 86-95 5. मार्गपरिशुद्धिः 324 95-123 6. बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते . ___द्वे प्रकरणे 2943 123-129 7. ज्ञानार्णवः . . * 103 129-139 8. नयोपदेशः 144 139-151 9. आध्यात्मिकमतपरीक्षा 18 151-153 10. अट्ठारससहसशीलंगाइरहा . 21 153-160 11. श्री शद्धेश्वरपार्श्वजिनस्तोत्रम्-1 113 160-169 12. श्रीशमीनपार्श्वस्तोत्रम् 8 170 13. श्रीगोडीपार्श्वस्तवनम् .. 108 171-182 14. वाणारस्यां कृतं श्रीपार्श्वनाथस्तोत्रम् 21 182-184 Page #9 -------------------------------------------------------------------------- ________________ 15. श्रीशङ्केश्वरपार्श्वनाथस्तोत्रं-2 33 184-186 16. श्रीशङ्क्तेश्वरपार्श्वनाथस्तोत्रं-3 98 187-196 17. श्री अनेकान्तव्यवस्थाप्रकरणस्य मङ्गलप्रशस्ती 20 196-199 18. श्रीपुण्डरीकतिर्थपतिस्तोत्रम् 6 199 19. ऐन्द्रस्तुतयः । 99 199-215 20. सिद्धसहस्रनामकोशः 127 215-226 21. आर्षभीयचरित-महाकाव्यम् 459 227-266 22. विजयोल्लास-महाकाव्यम् 167 267-281 23. विजयप्रभसूरिस्वाध्यायः 7 281-282 24. विजयप्रभसूरिक्षामणकविज्ञप्ति 84 282-289 25. nyAyakhaNDakhAdya'paranAmAmahAvIrastavaH 108 289-299 26. परमज्योतिःपञ्चविंशतिका 25 300-302 27. परमात्मपञ्चविंशतिका 25 302-304 28. परिशिष्ठ-1 संपूर्ण श्लोक संख्या - 3417 संपूर्ण पृष्ठ संख्या - 8 +304 + 8 Page #10 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // // गुरुतत्त्वविनिश्चयः ॥ प्रथमोल्लासः पणमिय पासजिणिदं, संखेसरसंठियं महाभागं । अत्तट्ठीण हिअट्ठा, गुरुतत्तविणिच्छयं वुच्छं गुरुआणाए मुक्खो, गुरुप्पसाया उ अत्त्त्थ्सिद्धीओ। गुरुभत्तीए विज्जा-साफल्लं होइ णियमेणं सरणं भव्वजिआणं, स्ण्साराद्द्विम्हाक्द्दिल्ल्म्मि। मुत्तूण गुरुं अन्नो, णत्थि ण होही ण वि य हुत्था जह कारुणिओ विज्जो, देइ समाहि जणाण जरिआणं । तह भवजरगहिआणं, धम्मसमाहिं गुरू देइ जह दीवो अप्पाणं, परं च दीवेइ दित्तिगुन्न्जोगा। तह रयणत्तयजोगा, गुरू वि मोहंधयारहरो जे किर पएसिपमुहा, पाविट्ठा दुधित्त्त्थ्निल्ल्ज्जा। गुरुहत्थालंबेणं, संपत्ता ते वि परमपयं उज्झियघरवासाण वि, जं किर कट्ठस्स णत्थि साफल्लं । तं गुरुभत्तीए च्चिय, कोडिन्नाईण व हविज्जा दुहगब्भि मोहगब्भे, वेरग्गे संठिया जणा भ्वे। गुरुपरतंताण हवे, हंदि तय नाणगब्भं तु . अम्हारिसा वि मुक्खा, पंतीए पंडिआण.पविसंति । अण्णं गुरुभत्तीए, किं विलसिअमब्भुअं इत्तो? सक्का वि णेव सक्का, गुरुगुणगणकित्तणं करेउं जे। भत्तीइ पेलिआण वि, अण्णेसिं तत्थ का सत्ती ? इत्तो गुरुकुलवासो, पढमायारो णिदंसिओ समए । उवएसरहस्साइसु, एयं च विवेइअं बहुसो ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // // 11 // Page #11 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // . // 16 // // 17 // इण्डिं पुण वत्तव्वं, ण णाममित्तेण होइ गुरुभ्त्ती। चउसु वि णिक्खेवेसुं, जं गेज्झो भावणिक्खेवो तित्थयरसमा भावायरिया भणिया म्हान्निसीह्म्मि। णामठवणाहिं दव्वायरिया अणिओइयव्वा उ तत्थ णिओगो एसो, जं दव्वं होइ shuddhbhaavss। . तण्णामागीतुल्लं, तं सुहमिअरं तु विवरीयं . जह गोअमाइआणं, णामाई तिन्नि हुंति पावहरा । अंगारमद्दगस्स य, णामाई तिण्णि पायरा . एयगओ अ विसेसो, भावं ववहारओ विसेसेइ। .. णेच्छइअणओ णेच्छइ, एयं णियमस्स भंगेणं । एवं बहुगुरुपूजा, ववहारा बहुगुणा य न्निच्छ्यो। एगम्मि पूइअम्मी, सव्वे ते पूइआ हुंति नणु आलंबणमित्तं, बझं ववहारसंमयं वत्थु । णिच्छयओ च्चिय सिद्धी, साहूण सुअम्मि जं भणियं परमरहस्समिसीणं, समत्तगणिपिर्3अगझरिअसारांणं । परिणामियं पमाणं, णिच्छयमवलंबमाणाणं सुद्धो अ णिच्छयणओ, सुद्धाएसा य परमभावगया । अपरमभावगयाणं, ववहारो नृणमुवयारो भरहो पसन्नचंदो, आहरणा णिप्फलम्मि ववहारे । इट्ठविसओवणीयं, झाणं चिय सव्वकज्जकरं णिच्छयलाभालाभे, ववहारारोवणं च भव्वाणं । तित्तजलपाणऊसरबीयारोवोवमं होइ वयभंगे गुरुदोसो, भणिओ दुव्वारओ a so innhi। to चरणपक्खवाओ, जुत्तो ण उ हंदि तग्गहणं . ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #12 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // एगयरम्मि वि ठाणे, गच्छाणाए पमायओ भ्ग्गे। भणियं विराहगत्तं; रज्जमियाणिं तु तस्सेव इक्कं चिय अट्ठारसंसीलंगसहस्सलक्खणं चरणं । इक्कस्स वि विरहेणं, ण हवे अण्णुण्णसंवेहा इत्थमफासुअणीरं, सेवंतो तेउकाइयं तह य । गुत्तीउ विराहतो, मिच्छद्दिट्ठी मुणी भणिओ णो देसविरैकंडय-पत्तिं मुत्तूण होइ प्व्व्ज्जा। तुलणावेक्खा तम्हा, इण्डिं तु विसिस्स जं भणियं जुत्तो पुण एस कमो, ओहेणं, संपयं विसेसेणं । जम्हा विसमो कालो, दुरणुचरो संजमो इत्थ को व कुणौ ववहारं, गणणिक्खेवारिहं गुरुं मुत्तुं । तस्स गुणा पुण समए, भणिया दीसंति तत्थेव जेण सुसीलाइगुणो, गणणिक्खेवारिहो गुरू भ्न्निओ। आणाभंगो इयराऽणुन्नाइ महाणिसीहम्मि . इक्को य णोवलब्भइ, ववहारो भुप्र्ण्प्रारूद्धो। नियमैविगप्पिओ सो, दीसइ सच्चो य वुच्छिन्नो संजमठाणाइविऊ, आगमववहारिणो उ वुच्छिन्ना । तत्तो ण चरणसुद्धी, पायच्छित्तस्स वुच्छेआ दिता वि ण दीसंती, पच्छित्तं मासिआइअं इण्डिं । ण सयं कुणंति जम्हा, तम्हा तं होइ विच्छिण्णं णिज्जवगाण वि विरहा, ववहारो चरणलक्खणो णत्थि । तित्थं पवट्टमाणं, दंसणनाणेहिं पडिहाइ इय एस पुव्वपक्खो, अव्रुप्प्र्व्य्न्न्जुत्तिस्ण्ल्ग्गो। एत्थ समाहाणविहिं, वुच्छामि अहाणुपुव्वीए ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 3 Page #13 -------------------------------------------------------------------------- ________________ णिच्छयओ च्चिय सिद्धी, जं भणिअंतं तहेव न्निच्छ्यो। ववहारेण विणा सो, णवरि ण सिद्धो जओ भणिअं ॥ 36 ॥ णिच्छयमवलंबंता, णिच्छयओ णिच्छयं अयान्न्ण्ता। णासंति चरणकरणं, बाहिरकरणालसा केई . ॥ 37 ॥ जो णिच्छओ पवट्टै, हेउसरूवाणुबंधपडिपुण्णो । सो णिच्छयओ णेओ, वायामित्तेण इअरो उ ॥ 38 ॥ हेउ विसुद्धा किरिया, एगग्गालंबणं सरूवं तु । अणुबंधो इह णेओ, जगहियवित्ती स्माव्त्ती। ॥ 39 ॥ णिच्छयबहुमाणेणं, ववहारो णिच्छओवमो कोई ण य णिच्छओ वि जुत्तो, ववहारविराहगो कोई ॥ 40 ॥ णिच्छयववहाराणं, रूवं अण्णुण्णसमणुविद्धं तु । णिच्छयओ च्चिय सिद्धि, ता कह वुत्तुं हवै जुत्तं ॥ 41 ॥ जह दुद्धपाणियाणं, एगाभावेऽवरस्स णो सत्ता । णिच्छयववहाराणं, तह संबद्धाण अण्णुण्णं ... ॥ 42 ॥ जै वि पुहब्भावो सिं, पाहण्णमविक्ख भूमिभेएणं । णियणियफलसिद्धिं पइ, तह वि ण दुण्हं पि पडिबंधो ॥ 43 ॥ सुद्धत्तं पुण दोण्ह वि, णियवत्तव्वाणुगाणमविसिटुं । सट्ठाणे बलिआणं, जं भणियं संमईइ इमं ॥ 44 ॥ णिययवयणिज्जसच्चा, सव्वणया परविआलणे मोहा। ते पुण अदिट्ठसमओ, विभयै सच्चे व अलिए वा ॥ 45 ॥ मिच्छत्त विसोहीए, ववहारणयस्स होइ सुद्धत्तं । . ण उ णिच्छयस्स जमिणं, भणियं ववहारभासम्मि ॥ 46 ॥ वेणइए मिच्छत्तं, ववहारणया उ जं विसोहिंति । तम्हा ते च्चिय सुद्धा, भइअव्वं होइ इयरेहिं । ॥ 47 ॥ Page #14 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // ववहारणयस्साया, कम्मं काउं फलं समणुहोइ । इय वेणइए कहणं, विसेसणे मा हु मिच्छत्तं इत्तो कालियसुत्ते, अपरीणामाइसीसहिअहेउं । vavahArassa'higAro, भणियं आवस्सए जमिणं एएहिं दिट्ठिवाए, परूवणा सुत्तात्थकहणा य । इह पुण अणब्भुवगमो, अहिगारो तीहि ओसन्नं इयराभिणिवेसाहियमिच्छत्तं णिच्छओ वि सोहेइ। तम्हा अपक्खवाओ, जुत्तो दोण्हं पि सुद्धत्ते अण्णुण्णं मिलिआणं, पमाणसण्णा णयाण णयसण्णा । इयराविराहणेणं, दुग्णयसण्णा य इहरा उ णिच्छयठिय व्व मुणिणो, ववहारठिया वि प्र्म्भाव्ग्या। णिट्ठिअसेलेसि च्चिय, सव्वुक्किट्ठो परमभावो ववहारे वि मुणीणं, झाणप्पा अक्खओ परमभावो । जत्तस्स दढत्ताओ, जमिणं भणियं महाभासे सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं पढमं वयणठियाणं, धम्मखमाइट्ठिआण तत्तो a। भिण्णो च्चिय ववहारों, रयणम्मि णिओगदिट्ठि व्व . इत्तो पण्णत्तीए, ववहारे सव्वओ म्ल्च्चाया। संवच्छराउ. उडु, भणि सुक्काभिजाइत्तं भरहाईणं णाया, वेफल्लं णेव होइ ववहारे । आहच्चभावओ च्चिय, जमिणं आवस्सए भणियं पत्तेअबुद्धकरणे, चरणं णासंति जिणवरिंदाणं । आहच्चभावकहणे, पंचहि ठाणेहिं पासत्था ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // Page #15 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // उम्मग्गदेसणाए, चरणं णासंति जिणवरिंदाणं । वावन्नदंसणा खलु, न हु लब्भा तारिसा दटुं इट्ठविसयाणुगाण य, झाणं कलुसाहमं विन्निद्दित्तुण्। सूअगडे मंसट्ठिअ-जीवाणं मच्छझाणं व घरखित्तनयरगौलदासाईणं परिग्गहो जेसिण्। .. गारवतियरसिआणं, सुद्धं झाणं कओ तेसिं गिहिदिसबंधरयाणं, असुद्धआहारवसैसेवीणं । पासत्थाणं झाणं, नियमेणं दुग्गइनियाणं विसयविरत्तमईणं, तम्हा सव्वासवा णियत्ताणं । झाणं अकिंचणाणं, णिसग्गओ होइ णायव्वं लद्धम्मि णिच्छयम्मि वि, सुत्तुत्तोवाय्रूव्व्व्हारो। कुंभारचक्कभामग-दंडाहरणेण वुड्डिकरी तयलाभम्मि वि णिच्चं, सईइ अहिगयगुणम्मि बहुमाणा । पावदुगंछालोअण-जिणभत्तिविसेससद्धाहिं लब्भइ णिच्छयधम्मो, अकुसलकम्मोदएण नो पडै । ता अपमाओ जुत्तो, एयम्मि भणंति जं धीरा एवमसंतो वि इमो, जायै जाओ वि ण पडै कया वि। ता इत्थं बुद्धिमया, अपमाओ होइ कायव्वो मग्गप्पवेसणहू~, संजमकिरिया असंजयस्सावि । जुत्ता दाउं जम्हा, अब्भासो होइ एमेव इहरा तुसिणीयत्तं, हविज्ज परभावपच्चयाभावा । जिट्ठत्ताइ वि तम्हा, ववहारेणेव जं भणियं णिच्छयओ दुन्नेयं, को भावे कम्मि वट्टए स्म्न्नो। / ववहारओ उ कीरै, जो पुव्वठिओ चरित्तम्मि . ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #16 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // ववहारो वि हु बलवं, जं छउमत्थं पि वंदई अर्हा। जा होइ अणाभिण्णो, जाणतो धम्मिअं एअं वयभंगे गुरुदोसो; दुव्वारो जै वि तह वि व्व्हारे। इण्हिं पि ण पडिबंधो, विवक्ख भावेण पडिआरा जह गुरुअसुहविवागं, विसं ण दुक्खावहं सपडिआरं । पावदुगंछासहियं, तह चरणं साइआरं पि इत्तु च्चिय पडिकमणं, पच्छायावाइभावओ सुद्धं । भणिअंजिणप्पवयणे, इहरा तं दव्वओ दिटुं एवं अत्थपएणं, भाविज्जंतेण होइ च्र्न्निद्द्द्दी। आलोअणाइमित्तं, बंभाईणं तु फलवंझं एएण विआरेणं, जे सुण्णा hu~ti दव्वलिंगधरा । संमुच्छिमचिट्ठाभा, तेसिं किरिया समक्खाया चरणस्स पक्खवाओ, जयणाए होइ उज्जमंताणं । विरियाणिगृहणेणं, वायामित्तेण इहरा उ . जो पुण कुणै विलोवं, दोसलवं दंसिऊण crnnss। jaha सज्जणस्स पिसुणो, चरणस्स ण पक्खवाई सो गच्छाणाभंगस्स य, रज्जं सुहभावरायरज्जेणं । हणियव्वं धीरेहिं, कीवत्तं णेव कायव्वं अववाएणं कत्थइ, आणाइ cciya pvtttthmaannss| आउट्टस्स य मुणिणो, णो भंगो भावसुद्धस्स जो पुण पमायदोसो, थोवो वि हु णिच्छएण सो भ्ण्गो। सम्ममणाउट्टस्स u, अवगरिसो संजमम्मि जओ ववहारणयाभिमयं, सेढिब्भंसं पडुच्च. भंगं तु । खिप्पेयरकालकओ, भेओ मूलुत्तरगुणेसुं ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #17 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // ' गुण वा ॥ 87 ॥ .. ॥ 88 // // 89 // मूलगुणाणइयारा, खिप्पं उत्तरगुणे न्निह्ण्तून्न्ण्। चरणं हणंति इयरे, कालेणं मूलगुणघाया तम्हा दोसु वि णियमा, भावविसुद्धेसु संजमो होइ। एवं च इमं णेयं, इमाहि ववहारगाहार्हि - मूलैयारे चेयं, पच्छित्तं होइ उत्तरगुणे y। तम्हा खलु मूलगुणे, णैक्कमे उत्तरगुणे वा मूलव्वयाइआरा, जयसुद्धा चरणभंसगा हुंति । उत्तरगुणातियारा, जिणसासणि किं पडिक्कुट्ठा उत्तरगुणातियारा, जयसुद्धा चरणभंसगा हुति । मूलव्वयातियारा, जिणसासणि किं पडिक्कुट्ठा मूलगुण उत्तरगुणा, जम्हा भंसंति च्र्न्न्सेद्धीओ। तम्हा जिणेहिं दोणि वि, पडिसिद्धा सव्वसाहूणं अग्गग्घाओ मूलं, मूलग्घाओ अ अग्गयं हंति । तम्हा खलु मूलगुणा, ण संति ण य उत्तरगुणा य चोअग ! छक्कायाणं, तु संजमो जा 'णुधावए ताव्। मूलगुण उत्तरगुणा, दोण्णि वि अणुधावए ताव इत्तरसामाइअछेयसंजमा तह दुवे णियंठा y। बौसपडिसेवगा ता, अणुसज्जंते य जा तित्थं । मूलगुण दइअसगडे, उत्तरगुण मंडवे स्रिस्वाई। छक्कायरक्खणट्ठा, दोसु वि सुद्धे चरणसुद्धी पिंडस्स जा विसोही, समिईओ भावणा तवो दुविहो। . पडिमा अभिग्गहा वि य, उत्तरगुण मो वियाणाहि नणु चरणस्साभंगं, पायच्छित्तस्स भावओ भ्न्न्ह्। . तमसंजमठाणकयं, तेऽसंखिज्जा जओऽभिहियं . ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #18 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // असमाहिट्ठाणा खलु, सबला य परीसहा य मोहम्मि । पलिओवमसागरोवमपरिमाण तओ असंखिज्जा तेहि~ विरोहो संजम-ठाणाणं तेण संजमो क्त्तो। भन्नडू अपसत्थत्ता, असंजमो संजमो चेव संजलणाणं उदया, दुवालसण्हं पुणो खोव्स्मा। अवकिट्ठज्झवसाए, सबलचरित्तस्स णिप्फत्ती कम्मोदयभेअकओ, पैठाणमैक्कमाइओ भेओ। देसजयत्तं हुज्जा, अविरैलेसे तु संतम्मि छेअस्स जाव दाणं, तावयमेगं पि णो ऐक्कमै । एगं ऐक्कमंतो, ऐक्कमे पंच मूलेणं । नणु पासत्थाईणं, चारित्तं होइ एवमपडिहयं । . पायच्छित्तं मूलं, भयणाए जेण तेसिं पि अस्थि य से सावसेसं, जै नत्थि मूलमत्थि त्व्छेया। थोवं जै आवन्नो, पडितप्पइ साहुणो सुद्धो भणिअं च कप्पभासे, पासत्थाईणं सेढिबज्झत्तं । kiikammassa'higAre, एयं खलु दुद्धरविरोहं भन्नै सेढीबज्झा, भणिया कप्पम्मि ते उ ववहारा । उववाइअंच तत्तं, विभज्ज सक्खं तहिं उवरिं लिंगेण णिग्गओ जो, पागडलिंग धरेइ जो स्म्न्नो। किह होई णिग्गौ त्ति य, दिटुंतो सक्करकुडेहिं दाउं अहे उ खारं, सव्वत्तो कंटिआहिं वेढित्ता । सकवाडमणाबाधे, पालेइ तिसंझमिक्खंतो मुदं अविद्दवंती-हि~ कीडिआहिं सचालणी चेव्। जज्जरिओ कालेणं, पमायकुडए निवे दंडो ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // Page #19 -------------------------------------------------------------------------- ________________ // 108 // // 109 // || 110 // // 111 // // 112 // // 113 // निवसरिसो आयरिओ, लिंगं मुद्दा उ सक्करा चरणं । पुरिसा य हुंति साहू, चरित्तदोसा मुइंगाओ एसणदोसे सीयै, अणाणुतावी ण चेव वियडेइ । णेव य करेइ सोहिं, ण य विरमै कालओ भस्से मूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो होइ|. उत्तरगुणपडिसेवी, संचयतोऽछेयओ भस्से अंतो भयणा बाहिं, तु णिग्गए तत्थ मरुगदिटुंतो । संकरसरिसवसगडे, मंडववत्थेण दिटुंतो पक्कणकुले वसंतो, सौणीपारो वि गरहिओ होइ । इय गरहिआ सुविहिया, मज्झि वसंता कुसीलाणं संकिन्नवराहपदे, अणाणुतावी य होइ अव्र्द्धे। उत्तरगुणपडिसेवी, आलंबणवज्जिओं वज्जो हिट्ठट्ठाणठियो वी, पावयणिगणयट्ठाउ अधरे u। कडजोगि जं निसेवै, आदिणियंठु व्व सो पुज्जो कुणमाणो वि य कडणं, कयकरणो णेव दोस्म्ब्भेइ। अप्पेण बहुं इच्छइ, विसुद्ध आलंबणों समणो संजमहेउं अजयत्तणं पि ण हु दोसकारगं बिति। पायण वोच्छेयं वा, समाहिकारो वणादीणं तत्थ भवे जै एवं, अण्णं अण्णेण रक्खए भिक्खू । अस्संजया वि एवं, अण्णं अण्णेण रक्खंति न हु ते संजमहेडं, पालिति असंजता अज्त्भावे। अच्छित्तिसंजमट्ठा, पालिति जती जतिजणं तु कुणै वयं धणहेडं, धणस्स धणिओ उ आगमं न्नाउण्। इय संजमस्स वि वओ, तस्सेवट्ठा ण दोसाय ॥ 114 ॥ ॥ 115 // // 116 // // 117 // . // 118 // // 119 // Page #20 -------------------------------------------------------------------------- ________________ // 120 // // 121 // // 122 // // 123 // // 124 // // 125 // तुच्छमवलंबमाणो, पडै णिरालंबणो य दुग्गम्मि । सालंबणिरालंबे, अह दिद्रुतो णिसेवंते जत्तो च्चिय पासत्थे, चारित्तं होइ भावभेएणं । वंदणयमणुण्णायं, इत्तो च्चिय भावकारणओ दंसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं उस्सग्गओ अ एयं, पडिसिद्धं गच्छमेरमहिगिच्च । इत्थं च णत्थि दोसो, सेढिट्ठाणे वि जं भयणा पासत्थस्स ण चरणं, तम्हा णिद्धंधसस्स लुद्धस्स । गुरुणिस्सियस्स इण्डिं, चरणं पुण असढभावस्स गीयत्थपारतंता, वक्कजडत्ते वि द्द्ध्पिन्नाए। . एयस्स णत्थि हाणी, पुव्वायरिएहिं जं भणियं एवंविहाण वि इहं, चरणं दिटुं तिलोगनाहेहिं । जोगाण सुहो भावो, जम्हां एएसि सुद्धो उ . अथिरो अ होइ भावो, सहकारिवसेण ण पुण तं हणइ । जलणा जायै उण्हं, वज्ज ण उ चयै तत्तं पि सीलंगाण वि एवं, विगलत्तं णत्थि विरैभावेणं । इहरा कयाइ हुज्ज वि, भणियं जं पुव्वसूरीहिं एयं च एत्थ रूवं, विरईभावं पडुच्च दट्ठव्वं । ण उ बज्झं पि पवित्तिं, जं सा भावं विणा वि भवे अच्चंतणिसेहत्थं, आउक्कायाइसेवणे भ्न्निअण्। मिच्छत्तं णिच्छयओ, तं पुण अण्णस्स भंगे वि जो जहवायं ण कुणै, मिच्छद्दिवी तओ हु को अन्नो । वडि अ मिच्छत्तं, परस्स संकं जणेमाणो 11 ॥ 126 ॥ ॥ 127 // // 128 // // 129 // // 130 // // 131 // Page #21 -------------------------------------------------------------------------- ________________ सेढीए भट्ठस्स वि, भज्जं ववहारओ उ मिच्छत्तं । जं होइ अभिणिवेसे, अणभिणिवेसे अ णो हुज्जा ॥ 132 ॥ इत्तो महाणिसीहे, भग्गस्स वि णंदिसेणणाएणं । सम्मत्तरक्खणटुं, णिद्धंधसया णिसेहविही ॥ 133 ॥ इत्थं संजमसेटिं, पसंगसंगैसमागयं भ्न्निमो। अपरिमियठाणकंडगछट्ठाणगरासिणिप्फण्णं ॥ 134 ॥ तत्थाणंता उ चरित्तपज्जवा हुंति संजमट्ठाणं । संखाईआणि हु ताणि कंडगं होइ णायव्वं ॥ 135 ॥ संखाईआणि उ कंडगाणि छट्ठाणगं विन्निद्दित्तुण्। छट्ठाणा उ असंखा, संजमसेढी मुणेयव्वा ॥ 136 ॥ ठाणेहि~ पढमठाणा, जहुत्तरमणंतभागवुड्डेहिं । कण्डगमंगुलखित्तासंखिज्जंसप्पमाणेहिं । / 137 ॥ कंडगमित्ताणंतंसाहिअठाणंतराइ~ ठाणाई । कंडगमित्ताइं तओ, हुंति असंखंसवुड्डाई ॥ 138 ॥ चरमाउ तओ पढमं, अण्त्रिअम्न्न्ण्त्भाग्वुद्द्द्देहिण्। संखंसाहिअ ठाणं, कंडगमित्तेहि~ ठाणेहिं ॥ 139 ॥ बीआइआणि ताणि वि, पुव्विंतरिआणि कंडगमिआणि । एवं संखासंखाणंतगुणेहि पि वुड्डाई ॥ 140 ॥ छट्ठाणसमत्तीए, कमेण अण्णाइ~ ताइ~ उटुंति । हुंति समा छट्ठाणा, एवमसंखेहि~ लोगेहिं ॥ 141 ॥ सव्वजिएहि~ अणंतं, भागं च गुणं अस्ण्ख्लोगेहि। . जाण असंखं संखं, संखिज्जेणं च जिटेणं ॥ 142 ॥ एयं चरित्तसेटिं, पडिवज्जइ हिट्ठ कोइ उवरि वा। जो हिट्ठा पडिवज्जइ, सिज्झइ णियमा जहा भरहो ॥ 143 ॥ 12 Page #22 -------------------------------------------------------------------------- ________________ // 144 // // 145 // // 146 // // 147 // // 148 // // 149 / / मज्झे वा उवरिं वा, णियमा गमणं तु हिट्ठिमं त्थान्न्ण्। अंतोमुहत्तवुड्डी, हाणी वि तहेव नायव्वा थोवाऽसंखगुणाई, पडिलोमकमेण हुंति त्थान्नाई। एसा संखेवेणं, संजमसेढीपरूवणया पत्ता अणंतजीवा, देसविरैकंडए वि मुत्तूणं । चरणं कयकरणस्स य, तुलणा तप्फासणागब्भा जं एएण कमेणं, गुणसेढीए पवड्डमाणीए । सीहत्ता णिक्खंता, सीहत्ता चेव विहरंति बीयाहाणत्थं पुण, गुरुपरतंताण दिति जुग्गाणं । अब्भासकरं चरणं, जं अट्ठ भवा चरित्तम्मि अट्ठाहिअवासाणं, बालाण वि इत्थ तेण अहिगारो । भणिओ एवं तित्थे, अव्वुच्छित्ती कया होइ आबालभावओ जे, गुरुपामूलाउ ल्द्ध्सिक्ख्दुगा। णिच्छयववहारविऊ, ते वट्टावंति तित्थठीं जस्स जयावरणिज्जं, वुच्छिन्नं होइ तस्स सो उ गुणो । समसद्धाकिरिया पुण, तित्थस्स पभावगा हुंति . कालोइअगुणजुत्ते, सुअभ्न्निएक्काइगुन्न्विहीन्न्म्मि। गणणिक्खेवो जुत्तो, जं सक्खेवं इमं भणियं पुव्वं वण्णेऊणं, दीहपरिआयसंघयणसद्धं । दसपुवीए धीरे, मज्जाररुअं परूवणया पुक्खरिणी आयारे आणयणा तेणगा य गीयत्थे । आयरियम्मि उ एए, आहरणा हुंति णायव्वा सत्थपरिना छक्कायाहिगमे पिंड उत्तरज्झाए । रुक्खे अ वसभ गोवो, जोहा सोही अ पुक्खरिणी - 13 ॥ 150 ॥ // 151 / / // 152 // // 153 // // 154 // // 155 // Page #23 -------------------------------------------------------------------------- ________________ // 156 // // 157 // // 158 // // 159 // . // 160 // // 161 // पुक्खरिणीओ पुब्विं, जारिसयाओ ण तारिसा इण्डिं । तह वि य पुक्खरिणीओ, हवंति कज्जाइं कीरंति आयारपकप्पो या, नवमे पुव्वम्मि आसि सोही a। तत्तो च्चिय निज्जूढो, इयाणि तो इह स किं न भवे तालुग्घाडणिओसोवणाइविज्जाहि तेणगा आसि । इण्डिं ताओ न संति, ता वि किं तेणगा ण खलु . पुव्विं चौदसपुव्वी, इण्डिं जहण्णो पकप्पधारी a। मज्झिमग कप्पधारी, कह सो उ ण होई गीयत्थो पुव्विं सत्थपरिन्नाअहीअपढिआइ हौव्त्त्त्थ्व्न्ना। इण्डिं छज्जीवणया, किं सा उ न हौवट्ठवणा बितियम्मि बंभचेरे, पंचम उद्देस आम्ग्ण्ध्म्मि। सुत्तम्मि पिंडकप्पी, इह पुण पिंडेसणाए उ आयारस्स उ उवरि, उत्तरायणा उ आसि पुव्विं तु। दसवेआलिअउबरिं, इयाणि ते किं न होंती उ . मत्तंगाईतरुवर न संति इण्डिं न होंति किं रुक्खा । महजूहाहिव दप्पिअ, पुव्विं वसभा ण पुण इण्डिं . पुब्दि कोडीबद्धा, जूहा वि अ नंदगोवमाईणं । इण्डिं न संति ताई, किं जूहा ते न होंती उ साहस्सीमल्ला खलु, महपाणा आसि पुव्वजोहा u। तत्तुल्ल नत्थि इण्डिं, किं ते जोहा ण होंती उ पुव्विं छम्मासेहिं, परिहारेणं च आसि सोही u। सुद्धतवेणं निव्वीआदीएण्हेइं विसोही य किह पुण एवं सोही, जह पुब्विल्लासु पच्छिमासु वा । पुक्खरिणीसुं वत्थाइआणि सुझंति तह सोही - 14 ॥ 162 ॥ // 163 / / // 164 // // 165 // // 166 // // 167 // Page #24 -------------------------------------------------------------------------- ________________ // 168 // // 169 // // 170 // // 171 // // 172 // // 173 // एवं आयरिआदी, चौदसपुव्वादि आसि पुव्वं तु। इण्डिं जुगाणुरूवा आयरिआ हुति णायव्वा जिणवयणतिव्वरुइणो, इय इण्डिं मूलगुणजुअस्सा वि । भावगुरुत्तं जुत्तं, वैरेगेणं जओ भणियं गुरुगुणरहिओ अ इहं दट्ठव्वो मूलगुणविउत्तो जो। ण उ गुणमित्तविहूणो, त्ति चंडरुद्दो उदाहरणं जे उ सयं पासत्था, पासत्थविहारिणो अहाछंदा । तेसु ण जुजंति इमे, पुक्खरिणीपमुहदिटुंता ण हु सव्वह वेहम्मे, दिटुंतो जुत्तिसंगओ होइ। जह अन्नवस्स धूलीभूमीइ अणोरपारस्स केसिंचि णाममित्ता, इद्द्द्दीर्स्साय्गार्व्र्यान्न्ण्। . होइ गुरुभावदप्पो, सो मूलमणत्थरासीणं जं भणियं पच्छित्तं, जावइअं पिंडियं हवैगत्थ । तत्तो चउग्गुणं चिय, गाहिवइणो पमत्तस्स अपमत्तस्स य गच्छं, असारयंतस्स चरिमपच्छित्तं । / अकयणियदुट्ठसीस-च्चायस्स य संघबज्झत्तं कुगुरुणं सिरिकारं, फेडित्तु गणंतरम्मि प्विसित्ता। कायव्वोवाएणं, सीसेणं घोर्त्व्च्रिआ। जो पुण अत्तट्ठीणं, ण पयच्छइ अक्खरे णिएसट्टे । सो सव्वसंघबज्झो, कायव्वो होइ णीईए होर्हिति अद्धतेरसवाससयाइक्कमेण एरिस्या। कुगुरूं तत्थ वि केई, महाणुभावा भविस्संति तम्हा पयट्टिअव्वं, सम्मं निउणं गुरुं णिहालेउं । होयव्वं भीएणं, गयाणुगतिएण वा ण पुणो 15 ॥ 174 ॥ ॥ 175 / / // 176 // // 177 // // 178 // // 179 // Page #25 -------------------------------------------------------------------------- ________________ णियमैविगप्पिओ च्चिय, ववहारो जै वि संपयं भुलो। सुत्तायरणाणुगया, तह वि हु किरिया ण वुच्छिना । ॥ 180 / / आगमववहारीण वि, वुच्छेए संजमो ण वुच्छिन्नो। तत्तो णिज्जूढाओ, पायच्छित्तस्स ववहारा ॥ 181 ॥ संपयमवि तं विज्जइ, विसेसहीणं पि पुव्वपच्छित्ता । ण य णत्थि चक्किपागयगिहदिटुंतो इहं णेओ * ॥ 182 ॥ चरमा दो पच्छित्ता, वुच्छिना तह य पढमसंघयणं । चोद्दसपुव्विम्मि तओ, अट्ठविहं होइ जा तित्थं ॥ 183 ॥ आलोअणपडिकमणे, मीसविवेगे tave ca ussgge। ee cha प्पच्छित्ता, होति णियंठे पुलागम्मि ॥ 184 ॥ बौसपडिसेवगाणं, पायच्छित्ता हवंति सव्वे वि। थेराण जिणाणं पुण, चरमदुगविवज्जिआ अट्ठ ॥ 185 ॥ आलोअणा विवेगा, हुंति णियंठे दुवे उ पच्छित्ता । एगं चिय पच्छित्तं, विवेगणामं सिणायम्मि ॥ 186 ॥ अट्टविहं पच्छित्तं, छेओ मूलं च णत्थि सामिए। थेराण जिणाणं पुण, जाव तवो छव्विहं होइ ॥ 187 ॥ छेओवट्ठावणिए, पायच्छित्ता हवंति सव्वे वि। थेराण जिणाणं पुण, मूलंतं अट्ठहा होइ ॥ 188 ॥ परिहारविसुद्धीए, मूलंता अठ्ठ होति पच्छित्ता । थेराण जिणाणं पुण, छेयाइविवज्जिआ हुंति ॥ 189 ॥ जा तित्थं अणुवित्ती, दुण्ह णियंठाण संजयाणं च । चौरो गुरुआ मासा, ता पच्छित्तस्स निन्हवणे ॥ 190 ॥ दिति करिति य एयं, णवरि उवाएण ettha dittuNtoN| धणिअस्स धारगस्स य, संते विभवे असंते य । ॥ 191 ॥ 16 Page #26 -------------------------------------------------------------------------- ________________ सव्वं पि संतविभवो, तक्कालं मग्गिओ धणं देइ । जो पुण असंतविभवो, णिरविक्खो तत्थ फलवंझो ॥ 192 ॥ णासेइ किलेसेणे, धणमप्पाणं च धारगं चेव । जो पुणं सहेइ कालं, साविक्खो रक्खई सव्वं ॥ 193 ॥ संतविभवेहि~ तुल्ला, धीसंघयणेहि~ जे उ संपन्ना । ते आवण्णा सव्वं, वहति णिरणुग्गहं धीरा ॥ 194 ॥ संघयणधितिविहीणा, असंतविभवेहिं होंति तुल्ला u। णिरविक्खो जै तेसिं, देइ ततो ते विणस्संति ॥ 195 ॥ तेणं तित्थुच्छेओ, अन्न्व्त्थ्प्स्ण्ग्वार्न्नाकुस्लो। सावेक्खो पुण रक्खइ, चरणं गच्छं च तित्थं च ॥ 196 ॥ कल्लाणगमावन्ने, अतरंत जहक्कमेण काउं जे। . दस कारेंति चउत्थे, तद्दुगुणायंबिलतवे वा ॥ 197 ॥ एक्कासणपुरिमड्डा, णिव्विगई चेव बिगुन्न्बिगुन्नाओ। पत्तेयासहुदाणं, कारिंति व सन्निगासं तु . ॥ 198 ॥ चउतिगदुगकल्लाणं, एगं कल्लाणगं च कारेंति । जं जो उत्तरति सुहं, तं तस्स तवं पभासिति ॥ 199 ॥ एवं सदयं दिज्जति, जेणं सो संजमे थिरो होइ। . ण य सव्वहा ण दिज्जति, अणवत्थपसंगदोसाओ ॥ 200 ॥ णिज्जवगाण वि इण्डिं, गीयत्थाणं असंभवो न्न्त्थि। तम्हा सिद्धं चरणं, दुप्पसहंतं अविच्छिण्णं ॥ 201 ॥ दंसणनाणठिअं जै, तित्थं तो सेणियाइआ स्म्न्ना। इयणरएसुप्पत्ती, तेसिं जुत्ता ण वुत्तुं जे ॥ 202 ॥ तित्थस्स ठिई मिच्छा, वाससहस्साणि इक्कवीसं c। . जेणं सव्वसमासु वि, दंसणनाणाइ~ जग्गंति ॥ 203 ॥ . 17 Page #27 -------------------------------------------------------------------------- ________________ सव्वगईसु वि सिद्धी, तब्भवसिद्धी अणुत्तराण भ्वे। तम्हा णियंठसंजमदुगम्मि तित्थं ठियं होइ ॥ 204 ॥ सव्वण्णूहि परूविय, छक्काय महव्वया य स्मीइओ। स च्चेव य पन्नवणा, संपैकाले वि साहूणं ॥ 205 ॥ दंसणनाणसमग्गा, तित्थस्स पभावगा. भवंति dddhN। .. तित्थं पुण संपुण्णं, चाउव्वण्णो समणसंघो ॥ 206 ॥ . इय ववहारपसिद्धी, इत्तो सुगुरूण होइ सहलत्तं । णिक्खेवाइसयाणं, मणप्पसायस्स अणुरूवं ॥ 207 ॥ .. ववहारसमाहाणं, एयं जे सद्दहंति जिणभणियं । ते णिच्छयम्मि निउणा, जसविजयसिरि लहंति सया ॥ 208 / / ॥ 1 // // 2 // द्वितीयोल्लासः ववहारं जाणंतो, ववहारं चेव प्न्न्वेमान्नो। ववहारं फासंतो, गुरुगुणजुत्तो गुरू होइ ववहारो ववहारी, ववहरिअव्वं च एत्थ णायव्वं । . नाणी नाणं नेयं, नाणम्मि परूविअम्मि जहा विविहं वा विहिणा वा, ववणं हरणं च होइ व्व्हारो। दव्वम्मि पुत्थयाई, णोआगमओ अ पंचविहो आगम सुअ ANA धारणा य जीए अ होइ बोहव्वे । एएसिं पंचण्हं, पत्तेय परूवणं वुच्छं तत्थागमो विसिटुं, नाणं ववहारकज्जपविभत्तं । सो दुविहो णायव्वो, पच्चक्खपरोक्खभेएणं पच्चक्खो वि अ दुविहो, इंदियणोइंदिएहि~ न्नाय्व्वो। पढमो विसए बीओ, ओहीमणकेवलेहि~ तिहा ॥ 4 ॥ . . Page #28 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // कयसुअनाणाविक्खा, ववहारं दिति ओहिम्न्न्नान्नी। केवलनाणेणं चिय, केवलनाणी तयं दिति पच्चक्खागमसरिसो, होइ परोक्खागमो अ ववहारो । चौदसदसपुव्वीणं, नवपुब्वियगंधहत्थीणं ते जाणंति जह जिणा, दव्वं खित्तं च काल भावं च । वुड्ढि वा हाणि वा, रागद्दोसाण पच्छित्ते थोवं बहुं च दिति u, आगमिआ रयणवणिअदिटुंता । पारुक्खी जं जाणइ, दिटुंतो तत्थ धमएणं पच्छित्तं दिति इमे, आगमआलोअणाण तुल्लत्ते । साहेति पुणो दोसे, मायासहिए ण साहिति चौदसपुव्वधरेणं, णिज्जूढं भद्दबाहुणा सुत्तं । . ववहारो सुअणामा, दुवालसंगस्स णवणीयं सल्लुद्धरणाभिमुहो, अबलो अपरक्कमस्स गीअस्स । मैधारणासु निउणं, सींसं पेसेइ पासम्मि सो गीओ तं सीसं, आणापरिणामगं परिच्छिज्जा । पेसेइ बुहं णाउं, उवट्ठियालोअणं सौं सो पुण तस्स सगासे, करेइ सोहिं पसत्थजोगेणं । दुगतिग चउसु विसुद्धं, तिविहे काले वियडभावो दुविहा उ दप्प कप्पे, तिविहा नाणाइआण अत्त्त्थाए। दव्वे खित्ते काले, भावे अ चउव्विहा सोही आलोइज्जा काले, तीयपडुप्पन्नणागए तिविहे। ऐआरे वयछक्काइआण अट्ठारसण्हं पि दप्पस्स य कप्पस्स य, दस चउवीसं च हुंति खलु भेआ। णायव्वा ते एए, अहक्कममिमाहिं गाहाहिं ॥ 13 ॥ ॥ 14 // // 15 // // 16 // // 17 // // 18 // . 18 Page #29 -------------------------------------------------------------------------- ________________ // 19 // [ // 20 // // 21 // . . // 22 // .. // 23 // // 24 // दप्प अकप्प णिरालंब चियत्ते अप्प्स्त्थ्वीस्त्थे। अपरिक्ख अकडजोगी, अणाणुतावी अणिस्संको दसण नाण चरित्ते, तव पवयण समी गुत्तिहेउं वा। साहम्मिअवच्छल्लेण वा वि कुलओ गणस्सेव संघस्सायरियस्स य, असहुस्स गिलाण बालवुड्डस्स । उदय ग्गि चोर सावय, भय कंतारा वई वसणे ठावेउ दप्पकप्पे, हेट्ठा दप्पस्स दस पए त्थावे। कप्पस्स चउव्वीसइ, तेसिमह हारस पयाई दप्पम्मि असीइसयं, चत्तारि सयाणि हुंति ब्त्तीस्ण्। दप्पम्मि य संजोगा, पढमाइपएहि~ अभिलप्पा सोऊण तस्स पडिसेवणं आलोअणाकमविहिं च । आगम पुरिसज्जायं, परिआय बलं च खिंत्तं च आहारेउं सव्वं, सो गंतूणं पुणो गुरुसगासं । तेसि णिवेएइ तहा, जहाणुपुब्बिं गयं सव्वं सीसस्स देइ आणं, पएहि~ संकेइएहि~ सो निउन्नो। देइ इमं पच्छित्तं, एसो आणाइ ववहारो । ' उद्धारणा विधारण, संधारण संपधारणा चेव्। चत्तारि धारणाए, एए एगट्ठिया हुति बहुगुणजुत्ते पुरिसे, तिगविरहे होइ किंचि खलिएसु । अत्थपएहि उ एसा, अणुओगविहीइ लद्धेहिं अहवा जेणं सोही, कीरंती अण्णया हवे दिट्ठा । तारिसकारणपुरिसे, तं दाणं धारणाए उ वेयावच्चकरो वा, सीसो वा देसहिंडगो वा वि। दुम्मेहत्ता सत्थं, ण तरै सव्वं तु धारेउं ॥ 25 ॥ ॥ 26 // // 27 // // 28 // // 29 // * // 30 // 20. Page #30 -------------------------------------------------------------------------- ________________ // 31 // // 32 // // 33 // // 34 // // 35 // // 36 // तस्स उ उद्धरिऊणं, अत्थपयाइं तु दिति आय्रिआ। तेहि उ कज्जविहाणं, देसावगमेण धारणया वत्तणुवत्तपवित्तो, कत्थइ अत्थम्मि जीअकप्पो u। सो नेव ण पुण इण्डिं, जं ववहारम्मि भणियमिणं चोदेई वुच्छिन्ने, सिद्धिपहे तैयगम्मि पुरिस्जुगे। वुच्छिण्णे तिविहे संजमम्मि जीएण ववहारो संघयणं संठाणं, च पढमगं जो अ पुव्वुवोगो। ववहारचउक्कं पि य, चौदसपुव्विम्मि वुच्छिण्णं आहायरिओ एवं, ववहारचउक्क जे उ वुच्छिण्णं । चौदसपुव्वधरम्मी, घोसंति तेसि 'नुग्घाया जे भावा जहियं पुण, चौदसपुविम्मि जंबुनामे y। वुच्छिना ते इणमो, सुणसु समासेण सीसंते मणपरमोहिपुलाए, आहारगखवगौवसमे कप्पे । संजमतिग केवल सिज्झणा य जंबुम्मि वुच्छिना संघयणं संठाणं, च पढमगं जो अ पुव्वुवोगो। एते तिन्नि विअत्था, चौदसपुव्विम्मि वुच्छिन्ना केवलमणपज्जवनाणिणो अ तत्तो अ ओहिनान्न्जिन्ना। चौदसदसनवपुव्वी, आगमववहारिणो धीरा सुत्तेण ववहरते, कप्पववहारधारिणो धीरा । अत्थधर ववहरते, आणाए धारणाए अ ववहारचउक्कस्स य, चोद्दसपुविम्मि छेदो जं भणियं । तं ते मिच्छा जम्हा, सुत्तं अत्था य धरए उ तित्थुग्गाली एत्थं, वत्तव्वा होइ आणुपुव्वीए । जो जस्स उ अंगस्सा, वुच्छेदो जहि~ विणिद्दिवो ॥ 37 ॥ ॥ 38 // // 39 // // 40 // // 41 // // 42 // 21 Page #31 -------------------------------------------------------------------------- ________________ जत्थ चउण्हं विरहो, पौंजियव्वो उ तत्थ प्ण्च्मो। सुत्ते णिद्देसाओ, दढधम्मजणाणुचिन्नो त्ति । / / 43 ॥ दडुरमाइसु कल्लाणगं तु विगलिंदिएसभत्तट्ठो । परिआवणाइ तेसिं, चउत्थमायंबिला हुंति ॥ 44 ॥ अपरिण्णा कालाइसु, अपडिक्तस्स न्निव्विगिअण्तु। . निव्वीयं पुरिमड्डे, अंबिल खवणा य आवासे ॥ 45 ॥ . जं जस्स व पच्छित्तं, आयरियपरंपराइ अविरुद्धं । जोगा य बहुविगप्पा, एसो खलु जीअकप्पो उ ॥ 46 ॥ जं जीअं सावज्जं, ण तेण जीएण होइ व्व्हारो। जं जीअमसावज्जं, तेण उ जीएण ववहारो ॥ 47 ॥ खार हडी हरमाला, पोट्टेण य रिंगणं तु सावज्जं । दसविहपायच्छित्तं, होइ असावज्जजीअंतु ॥ 48 ॥ ओसण्णे बहुदोसे, णिद्धंधस पवयणे य न्निर्वेक्खे। एयारिसम्मि पुरिसे, दिज्जइ सावज्जजीअं पि ॥ 49 ॥ संविग्गे पियधम्मे, अपमत्ते वि य अव्ज्ज्भीरुम्मि। कम्हि य पमायखलिए, देयमसावज्जजीयं तु ॥ 50 ॥ जं जीअमसोहिकरं, ण तेण जीएण होइ व्व्हारो॥ जं जीअं सोहिकरं, तेण उ जीएण ववहारो ॥ 51 / / जं जीअमसोहिकरं, पासत्थपमत्तसंजयाईणं । जै वि महाणाइन्न, ण तेण जीएण ववहारो ॥ 52 ॥ जं जीअं सोहिकरं, संवेगपरायणेण दंतेणं । इक्केण वि आइन्नं, तेण उ जीएण ववहारो . ॥ 53 / / हीणं वा अहियं वा, जै वि सुआवत्तिओ हवै एअण्। . तह वि सुआणुत्तिण्णं, परिणामविसेसमहिगिच्च ॥ 54 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ // 55 // / / 56 // // 57 // // 58 // // 59 // // 60 // आगमसुआ सुत्तं, इत्थं ANA य धारणा अत्थो। आयरणा पुण जीअं, बलिअत्तं तेण उक्कमओ परमत्थओ अ सव्वो, ववहारो होइ आगमो चेव । जेण तयं उवजीवै, सक्खं व परंपराए वा पंचविहो ववहारो, एसो खलु धीरपुरिसपण्णत्तो । भणिओ अओ परं पुण, इत्थं ववहारिणो वुच्छं णोआगमओ दव्वे, लोइअ-लउत्तरा उ ते दुविहा । लोअम्मि उ लंचाए, विवायभंगे पवढ्ता लउत्तरा अगीआ, गीआ वा हुंति लंचपक्खेहिं । जं तेसिमपाहण्णं, मोहा तह रागदोसेहि भावम्मि लोइआ खलु, मज्झत्था ववहरंति ववहारं । पियधम्माइगुणड्डा, लउत्तरिआ समणसीहा पियधम्मा दढधम्मा, संविग्गा ceva'vajjabhIrU a| सुत्तत्थतदुभयविऊ, अणिस्सियववहारकारी य पियधम्मे दढधम्मे, य पच्चओ होइ गीय स्ण्विग्गे। रागो उ होइ णिस्सा, उवस्सिओ दोससंजुत्तो अहवा आहारादी, दाही मज्झं तु एस णिस्सा u। सीसो पडिच्छओ वा, होइ उवस्साकुलादी वा इयरगुणाणुगमम्मि वि, छेयत्थाणं अपारगत्तम्मि । ववहारित्तं भावे, णो खलु जिणसासणे दिटुं जो सुअमहिज्जइ बहु, सुत्तत्थं च निउणं न याणाइ । कप्पे ववहारम्मि य, सो न पमाणं सुअहराणं जो सुअमहिज्जइ बहु, सुत्तत्थं च णिउणं वियान्नाइ। कप्पे ववहारम्मि य, सो उ पमाणं सुअहराणं 23 ॥ 61 ॥ ॥ 62 // // 63 // // 64 // // 65 // // 66 // Page #33 -------------------------------------------------------------------------- ________________ // 70 // कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमनिउणस्स । जो अत्थओ ण याणइ, ववहारी सो Na'NuNNAo ॥ 67 // कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमनिउणस्स । जो अत्थओ वियाणइ, ववहारी सो अणुण्णाओ * ॥ 68 ॥ इत्तो अ दव्वओ भावओ अ अपरिच्छयम्मि इच्छंते । गच्छस्साणुन्नाए, पडिसेहो दंसिओ सुत्ते । ॥ 69 ॥ . दव्वे परिच्छओ खलु, सच्चित्ताई न्निउत्त्वावारो। दंसणनाणचरित्ते, तवे अ विणए अ भावम्मि कम्माण णिज्जद्धा, इच्छंति गणस्स धारणं साहू। . णो पूयटुं सा पुण, अपरिच्छन्नेहि~ कह लब्भा ? ॥ 71 ॥ णिज्जरहेउववसिया, पूअं पि अ इत्थ केइ इच्छंति । सा वि य बहुतरपूअगगुणाण हेउ ति ण णिसिद्धा ॥ 72 ॥ लोइअधम्मणिमित्तं, पउमाई खाणिए त्लाव्म्मि। सेवंतो व्व ण दुट्ठो, पूअं पि गणे पडिच्छंतो । / 73 ॥ पूआसक्काराणं, जं पुण उववूहणं प्द्दिक्कुत्तुण्। . साभिस्संगं चित्तं, पडुच्च तं न उण णिस्संगं । / 74 ॥ तित्थपभावगपूआ, जिणे अ तित्थे अ पज्जवसिअ त्ति। इट्ठा सा वि य ण हवे, अणिच्छियत्ते जओ भणियं ॥ 75 ॥ जह जह बहुस्सुओ संमओ अ सीसगणसंपरिवुडो a। अविणिच्छिओ अ समए, तह तह सिद्धंतपडिणीओ ॥ 76 ॥ इत्तो लक्खणजुत्तो, असमत्तसुओ न्निरुद्ध्प्रिआओ। जै इच्छिज्जा देसेऽहीए देसस्स अज्झयणं ॥ 77 ॥ तो सो ठावेयव्वो, गणे समुच्छेयकप्पकज्जे वि। . णो अण्णह त्ति मेरा, गिण्हइ पच्छा स देसं तु ॥ 78 ॥ 24 Page #34 -------------------------------------------------------------------------- ________________ // 79 // // 80 // // 81 // // 82 // // 83 // // 84 // सगणे अणरिहगीयंतियम्मि पुव्विं तओ अ अण्णत्थ । संभोइआण पासे, तओ असंभोइआणं पि पासत्थाणं संविग्गपक्खिआणं तओ सुज्जोअण्। तत्तोऽसंविग्गाणं, पासे सारूविआईणं अब्भुट्ठिए उ काउं, दाउं वा समणलिंगमित्तरियं । तेसि पि य कायव्वो, पडिरूवो तत्थ विणओ अ आहारोवहिसेज्जाएसणमाईसु तत्थ जइअव्वं । सिक्ख त्ति पए ण पुणो, अणुमोअणकारणे दुट्ठो अलसे वा परिवारे, तयभावे सिद्धपुत्तमाईणं । अव्वुच्छित्तिकरस्स u, भत्तिं कुणह त्ति जंपंतो दुविहासईइ तेसिं, आहाराई करेइ सो सव्वं । . पणहाणीइ जयंतो, हुज्जा अत्तट्ठमवि एवं एसो य पुरिसकारो, तस्स तया णेव दोसमब्भेइ । जयणाविसयत्तणओ, रागद्दोसाण विरहा य तम्हा छेयत्थविऊ, मज्झत्थो चेव होइ व्व्हारी। अन्नायनाणभारो, णो पुण माई मुसावाई जं एगस्स बहूण व, आगाढे कारणम्मि न्नेग्विहे। माइमुसावाईणं, असुईणं पावजीवीणं .. जावज्जीवं सुत्ते, कज्जाकज्जट्ठीं हणंताणं । पडिसिद्ध णियदोसा, आयरियत्ताइदाणं तु आहारमाइगहिओ, कज्जाकज्जट्टीं तु सो हणइ । जह कम्मि वि नगरम्मी, कज्जम्मि समागओ सूरी णाएण तेण छिनो, ववहारो सो सुओवैटेणं । कुलगणसंघेहि~ तओ, कओ पमाणं गुणड्डो tti ॥ 85 ॥ ॥ 86 // // 87 // // 88 // // 89 // // 90 // 25 Page #35 -------------------------------------------------------------------------- ________________ to सेविउं पवत्ता, आहारादीहि~ तं तु कार्न्निआ। अह छिन्दिउं पवत्तो, णिस्साए सो उ ववहारं ॥ 91 ॥ पच्चत्थीहिमवगयं, छिंदए~ णिस्साइ एस ववहारं । को अण्णो णायविऊ, हुज्ज त्ति य चिंतियं तेहिं - ॥ 92 ॥ अह अण्णया पघुटे, णायं काउं तु स्ण्घ्स्म्वाए। कोइ निउणो समेओ, आगंतव्वं जओऽवस्सं ॥ 93 ॥ घुटुम्मि संघकज्जे, धूलीजंघो वि जो ण एज्जाहि। कुलगणसंघसमाए, लग्गइ गुरुए चउम्मांसे ॥ 94 ॥ जं कार्हिति अकज्जं, तं पावै सइ बले अग्च्छ्ण्तो। अण्णं च तओ ओहाणमाइ जं कुज्ज तं पावे .. ॥ 95 ॥ तम्हा उ संघसद्दे, घुढे गंतव्व धूलिजंघेणं । धूलीजंघणिमित्तं, ववहारो उट्ठिओ सम्म ॥ 96 ॥ तेणागएण णायं, तेल्लघयाइहि~ एस स्ण्घिओ। कज्जविवज्जयकारी, माई पावोवजीवी य ॥ 97 ॥ सो अच्छइ तुसिणीओ, ता जा उस्सुत्तभासिअं सुन्नि। कीस अकज्जं कीरै, वारेइ तओ अ समएणं ॥ 98 ॥ जंपइ भेअणिमित्तं, साहूणं जाणणाणिमित्तं c॥ णिद्ध महुरं णिणायं, विणीअमवि तं च ववहारं ॥ 99 ॥ एवं णिहोडणाए, कयाइ णाएण तेण गीय्त्था। सुत्तं उच्चारेउं, एअस्स दिसं अवहरंति ॥ 100 ॥ जै हुज्ज अप्पदोसो, आउट्टो वि य तया पुणो दिति। . बहुदोसेऽणाउट्टे, जावज्जीवं ण तं दिति . ॥ 101 ॥ जह धणनिटुं सत्तं, दाणे णस्सइ पडिग्गहे होई। . इत्थ वि णासुप्पाया, तह णेया सुत्तणीईए ॥ 102 ॥ 26 Page #36 -------------------------------------------------------------------------- ________________ // 103 // // 104 // // 105 // // 106 // // 107 // // 108 // गुरुदिन्ना वि हु एसा, थेराणं विमइओ विन्न्स्सिज्जा। तयदिन्ना वि हु तेसि, उवगमओ हुज्ज जं भणियं *आसुक्कारोवरए, अट्ठांविए गणहरे इमा मेरा। चिलिमिलि हत्थाणुना, परिभवसुत्तत्थहावणया एस समुक्कसिअव्वे, इय आयरिअस्स चैव वयणम्मि । दोसगुणे णाऊणं, सुव्वै थेराण भयणा य ण य गुरुआणाभंगो, भावाणुन्नं पडुच्च इह न्नेओ। कज्जो दुट्ठच्चाओ, एसा वि हु हंदि गुरुआणा जंपि य महाणिसीहे, भणियं कुगुरुस्स संघबज्झत्तं । तं पि य जुज्जइ सम्म, दिसावहारं विणा कह णु मज्झत्थाण बहूणं, तम्हा सक्खं दिसं तु अव्ह्रि। . बलिअयरे वयणमिणं, दुव्ववहारे सपरिवारे कज्जम्मि कीरमाणे, पक्खग्गहणेण रागदोसेहिं । . कि संघो मज्झत्थो, अच्छइ गुणरयणपुन्नो वि .. बलवंतेहिं इमेहिं कज्जे पक्खेंण कीर्मान्न्म्मि। जुत्तमजुत्तं वुत्तुं, लब्भइ अन्नो ण य उआहु जुत्तं जाणसि तं भण, इय जै तं केइ बिंति निउन्न्मी। णाएण तो पयंपइ, अणुमण्णेऊण सो संघं संघो महाणुभागो, अहं च वेदेसिओ इह सयं c। संघसमिई ण जाणे, तं भे सव्वं खमावेमि अन्नन्ना समिईणं, ठवणा खलु तम्मि तम्मि देस्म्मि। गीयत्थजणाइन्ना, अदेसिओ तो ण जाणामि संघं अणुमण्णेउं, परिसग्गहणं करेइ सो पच्छा । सा खलु सुव्ववहारा, दोसु वि पक्खेसु मज्झत्था ॥ 109 ॥ ॥ 110 // // 111 // // 112 // // 113 // // 114 // 27 Page #37 -------------------------------------------------------------------------- ________________ भणइ अ अहिक्खिवंतो, दुव्ववहारीण सिढिलचरणाणं । णो भे सच्चं कहणं, मुद्धाणं धंधणं एवं ॥ 115 ॥ ओसन्नचरणकरणे, सच्चव्ववहारिया दुस्द्धिया। चरणकरणं जहंतो, सच्चव्ववहारियं पि जहे ॥ 116 ॥ जइआणेणं चत्तं, अप्पणओ नाणदंसणचरित्तं । तैआ तस्स परेसुं, अणुकंपा णत्थि जीवेसु ॥ 117 ॥ भवसयसहस्सलद्धं, जिणवयणं भावओ jhNtss। . jassa Na जायं दुक्खं, तस्स ण दुक्खं परे दुहिए . ॥ 118 ॥ संसारविरत्तस्स u, आणाभंगे महब्भयं होइ । गारवरसिअस्स पुणो, जिणआणाभंजणं कीला ॥ 119 ॥ जेसिं भग्गवयाणं, उम्मग्गपरूवणं णिया वित्ती । तेसिमकयपुण्णाणं, सुविसुद्धपरूवणं दूरे ॥ 120 ॥ आयारे वतॄतो, आयारपरूवणे अस्ण्कियो। आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइओ पण भइओ .. ॥ 121 ॥ संविग्गोऽणुवएसं, ण देइ दुब्भासिअं कडुविवागं । जाणतो देइ तयं, पवयणणिद्धंधसो लुद्धो ॥ 122 ॥ ता अम्हे अपमाणं, कय त्ति सोऊण भणइ मज्झत्थो । पढमं तित्थयरो च्चिय, पमाणमम्हं तओ अण्णे ॥ 123 ॥ तित्थयरे भगवंते, जगजीववियाणए तिलोअगुरू । जो ण करेइ पमाणं, ण सो पमाणं सुअहराणं ॥ 124 ॥ तित्थयरे भगवंते, जगजीवविआणए तिलोअगुरू। .. जो उ करेइ पमाणं, सो उ पमाणं सुअहराणं ॥ 125 ॥ अह बिंति दुव्वियड्डा, एयं इक्को तुम भणसि सव्वं । ता संघो अपमाणं, कओ त्ति सोऊण सो भणइ ॥ 126 ॥ 28 Page #38 -------------------------------------------------------------------------- ________________ // 127 // // 128 // // 129 // // 130 // // 131 // // 132 // संघो गुणसंघाओ, संघायविमोअगो अ कम्माणं । रागद्दोसविमुक्को, होइ समो सव्वजीवाणं सो खलु णो अपमाणे, सुओवएसेण ववहरंतो u। इयरो अपमाणं चिय, न णाममित्तेण जं संघो एगो साहू एगा, य साहुणी सावओ व सड्डी वा । आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ संघो महाणुभावो, कज्जे आलंबणं सया होइ। णगराईआ तत्थ u, दिटुंता जं सुए भणिया परिणामियबुद्धीए, उववेओ होइ समणसंघो u। कज्जे णिच्छियकारी, सुपरिच्छियकारगो संघो किह सुपरिच्छियकारी, इक्कं दो तिन्नि वार पेसविए । ण वि णिक्खिवए सहसा, को जाणइ नागओ केण नाऊण परिभवेणं, नागच्छेती ततो उ णिज्जुहणा । . आउट्टे ववहारो, एवं सुविणिच्छकारी उ . आसासो वीसासो, सीअघरसमो अ होइ मा भीहि । अम्मापीतिसमाणो, सरणं संघो उ सव्वेसि सीसो पडिच्छओ वा, आयरिओ वा ण सोग्गइं न्नेइ। जे सच्चकरणजोगा, ते संसारा विमोइंति सीसो पडिच्छओ वा, आयरिओ वावि एहिआ एए। जे सच्चकरणजोगा, ते संसारा विमोइंति सीसो पडिच्छओ वा, कुल गण संघो न सोग्गइं णेइ । जे सच्चकरणजोगा, ते संसारा विमोइंति सीसो पडिच्छओ वा, कुल गण संघो व एहिआ एए। जे सच्चकरणजोगा, ते संसारा विमोइंति ॥ 133 ॥ ॥ 134 // // 135 // // 136 // // 137 // // 138 // 29 Page #39 -------------------------------------------------------------------------- ________________ सीसे पडिच्छए वा, कुल गण संघे व जो उ स्म्द्ण्सी। ववहारसंथवेसु a, सो सीअघरोवमो संघो ॥ 139 ॥ गिहिसंघायं जहिउं, संजमसंघायगं उवगएणं । नाणचरणसंघायं, संघायंतो हवै संघो ॥ 140 ॥ नाणचरणसंघायं, रागद्दोसेहिं जो विसंघाए । सो संघायै अबुहो, गिहिसंघायम्मि अप्पाणं ॥ 141 ॥ नाणचरणसंघायं, रागद्दोसेहिं जो विसंघाए । सो भमिही संसारं, चौरंगतं अणवदग्गं * ॥ 142 ॥ दुक्खेण लहै बोहिं, बुद्धो वि य न लभई चरित्तं तु|' उम्मग्गदेसणाए, तित्थयरासायणाए अ ॥ 143 ॥ उम्मग्गदेसणाए, संतस्स य छायणाइ mggss। बंधै कम्मरयमलं, जरमरणमणंतयं घोरं ॥ 144 ॥ पव्वज्ज खित्त कालं, णाउं उवसंपयं च पंचविहं । तो संघमज्झयारे, ववहरियव्वं अणिस्साए ॥ 145 ॥ गज्झो बहुस्सुअकओ, सुत्तुत्तिण्णो वि किं ण व्व्हारो। अपसत्था य पसत्था, ववहारी जं दुहा भणिया ॥ 146 ॥ तगराए णगरीए, एगायरियस्स पासि णिप्फण्णा । सोलस सीसा तेसिं, अव्ववहारी इमे अट्ठ ॥ 147 ॥ कंकडुए कुणिमे तह, पक्के वि य उत्तरे अ च्व्वाए। बहिरे गुंठसमाणे, अट्ठमए अंबिले होइ ॥ 148 ॥ कंकडुओ सो जस्स u, सिद्धि ण उवेइ जाउ व्व्हारो। . कुणिमो जो न विसुज्झति, दुच्छिज्जो जस्स ववहारो ॥ 149 ॥ पक्को पडणा पागागमणा वा हंदि प्क्क्फ्ल्स्रिसो। पक्कुल्लावभया वा, जस्स ण कज्जं परे दिति ॥ 150 ॥ 30 ॥ 101 Page #40 -------------------------------------------------------------------------- ________________ // 151 / / // 152 // // 153 // // 154 // // 155 // // 156 // सोवाहणेण पाएण पडिहओ त्ति य कौत्तरु व्व णरो । गीथत्थोवालद्धों, छलग्गही उत्तरो भणिओ वसभेण वसभसागारियस्स विरसस्स चव्वणे व्व र्सो। जस्स ण विहलत्थस्स u, सो चव्वाओ समक्खाओ कहिए कहिए कज्जे, बहिरो ण सुअंमए त्ति भास्ण्तो। गुंठसमाणो मरहट्ठमोहकरलाडमाइल्लो सो अंबिलो ण जस्स u, फरुसाइ गिराइ कज्जसंसिद्धी । एए अट्ठ वि तैआ, गिद्धम्मा आसि कालम्मि जेहिं कया ववहारा, ण हु मण्णिज्जंति अण्णरज्जेसु । अट्ठ वि अकज्जकारी, दुव्ववहारी इमे आसी इहलोअम्मि अकित्ती, परलोए दुग्गई धुवा तेसिं । तित्थयराणाणाए, जे ववहारं ववहरंति तेण ण बहुस्सुओवी, होइ पमाणं अणायकारी u। नाएण ववहरंतो, पमाणमण्णे जहा अट्ठ पढमे उ पूसमित्ते, वीरे सिवकोट्ठगेय अज्जासे । अरहन्नग धम्मंतग, खंदिल गोविंददत्ता य एते उ कज्जकारी, तगराए आसि तम्मि उ जुगम्मि । जेहिं कया ववहारा, अक्खोभा अन्नरज्जेसु. इहलोअम्मि य कित्ती, परलोए सुग्गई धुवा तेसि । आणाइ जिणिदाणं, जे ववहारं ववहरंति जो एवं पियधम्मो, परिवाडितिगेण गहिअसुत्तत्थो । ववहरै भावसारं, सो ववहारी हवे भावे भावेणं ववहारी, इत्तो संविग्गपक्खिओ वि ह्वे। जम्हा सो मज्झत्थो, ववहारत्थेसु निउणो य 31 ॥ 157 ॥ ॥ 158 // // 159 // // 160 // // 161 // // 162 // Page #41 -------------------------------------------------------------------------- ________________ उत्तरगुणाण विरहा, जै दव्वत्तं तु हुज्ज एयम्मि । ता तमवेक्खोवहिअं, हविज्ज छठे वि गुणठाणे ॥ 163 ॥ ववहारस्स पयाणं, सुत्तग्गहणं चरणकिरियाए । उस्सग्गओ त्ति तेणं, साहू ववहारिणो भावे ॥ 164 ॥ एवं सुओवएसा, ववहारिपरूवणा कया लेसा। . vavahariavvaparUvaNamitto.a कमागयं वुच्छं ॥ 165 ॥ लोए चोराईआ, णिज्जूढा तह य हुंति dvvmmi। ववहरिअव्वा वंका, उज्जू पुण होंति भावम्मि ॥ 166 ॥ लउत्तरिओ दव्वे, सोहिं परपच्चएण जो कुन्नि। भावे सब्भावोवट्ठिओ अगीओ व गीओ वा ॥ 167 ॥ सुजओ अकुडिलवित्ती, कारणपडिसेवओ अ आहच्च । पियधम्माइगुणजुओ, ववहरिअव्वो हवंइ भावे ॥ 168 ॥ कारणजयणाजणिए, चउभंगे भावओ उ भंगतिगं । बहुदोसवारणत्थं, ववहरिअव्वो विपक्खो वि . ॥ 169 ॥ ववहरियव्वं तेसिं, उवएसा सोहिओ अ जं मुक्खं । भणिअंच आभवंते, पायच्छित्ते य तं दुविहं ॥ 170 ॥ खेत्ते सुअ सुहदुक्खे, मग्गे विणए अ आभवंतं तु। पंचविहमित्थ खित्तं, विहिणानुन्नायमणुरूवं ॥ 171 ॥ पुव्विं विणिग्गयाणं, समगं पत्ताण होइ स्व्वेसिण्। साहारणं तु खेत्तं, जै समगं ceva'NuNNaviyaM // 172 // वीसत्थो जै अच्छइ, पच्छा पत्तो वि सो ण खेत्त्फू। . किं पुण समगं पत्तो, दप्पा अणणुण्णवंतो उ ॥ 173 ॥ गेलण्णवाउलो पुण, अणणुण्णवणे वि होइ खित्त्फू। खवगो वि पारणे जै, अणाउलो कारणावण्णो । ॥ 174 ॥ ॥ 10 // 32 Page #42 -------------------------------------------------------------------------- ________________ // 175 // // 176 // // 177 // // 178 // // 179 // // 180 // पुव्विं विणिग्गया जै, पत्ता कारणवसेण पच्छा y। तो तेसि चियखित्तं, णो पुण णिक्कारणठिआणं पच्छा विणिग्गओ विहु, पावै खित्तं shaavsigghgii। पुव्विं पत्तो मग्गा, कयगइभेओ ण उण वंको समयं पि patthieK, पावै खित्तं shaavsigghgii। समयं पत्ता समयं, अणुण्णवंता य समभागी पच्छा विणिग्गया खलु, पच्छा पत्ता य हुंति समभागी । समगाणुण्णवणाए, पुव्वाणुण्णाइ तेसिं तु सीमाइसु पत्ताणं, दोण्ह वि पुव्वं अणुण्णवै जो u। सो होइ खेत्तसामी, णो पुण दप्पेण जो ठाइ समगं पत्ता साहारणं तु खित्तं लहंति जे व्ग्गा। अच्छंति संथरं ते, असंथरे ठंति जयणाए पत्ताण अणुनवणा, सारूविय्सिद्ध्पुत्त्माईन्न्ण्। . बाहिं ठिआण जयणा, जा आसाढे सिआ दसमी संविग्गबहुलकाले, एसा मेरा पुरा य आसी a। इयरबहुले उ संपइ, पविसंति अणागयं चेव सुच्चा उट्टिसमेओ, णो आपुच्छी तहा दुरापुच्छी। अजयट्ठिआउ एए, कुणंति कलहं जैजणेहिं सुच्चा उट्टिठियाणं, णामग्गहणं पि णेव इच्छंति । दुहं तु विहिजिआणं, विणुग्गहं भत्तदाणं तु जयणाइ ठिआण-पुणो, असैप्पमुहेण कारणेण तयं । तुल्लं जं ते सुद्धा, भावविसुद्धीइ खवगु व्व अतिसंथरणे इयरे, उवसंपन्ना उ खित्तियं हुंति । इट्ठा रुइए खित्ते, घोसणया वा समोसरणे ॥ 181 ॥ ॥ 182 // // 183 // // 184 // // 185 // // 186 // 33 Page #43 -------------------------------------------------------------------------- ________________ तं घोसणयं सौं, धम्मकही कोइ स्न्निस्ण्थ्वो। चिट्ठइ समागओ तं, गच्छ त्ति य खित्तिओ भणइ ॥ 187 ॥ सड्डाण निबंधेण य, दोण्ह वि तत्थ ट्ठिआण इच्छाए । सच्चित्तं उवही वा, अखित्तिए जाउ णाहवै ॥ 188 ॥ इत्थ सकोसमकोसे, खित्तं सावरगहं वितिन्न्न्न्म्मि। कालम्मि असंथरणे, एसा साहारणे मेरा ॥ 189 ॥ अस्थि हु वसहग्गामा, कुदेसनगरोवमा सुहविहारा । बहुगच्छुवग्गहकरा, सीमाछेएण वसियव्वं ॥ 190 ॥ जत्थ खलु तिण्णि गच्छा, पण्णरसुभया जणा privsNti। .. एयं वसभक्खेत्तं, तव्विवरीअं भवे इयरं ॥ 191 ॥ बत्तीसं च सहस्सा, चिटुंति सुहं जहिं त्मुक्कित्तुण्। ऊबद्धम्मि जहण्णे, तिण्णि य वासासु सत्त गणा ॥ 192 ॥ तुझंतो मम बाहिं, तुज्झ सचित्तं ममेतरं वा वि। आगंतुग वत्थव्वा, थीपुरिसकुलेसु य विरागा ॥ 193 ॥ एवं सीमच्छेयं, करिति साहारणम्मि खित्त्म्मि। पुव्विं ठिएसु अण्णे, जे आगच्छंति पुण तत्थ ॥ 194 ॥ खेत्ते उवसंपन्ना, ते सव्वे णियमओ उ बोध्व्वा। आभव्वं पुण तेसिं, अखित्तियाणं हवे इणमो ॥ 195 ॥ नाल पुरपच्छसंथुय मित्ता य वयंसया य सच्चित्ते । आहार मत्तगतिगं, संथारग वसहि अच्चित्ते ॥ 196 ॥ वत्थाइअं तु दिन्नं, कारणवसओ तहा अदिन्नं पि। असमत्ताजायाणं, णाहव्वं किंचि ओहेणं ॥ 197 ॥ एगदुगपिंडिआण वि, ऊबद्धे उग्गहो समत्ताणं । कारणफिडिआण समो, उवसंपन्ने तु संकमै . ॥ 198 ॥ .34 Page #44 -------------------------------------------------------------------------- ________________ // 199 // // 200 // // 201 // // 202 // // 203 // // 204 // जै पुण समत्तकप्पो, दुहा ठिओ होज्ज तत्थ चौरो y। इयरे ते खलु अपहू, दो वि पहू पुण इयरणिस्सा एगागिस्स उ दोसा, असमत्ताणं च तेण थेरेहिं । एस ठविआ उ मेरा, इति व हु मा हुज्ज एगागी दुगमाइ समा सुत्तत्थुवसंपन्ना लहंति हु समत्ता । पुव्वठिआ तह पच्छागया वि सुत्तोवसंपन्ना पुच्छातिगेण दिवसं, सत्तहि~ पुच्छाहि~ मासिअं ह्रि। अक्खित्तुवस्सए लघुमासो ण लहे अविहिकहणे कायव्वो उद्देसो, उवस्सयाणं जहक्कम तेणं । संविग्गबहुसुआण वि, पुच्छाइ जहिच्छमाहवै गामंतरे वि पुढे अवितहकहणम्मि जं स्म्ब्भेइ। सो लहै तं ण अण्णो, मायाणियडिप्पहाणो उ वासासुं अमणुण्णा, हुंति ठिया जे उ वीसुम्स्म्त्ता। ते णो लहंति खित्तं, लहंति समणुण्णया हुंता . तेसिं जो रायणिओ, थेरो परिआयओ पहू सो u। खित्ते तत्थ य लाहो, सव्वेसि होइ सामन्नो वीसुं ठिएसु असमत्तकप्पिएसुं समत्तकप्पी u। जो एइ तस्स खित्तं, समगं पत्ताण समभागं समणुन्नयाविहाणावसरम्मि समागए स्म्त्त्म्मि। साहारणं तु खित्तं, समत्तया जं समा दोण्हं साहारणट्ठियाणं, जो भासइ तस्स तं हवै खित्तं । वारगतद्दिणपोरसिमुहुत्त भासेइ जो जाहे आवलिआ मंडलिआ, घोडगकंडूयणेण भास्ते। बलिआईं उवरिमुवरि, जा अट्ठासीइसुत्ताई 34 ॥ 205 ॥ ॥ 206 // / 207 // // 208 // // 209 // // 210 // Page #45 -------------------------------------------------------------------------- ________________ अत्था वि हुंति एवं, बलिआ मुत्तूण णवरि छेयत्थं । मीसे वि गमो एसो, बलिअं पुवाओ पुव्वगयं . ॥ 211 ॥ परिकम्मेहि य अत्था, सुत्तेहि य जे य सूइआ तेसिं । होइ विभासा उवरिं, पुव्वगयं तेण बलिअं तु । ॥ 212 ॥ तित्थगरट्ठाणं खलु, अत्थो सुत्तं तु गणहट्ठाणं । अत्थेण य वंजिज्जइ, सुत्तं तम्हा उ सो बलवं ॥ 213 ॥ जम्हा उ होइ सोही, छेयसुयत्थेण khliacrnnss। तम्हा छेयसुयत्थो, बलवं मुत्तूण पुव्वयं ॥ 214 ॥ अंतो ठिआण खित्तं, गणिआयरिआण दोसु गामेसु । वासासु होइ तं खलु, गमणागमणेहि~ णो बाहिं ॥ 215 ॥ एगदुगपिंडिआण वि, वासासु समत्तकप्पिआण ह्वे। वागंतियववहारोचियमाभव्वं समे खित्तें ॥ 216 ॥ साहारणट्ठियाणं, पुच्छंतो जो उवस्सयं सेहे। निययं दूरासन्नं, कहेइ सो लहै मासगुरुं ॥ 217 ॥ सव्वे उद्दिसिअव्वा, अह पुच्छइ कयरु एत्थ आय्रिओ। बहुसुअ तवस्सि पव्वावगो य तत्थ वि तहा कहणं ॥ 218 ॥ सव्वेसि बहुगुणत्ते, कहिए जो जस्स पासमन्भेइ । सो तस्स होइ सिट्टे, चौरो किण्हा विसेसम्मि ॥ 219 ॥ धम्मं सौं इच्छइ, जै सो तो तं कहेइ ध्म्म्खी। रायणिओ बहुसुतओ, अण्णे वि कहंति तारिसयं ॥ 220 ॥ तत्तो य सलद्धीए, कहणे आहवै जेण उव्स्मिओ। . आयरिअदाणकहणे, बहुआ दिजंति इक्किक्का ॥ 221 ॥ रायणिए थेरेऽसइ, कुलगणसंघे दुगाइणो भेआ। एमेव वत्थपाए, तालायरसेवगा वणिआ ॥ 222 ॥ 35 Page #46 -------------------------------------------------------------------------- ________________ // 223 // // 224 // // 225 // // 226 // // 227 // // 228 // चोएइ वत्थपाया, कप्पंते वासवासि घेत्तुं जे। जह कारणम्मि सेहो, तह तालचरादिसु य वत्था तद्दिणमुवसामेई, पडिवज्जंतं तु जो उ गिहिलिंगं । मूलायरिअन्नो वि हु, तस्सेव तओ पुरा आसि इण्डिं पुण जीवाणं, उक्कडकलुसत्तणं विजाणित्ता । तो भद्दबाहुणा U, तेवरिसा ठाविआ ठवणा तदिवसं तु जमिच्छइ, णिण्हवपरतित्थिएसु स्ण्केतो। जढसम्मत्तो तस्स u, सम्मत्तजुए समा तिण्णि एमेव देसिअम्मि वि, सभासिएणं तु स्म्न्नुसित्त्त्थ्म्मि। ओसन्नेसु वि एवं, अच्चाइन्ने ण उण इण्डिं. सारूवी जाजीवं, पुव्वायरिअस्स तेण जाइं पुन्नो। पव्वाविआइ~ ताणि वि, इच्छाऽपव्वाविएसुं तु पुत्ताइआणि मूले, पव्वावै जाइं लोअखुर्मुण्द्दो। आरेणं वासतिगस्सिमाइं एसो य तत्थेव इच्छा अमुंडिएसुं, तिण्हं उवरिं च तस्स संगहणं । कुज्जा मूलायरिओ, संविग्गुद्देसणेणावि अण्णोवगमे पच्छा, पुव्वायरिओ ण होइ इच्छाए । दिति दिसाऽनाणम्मि वि, लिंगं णाहिति तं पच्छा समणीणं समणाण य, अहोवंताण kulmmttNke। वागंतियववहारो, जो खलु तेणेव आभव्वं अंह ण कओ तो पच्छा, तेसि अब्भुट्ठिआण व्व्हारो। संजइसमाणकुलया, भणंति अम्हं अवच्चाणि गोणीए जं जायं, संसत्ताए परस्स गोणेणं । तं सव्वं गोवइणो, ण हवै तं गोणवइणो उ ॥ 229 ॥ ॥ 230 // // 231 // // 232 // // 233 // // 234 // 37 Page #47 -------------------------------------------------------------------------- ________________ // 235 // // 236 // // 237 // // 238 // // 239 // // 240 // बितियरे अम्हं खलु, जह वडवाए उ अन्नासेन्न्ण्। जं जायै अविदिण्णे, मुल्ले तं आसियस्सेव उब्भामिआइ जायै, महिलाए जस्स तस्स तं सव्वं । इय अम्हाण वि एवं, भणंति पुण समणिपक्खत्था रायसमक्खं सयले, भोगभरे साहिए जहा दुन्न्ह्ण्। . दंडो उब्भामगए, दाणं तह,अम्ह इय अण्णे पुणरवि संजइपक्खा, भणंति खरिआइ अण्णखरएण । जं जायै तं खरिआहिवस्स एवं तु अम्हाणं गोणीणं संगिल्लं, नटुं अडवीइ अन्नगोणेणं । ' जायाई वच्छगाई, गोणाहिवई उ गिण्हंति उब्भामिय पुव्वुत्ता, अहवा NIA य जा परविदेसं । तस्सेव उ सा भवती, एवं अम्हं तु आवति इयरे भणंति बीअं, तुझं नीअं तु खित्तमन्नं तं । तं होइ खित्तिअस्सा, एवं अम्हं तु आभवति . स्नो धूआओ खलु, न माउछंदाउ वा उ दिज्जति । ण य पुत्तो अभिसिच्चै, तासिं छंदेण एवम्हं एमाइ उत्तरुत्तरदिटुंता बहुविहा ण हु पमाणं । पुरिसुत्तरिओ धम्मो, होइ पमाणं पवयणम्मि एयं पसंगभणियं इत्तो वुच्छं सुअम्मि आभव्वं । उवसंपया दुहा इह, अभिधारते par3हते य इक्किक्का वि य दुविहा, अणंतरा तह परंपरा चेव । दुण्हं अणंतरा खलु, तिगमाईणं परंपरया सट्ठाणे अभिधारिय-णिवेअणा जै इमा उ अच्छिन्न्न्ना। छिण्णाइ जं तु लद्धं, तं अकहंतस्स पच्छित्तं - 30 ॥ 241 ॥ // 242 // // 243 // // 244 // || 245 // // 246 // Page #48 -------------------------------------------------------------------------- ________________ // 247 // // 248 // // 249 // // 250 // // 251 // // 252 / / आभव्वं पुण तत्थ वि, छ म्मीसं चेव होइ वल्लिदुगं । सेसाण उ वल्लीणं, परलाभो होइ णाएणं जै अभिधारेंति तओ, अभिधारंतस्स नाल्ब्द्धाई। चिंधाइविसंवाए, सुयगुरुणो हुंति आभव्वा दिट्ठोऽदिट्ठो य दुहा, अभिधारतो अणप्पणे माई। सो अप्पणे अमाई, अणप्पणे होइ ववहारो एवं ता जीवंते, अभिधारंतो उ एइ जो साहू। कालगए एयम्मि हु, इहमन्नो होइ ववहारो अभिधारणकालम्मि य, पुव्वं पच्छा व होइ काल्गे। सीसाणं मज्झिल्ले, जै अस्थि सुअंच दिति तओ एवं नाणे तह दंसणे य सुत्तत्थतदुभए चेव्। वत्तणसंधणगहणे, णव णव भेया य इक्किक्का पासत्थाऽगीयत्था, उवसंपज्जंति जे उ च्र्न्न्त्त्त्था। . सुत्तोवसंपयाए, जो लाभो सो खलु गुरूणं गीयत्था ससहाया, असमत्ता जं लहंति सुह्दुक्खी। सुत्तत्थे तक्ता, समत्तकप्पी उ तं तेसिं धम्मकहाइ पढंते, कालियसुअ दिट्ठिवाय अत्थे y। उवसंपयसंजोगा, दुगमाइ जहुत्तरं बलिआ आवलिआ मंडलिआ, पुव्वुत्ता chiNNa'chiNNabheeNaM / उवसंपया सुए इह, परंपराऽणन्तरा णेया . अभिधारंतो उवसं-पण्णो दुविहो उ होइ सुह्दुक्खी। एगत्तदोसओ सुअपुण्णो जो गच्छमब्भेइ पुव्विं व सुहदुहम्मि वि, आवलिआमंडलीसु आभव्वं । अभिधारिजंते खलु, अभिधारते उ वल्लिदुगं 36 ॥ 253 ॥ ॥ 254 // // 255 // // 256 // // 257 // // 258 // Page #49 -------------------------------------------------------------------------- ________________ पुरपच्छसंथुआई, उवसंपन्नो उ लहै सुह्दुक्खे। अण्णं तु तस्स सामी, गाहियसम्माइ सो लहै - ॥ 259 ॥ जै से अस्थि सहाया, जै वा वि करंति तस्स तं किच्च्ण्। तो लभते इहरा पुण, तेसि मणुन्नाण साहारं ॥ 260 ॥ gIANa'samattANaM, अभिधारताण होइ अण्णुण्णं । समभागित्तं गच्छेऽपुण्णे मेराइ सारणया । ॥ 261 ॥ गीयत्थपरिग्गहओ, लहै अगीओ वि हंदि आभव्वं । मग्गोवसंपयाए, सा पुण एसा मुणेयष्वा . ॥ 262 ॥ जह कोई मग्गन्नू, अन्नं देसं तु वच्चई साहू। उवसंपज्जइ उ तगं, तत्थण्णो गंतुकामो उ ॥ 263 ॥ अव्वत्तो अविहाडो, अदिट्ठदेसी अभासिओ वा वि। एगमणेगे उवसं-पयाइ चउभंग जा पैथो ॥ 264 ॥ आभव्वं णिताणं, गयागए तह य गयणियत्ते य । उवसंपन्ने वल्ली, दिट्ठाभट्ठा वयंसा य ॥ 265 ॥ उवणट्ठाइविगप्पा, अगवेसंता लहंति णो किंचि । अगविट्ठो त्ति परिणए, गवेसमाणा खलु लहंति ॥ 266 ॥ विणओवसंपयाए, पुच्छाए साहणे य घ्न्न्म्मि। णाए गुणम्मि दोन्नि वि, णमंति पक्किल्लसाली वा ॥ 267 ॥ केई भणंति ओमो, णियमेण णिवेइ इच्छ इयरस्स । तं तु ण जुज्जइ जम्हा, पक्किल्लगसालिदिटुंतो ॥ 268 ॥ सुय सुहदुक्खे खित्ते, मग्गे विणए जहक्कम ल्ब्भा। . बावीस पुव्वसंथुअ, वयंस दिट्ठालविय सव्वे ॥ 269 ॥ इच्चेयं पंचविहं, आभव्वं जो जिन्नान्न्मान्नाएं। . ववहरै जहट्ठाणं, सो धुवमाराहओ होइ - ॥ 270 ॥ 40 Page #50 -------------------------------------------------------------------------- ________________ इच्चेसो पंचविहो, ववहारो आभवंतिओ णाम । भणिओ पायच्छिंत्ते, ववहारमओ परं वुच्छं ॥ 271 ॥ दव्वे खित्ते काले, भावे य चउव्विहो इमो होइ। सच्चित्ते अच्चित्ते, दुविहो पुण होइ दव्वम्मि ॥ 272 ॥ पुढविदगागणिमारुअवणस्सइतसेसु होइ सच्चित्ते । पिंडोवहि अच्चित्ते, दस पन्नरसे व सोलसंगे ॥ 273 ॥ अहवा अट्ठारसगं, परिसे इत्थीसु वज्जिआ वीसं । दसगं णपुंसकेसु a, भणिआ आरोवणा तत्थ ॥ 274 ॥ जणवय अद्ध णिरोहे, मग्गातीते अ होइ खित्तम्मि । दुभिक्खे य सुभिक्खे, दिया व सओ व कालम्मि ॥ 275 ॥ भावे जोगे करणे, दप्प पमाए अ होइ पुरिसे a। . दव्वाइवसा दिज्जा, तम्मत्तं हीणमहिअं वा ॥ 276 ॥ दिज्जाऽहिअं पि णाउं, बलिअं सुलहं च दव्वमसाणाई । हीणं पि दिज्ज तं पुण, नाऊणं दुब्बलं दुलहं . ॥ 277 ॥ लुक्खे खित्ते हीणं, सीए अहिअं जहट्ठिअं दिज्जा। साहारणम्मि खित्ते, एवं काले वि तिविहम्मि ॥ 278 ॥ गिम्हसिसिरवासासु, dijja'TumadasamabArasaMtAI / णाउं विहिणा णवविहसुअववहारोवदेसेणं . ॥ 279 ॥ पक्खावत्तीदाणे, कालतिगे णवविहम्मि वनहारे । ति णव सगवीस इगसी, भेआ णेया जहाजंतं ॥ 280 ॥ अट्ठमदसमदुवालसचरमो कालत्तयम्मि खवणाई । निविअ पुरिमासणंबिल, इग बि ति चौ पंच वा णवहा ॥ 281 ॥ गुरुलहुलहुसापक्खा, पिहो तिहा तिगुरु गुरुतरा गुरुआ। लहुतम लहुतर लहुआ, लहुसतमा लहुसतर लहुसा ॥ 282 ॥ 41 Page #51 -------------------------------------------------------------------------- ________________ गुरु लहुअछपणमासा, चउतिगमासा दुमासगुरुमासा । लहु मास भिन्न वीसं, पनरस दस पण नवावत्ती ॥ 283 ॥ सगवीसं खलु भेआ, णवहा पक्खेसु तिसु वि प्त्तेअण्। उक्किढुक्किट्ठाइअदाणेणं भिज्जमाणेसु ॥ 284 ॥ जिढे बारसदसमट्ठमा य मज्झि दसमट्ठमा छ्त्त्त्थो। अट्ठमछट्ठचउत्था, गुरुपक्खि जहन्नए दाणं ॥ 285 ॥ dasamaTThamachaTTha'TThamaMchaTThacautthA य हुंति ल्हुप्क्खे। छट्ठचउत्थायामा, जिढे मज्झे जहन्ने य ॥ 286 ॥ अट्ठमछट्ठचउत्थं, छट्ठचउत्थंबिलं कमा ल्हुसे|. . खवणंबिलैक्कासणमिय अद्धक्कंति सगवीसा ॥ 287 ॥ एयं ता वासासुं, पुरिमंतं सिसिरकालि दसमाइ । निविअंतमट्ठमाई, गिम्हे इगसी इमें भेया ॥ 288 ॥ असहं तु पप्प इक्किक्कहासणे जा ठियं तु इक्किकं । हासिज्ज तं पि असहे, सट्ठाणा दिज्ज परठाणं ॥ 289 ॥ इय हिट्ठमहे हासे, निव्वीयं ठाइ अहव एमेव । सुद्धो भावे वि इम, णेयं पुरिसंतरं पप्प ॥ 290 ॥ आवन्नाणं दिज्जा, अहवा एगाइ जाव छ्म्मास्ण्। तवकालगुरुअलहुअं, सझोसमियरं व जहपत्तं ॥ 291 ॥ तवकाले आसज्ज u, गुरुओ वि लहू लहू वि होइ गुरू। कालो गिम्हो तवमट्ठमाइ गुरुअं लहू सेसा . . ॥ 292 ॥ दाणे णिरंतरे वा, लहुअंपि गुरुं गुरुं पि लहु इहरा । .. सुत्तविहिणाऽविलंबं, जं वुज्झइ तं तु हाडहडं ॥ 293 ॥ पट्ठवीआ य ठविया, कसिणाकसिणा तहेव हाडहडा । आरोवण पंचविहा, पायच्छित्तं पुरिसजाए . ॥ 294 ॥ 42 Page #52 -------------------------------------------------------------------------- ________________ पुरिसा खलु कयकरणा, बहुविहतवकरणभावियसरीरा । तह hu~ti अकयकरणा, छट्ठाइअभावियसरीरा ॥ 295 / / कयकरणा वि य दुविहा, साविक्खा खलु तहेव न्निर्वेक्खा। णिरविक्खा जिणमाई, साविक्खा आयरिअमाई ॥ 296 ॥ अकयकरणा वि दुविहा, अहिगया अहिगया य बोधव्वा । समहीअम्मि अहिगया, पकप्पि इहरा उ अणहिगया ॥ 297 ॥ केइ पुण अहिगयाणं, इह कयकरणत्तमेव इच्छंति । जं आयतगा जोगा, वूढा खलु तेहि णियमेणं ॥ 298 ॥ ते वि य थिरा अ अथिरा, हुंति दुभेआ थिरा तहिं ते u। जे दढधीसंघयणा, तव्विवरीआ पुणो अथिरा ॥ 299 ॥ गीयत्थो कयकरणो, थिरो अ जं सेवए तयं दिज्जा । इयरम्मि होइ इच्छा, सुलहं जंतेण दाणं तु ॥ 300 ॥ बारस गिहाइ तिरिअं, वीसं च अहोमुहाइं गेहाई॥ ठाविज्ज तओ दुगदुगहाणीई दसाइगेहाइं . ॥ 301 ॥ जा पणवीसैपंती, दुगिहा छव्वीसिआ अ एगगिहा । कयकरणायरिआई, ठप्पा पढमाइगेहेसु ॥ 302 ॥ मूलाओ मासगुरुए, छेयाओ मास्ल्हुअत्थान्न्म्मि। छग्गुरुआओ भिन्ने, गुरुम्मिं लहुअम्मि छल्लहुआ ॥ 303 ॥ चउगुरुआ चौलहुआ, वीसिराइण्दिय्म्मि.गुरुल्हुए। मासगुरुमासलहुआ, गुरुम्मि लहुअम्मि पन्नरसे ॥ 304 ॥ गुरुलहुपणवीसइआ, गुरुलहुदसयम्मि 9-10 वीसदिण गुरुआ। गुरुपंचयम्मि 11 लहुपंचयम्मि लहुवीसराइदिणा 12 ॥ 305 ॥ गुरुलहुपण्णरसाओ, दसमे तह अट्ठमम्मि य तवम्मि 13-14 / गुरुलहुदसयाओ पुण, छट्ठम्मि तहा cautthe ya 15-16 // 306 / / 43 Page #53 -------------------------------------------------------------------------- ________________ गुरुलहुपणगा आयंबिलम्मि एक्कासणे 17-18 य णिट्ठाइ । दसमाओ अट्ठमाओ, पुरिमड्ढे णिव्विगइअम्मि 19-20 ॥ 307 / / छट्ठाओ णिव्विगइए 21, णिव्वीयम्मि य तहा चउत्थाओ 22 / आयंबिलाओ एक्कासणाओ तह णिव्विगइअम्मि 23-24 ॥ 308 ॥ पुरिमड्डणिव्विगइअं 25, कमेण पंतीसु णिव्विगइअंच 26 / एसो जंतण्णासो, णायचो आणुपुव्वीए . ॥ 309 / / ववहाराविक्खाए, भणिओ जंतस्स एस विन्न्न्नासो। अवराहे मूलं चिय, जं साविक्खस्स बहुए वि . ॥ 310 ॥ जीअम्मि जंतरयणे, ठविआ पार्ण्चिएऽन्न्व्त्थ्त्थ्प्पे। ... आयरियौवज्झाया, सहावणिरवेक्खयाऽभावा ॥ 311 ॥ जिणकप्पिअपडिरूवो, चरमस्स दुगस्स होइ अहिगारी । एगागी कयतुलणो, मुत्ताविक्खो जओ भणियं ॥ 312 ॥ संघयणविरियआगमसुत्तत्थविहीए जो समुज्जुत्तो । णिग्गहजुत्त तवस्सी, पवयणसारे गहिआत्थो. ॥ 313 ॥ तिलतुसतिभागमित्तो, वि जस्स असुहो ण विज्जई भावो। णिज्जूहणारिहो सो, सेसे णिज्जूहणा णत्थि ॥ 314 ॥ इय पच्छित्तणिमित्ताविक्खं samavikkha jiiyjNtmmi| गणरक्खाविक्खं पिय, ववहारे को वि ण विरोहो. ॥ 315 ॥ नणु आयरिआदीणं साविक्खाणं कओ मओ भेओ। भण्णइ जं पच्छित्तं, दाणं चण्णं जओ भणियं ॥ 316 ॥ कारणमकारणं वा, जयणाजयणा व ntth'giiytthe। . एएण कारणेणं, आयरिआई भवे तिविहा - ॥ 317 ॥ कज्जाकज्ज जयाजय, अविजाणंतो अगीअ जं सेवे। सो होइ तस्स दप्पो, गीए दप्पाऽजए दोसा । ॥ 318 ॥ 44 Page #54 -------------------------------------------------------------------------- ________________ दोसविहवाणुरूवो, लोए दंडो वि किमुत उत्त्रिए। तित्थुच्छेओ इहरा, णिराणुकंपा ण य विसोही ॥ 319 ॥ अहवा कज्जाकज्जे, जयाजयंते अ कोविदो गीओ। दप्पाजओ णिसेवं, अणुरूवं पावए दोसं ॥ 320 ॥ कप्पे अ अकप्पम्मि य, जो पुण अविणिच्छिओ अकज्जं पि। कज्जमिति सेवमाणो, अदोसवं सो असढभावो ॥ 321 ॥ जं वा दोसमयाणंतो, हेहंभूतो न्निसेवे। हुज्जा णिद्दोसवं केण, विआणतो तमायरं ॥ 322 ॥ एमेव य तुल्लम्मि वि, अवराहपयम्मि वट्टिआ दो वि। तत्थ वि जहाणुरूवं, दलंति दंडं दुवेण्हं पि ॥ 323 ॥ एसेव य दिटुंतो, तिविहे गीअम्मि सोहिनाणत्ते । वत्थुसरिसो उ दंडो, दिज्जइ लोए वि पुव्वुत्तं ॥ 324 ॥ तिविहे तेगिच्छम्मि य, उज्जुअ वाउलणसाहणा चेव । पण्णवणमणिच्छंते, दिटुंतो भंडिपोएहिं . ॥ 325 ॥ सुद्धालंभेऽगीए, अजयणकरणकहणे भवे गुरुगा। कुज्जा व अतिपसंगं, असेवमाणे व असमाही ॥ 326 ॥ आयरिआई तम्हा, भिण्णा पडिसेवणाइभेएणं । पुरिसंतरे वि एसो, णेओ भणियं जओ जीए ॥ 327 ॥ पुरिसा गीआगीआ, सहासहा तह सढासढा केई। परिणामापरिणामा ऐपरिणामा य वत्थूणं ॥ 328 ॥ तेह धीसंघयणोभयसंपन्ना तदुभएण हीणा य । आयपरोभयनोभयतरगा तह अन्नतरगा य - ॥ 329 ॥ कप्पट्ठिआदओ वि य, चौरो जे सेयरा स्म्क्खाया। साविक्खेयरभेआदओ अ जे ताण पुरिसाण ॥ 330 ॥ 45 Page #55 -------------------------------------------------------------------------- ________________ जो जह सत्तो बहुतरगुणो व तस्साहिअं पि दिज्जाहि। हीणस्स हीणतरगं, झोसिज्ज व सव्वहीणस्स ॥ 331 ॥ पडिसेवाभेएण वि, पच्छित्तं खलु विचित्तयं होइ । जं जीअदाणसुत्तं, एयं पायं पमाएणं ॥ 332 ॥ ठाणंतरस्स वुड्डी, दप्पे आउट्टिआइ वि तहे व । सट्ठाणं वा कप्पे, पडिकमणं वा तदुभयं वा ॥ 333 ॥ आलोअणकालम्मि वि, संकिट्ठविसोहिमेअमुवलब्भ । अहिअं वा हीणं वा, तम्मत्तं वावि दिज्जाहि ॥ 334 ॥ एसो पायच्छित्ते, ववहारो धीरपुरिसपण्णत्तो । भणिओ अ परिसमापिअमिय ववहारस्स दारतिगं ॥ 335 ॥ सद्धापोहासेवणभावेणं जस्स एस व्व्हारो। सम्मं होइ परिणओ, सो सुगुरू होइ जगसरणं ॥ 336 ॥ जो पुण अव्ववहारी, गुरुणामेणेव धंधणं कुणै । दुट्ठस्स गाहगस्सिव, तस्स हवे कीस विसासो .. ॥ 337 ॥ संजमगुणेसु जुत्तो, जो ववहारम्मि होइ उवउत्तो । सुअकेवली व पुज्जो, संपैकाले वि सो सुगुरू . ॥ 338 ॥ णवणीयसारभूओ, दुवालसंगस्स चेव ववहारो । जो तं सम्मं भासइ, कह पुज्जो सो ण भावगुरू ॥ 339 ॥ ववहारेण गुरुत्तं, संजमसारं पडुच्च भावेणं । भवजलपडणणिमित्तं, लोहसिलाए व्व इहरा उ सुत्तायरणाणुगओ, ववहारो अत्थि जत्थ अच्छिन्न्न्नो। . आरूढो तं सुगुरू परंपरं होइ सिवहेऊ ॥ 341 ॥ संघयणादणुरूवं, जो ववहारे अणुं पि णियसत्तिं । ण णिगूहै भावगुरू, सो खलु दुक्खक्खयं कुणै ॥ 342 ॥ ॥ 340 // 46 Page #56 -------------------------------------------------------------------------- ________________ ववहारणायठाणं, जे पडिवज्जंति सुगुरुमनिआणं । ते जसविजयसुहाणं, भवंति इह भायणं भव्वा । ॥ 343 ॥ ॥ 3 // // 4 // तृतीयोल्लासः इहपरलोएसु हिओ, सुव्ववहारी गुरू ण मोत्तव्यो । अणुसिट्ठिमुवालंभं, उवग्गहं चेव जो कुणै ॥ 1 ॥ जो भद्दओ वि ण कुणै, दितो सीसाण व्त्थ्प्त्ताई। सारणयं सो ण गुरू, किं पुण पक्खेण जं भणिअं ॥ 2 ॥ जीहाए विलिहंतो, ण भद्दओ जत्थ सारणा णत्थि । दंडेण वि ताडतो, स भद्दओ सारणा जत्थ जह सरणमुवगयाणं, जीविअववरोवणं नरो कुणै । एवं सारणिआणं, आयरिओऽसारओ गच्छे इत्तो उवसंपज्जइ, विहिणा गच्छंतरं पि ध्म्म्त्त्त्थी। इय भणिअं जिणसमए, परिवाडि इत्थ वुच्छामि ॥ 5 ॥ नाणे दंसण चरणे, आपुच्छित्ता अणंतरे गमणं । विहिअं इहरा doso, NANaiArA ime tattha // 6 // bhaya 1 चिंतण 2 वैगाइ 3, संखडि 4 पिसुगाइ 5 अपडिसेहे a6 / परिसिल्ले 7 पेसविए 8, आयरिअविसज्जिओ सुद्धो ॥ 7 ॥ पणगं च भिन्नमासो, मासो लहुओ अ हुंति, चुगुरुआ। मासलहुं चौलहुआ चौलहु लहुओ अ एएसुं नणु गुरुआणाकहणे, कहं पच्छित्तं हवे विणीअस्स । भण्णइ जिणसुअभत्तीविरहाविणयाओ जं भणिअं ॥ 9 ॥ आणाओ जिर्णिदाणं, ण हु बलिअतराउ आय्रिआअन्ना। . जिणआणाइ परिभवो, एवं गव्वो अविणओ अ ॥ 10 ॥ ॥ 8 ॥ Page #57 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // // 16 // गुरुबलियत्तमईए, जो उ जिणासायणं कुणै मूढो । सो गुरुतरपच्छित्तं, पावै जमिणं सुए भणिअं तित्थयर पवयण सुअं, आयरिअंगणहरं महिड्डीयं । आसायंतो बहुसो, आभिणिवेसेण पारंची - अण्णं अभिधारेउं, अप्प्द्दिसेहाइग्च्छ्म्न्नुप्त्ते। दोण्हमुवालंभेणं, थेरा सम्मं ववहरंति पडिसेहग परिसिल्ले, एसा आरोवणा उ अविहीए। . बितिअ पए ते दो वि हु, सुद्धा अ पडिच्छगो विहिणा दुविहो सो उ वियत्तो, अवियत्तो चेव होइ व्च्च्ण्तो। मग्गिल्लेऽणच्चंतियलाभो वत्तस्स पुरिमम्मि खेत्तविवज्जिअमच्चंतिएसु लद्धं च गच्छइ पुरिल्ले। मग्गिल्लेऽणच्वंतियसहिओ जा Na'ppio'vatto एगोऽणुग्गहखित्ते, लभै सचित्तं तयं tu purimss। वच्चंतम्मि गिलाणे, साहारणमागयाण भवे . खित्तम्मि खित्तिअस्सा, बाहिं पुण परिणओ purillss। Asajja विपरिणाम, कहणेऽणेगाओं मग्गणया वीसज्जिअम्मि एवं, लहुअं अविसज्जिए अ ANAI । अवि य पडिच्छंताणं, लहुआ चौरो इमो अविही परिवारपूअहेळं, अविसज्जंता ममत्तदोसा वा । अणुलोमगिरा गज्झा, दुक्खं खु गुरुं विमोत्तुं जे नाणम्मि उ पक्खतिगे, सूरिउवज्झायसेसगापुच्छा । इक्किक्के पंचदिणे, अहवा पक्खेण इक्किक्के - अपडिच्छणम्मि लहुआ, विहिणा समुवागयस्सं एएणं । एगाइकारणागयपडिच्छणे हुंति चउगुरुआ 48 ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // // 22 // Page #58 -------------------------------------------------------------------------- ________________ बितियपदेऽसंविग्गे, आगाढे कारणे य स्ण्विग्गे। गमणमणापुच्छाए, कप्पइ णाउं सहावं च ॥ 23 ॥ अविसज्जिओ वि गच्छे, अज्झ्य्न्न्च्छेअप्यिनान्नेहि। अविहिअणापुच्छागयपडिच्छदिसिबंधया एवं ॥ 24 ॥ सेहे पडिच्छए वा, पुव्वायरिअस्स खित्तिआणं वा । दिति दलिअम्मि णाए, ममत्तहेउं दिसाबंधं ॥ 25 ॥ आयरिए कालगए, परिअट्टतम्मि गच्छं तु । अपर्3हते य पढंते, भेआऽणेगा उ आभब्वे ॥ 26 ॥ वरिसतिगं ठाइ तहि, तओ जहिच्छं ठिई अणिम्माणे । सकुले तिनि तियाई, गणे दुगं वच्छरं संघे ॥ 27 ॥ सट्ठाणे पव्वज्जेगपक्खियस्सोवसंपयं कुन्नि। छत्तीसाइक्कतो, ममत्तगुरुभावलज्जगुणा । ॥ 28 ॥ सव्वस्स वि कायव्वं, णिच्छयओ किं कुलं व अकुलं वा। संबंधो गुणहेऊ, तह वि हु थिरपीइहेउ त्ति ॥ 29 ॥ दिसमणुदिसं व भिक्खू, इत्तु च्चिअ एगपक्खिओ जुग्गो। धारेउं णिद्दिट्ठो, इत्तरिअं आवकहियं वा ॥ 30 ॥ भिक्खुअबोडिअणिण्हयपण्णवणं कोविओ असहमाणो । दसणदीवगहेडं, गच्छइ गच्छंतर अहवा ॥ 31 ॥ हौं बहुस्सुओ सो, विहिणा गच्छंतरम्मि sNkNto। परतित्थियणिग्गहओ, गुरुं कुसंगाओ मोएइ ॥ 32 ॥ चारित्तटुं गमणं, देसायसमुत्थदोसओ दुविहं । एसणथीसुं पढमं, गुरुम्मि गच्छे य बीयं तु ॥ 33 ॥ भिक्खुम्मि इमं भणियं, विसेसिओ णियपयाण न्निक्खेवा। होइ गणावच्छेइअआयरिआणं पि एस गमो ॥ 34 ॥ 40. Page #59 -------------------------------------------------------------------------- ________________ // 35 // // 36 // // 37 // // 38 // // 39 // . // 40 // एसेव गमो णियमा, णिग्गंथीणं पि होइ पायव्वो । नाण? जो उ णेई, सच्चित्त अणप्पिणे जाव पंचण्हं एगयरे, उग्गहवज्जं तु लहै सच्चित्तं । आपुच्छ अट्ठपक्खे, इत्थीसत्थेण संविग्गे संभोगपच्चयं पि हु, संकमणं होइ कारणतिएणं । सुत्तत्थदाणकिरिया, सीअणओ इत्थ चउभंगो संकमणे चउभंगो, par3हमे आलोइअम्मि स्ण्सुद्धो। बितियम्मि बहुद्दोसा, जं भणियं कप्पभासम्मि . सीहगुहं वग्घगुहं, उदहिं च पलित्तगं च जो प्विसे। असिवं ओमोयरिअं, धुवं से अप्पा परिच्चत्तो चरणकरणप्पहीणे, पासत्थे जो उ पविसए स्म्न्नो। जयमाणए अ जहिउं, सो ठाणे परिच्चयै तिण्णि एमेव अहाछंदे, कुसीलोस्न्न्नीअस्ण्स्त्ते। जं तिण्णि परिच्चयई, नाणं तह दंसण चरित्तं .. संविग्गेऽसंविग्गो, आलोइअ संकमं करेमाणो । सुद्धोऽसुद्धविवेगे, मग्गणया णवपुराणेसुं इय भणियं चरणट्ठा, दोसु असंविग्गयम्मि स्च्छ्ण्दो। ववहारम्मि वि भणिया, पंजरभग्गम्मि जं जयणा इच्छा तुरिए भंगे, विणओ धम्मम्मि जत्थ उत्त्रिओ। संभोगो तत्थ मओऽसंविग्गे सो भवे किह णु भिक्खुम्मि इमं भणियं, विसेसियो णियपयाण णिक्खेवा । होइ गणावच्छेइअ, आयरिआणं पि एस गमो संकमणं आयरिओवज्झाउद्देसणे वि तिन्न्ह्त्त्त्था। नाणे महकप्पसुए, विज्जाई दंसणे हेऊ 50 ॥ 41 ॥ ॥ 42 // // 43 // // 44 // // 45 // // 46 // Page #60 -------------------------------------------------------------------------- ________________ चरणट्ठा पुव्वगमो, ओसन्नोहाविए व कालगए । आयरियौवज्झाए, मग्गणया छव्विहोसन्ने ॥ 47 ॥ वत्तस्स दुहा इच्छा, चोआवेइ व गुरुं तु चोएइ । वट्टावेइ गणं सो, पयावणट्ठा व उद्दिसइ ॥ 48 ॥ सुअवत्ते vaya'vatte, आइरिए णोइए va'NicchaMte । गि संवच्छरमद्धं, कुल गण संघे दिसाबंधो ॥ 49 ॥ एवं पि अ अणुवरए, वयवत्तो अद्धपंचमे वरिसे । सयमेव धरेइ गणं, अणुलोमेणं च सारेइ ॥ 50 ॥ वट्टावेउं सत्ता, जै थेरा संति तम्मि ग्च्छ्म्मि। दुहओ वत्तसरिसओ, णेओ गमओ तया तस्स ॥ 51 ॥ वत्तवओ उ अगीओ, थेराणं अंतिअम्मि गीआणं । पढइ अभावे तेसिं, गच्छइ अण्णत्थ चोइंतो ॥ 52 ॥ vaTTAvagANa'bhAve, उभयावत्तो उ अन्न्न्न्मुद्दिसि। . संविग्गागीअत्थण्णयरुद्देसम्मि चउगुरुगा . ॥ 53 ॥ छट्ठाणविरहिअंपि हु, संविग्गं काहिआइदोसजुअं । सेवंते ANAI, चौरो अ तहा अणुग्घाया ॥ 54 ॥ ओहाविय कालगए, जाविच्छा ताहि उद्दिसावेइ । अव्वत्ते तिविहे वी, णियमा pu~Na संगहट्ठाए . ओहावियओसन्ने, भणइ अणाहा वयं विणा.तुब्भे । कमसीसमसागरिए, दुप्पडिअरगं जओ तिण्हं जो जेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा। सो तं तओ चुअं तम्मि चेव काउं भवे निरिणो ॥ 57 ॥ तीसु वि दीवियकज्जा, विसज्जिआ जै अ तत्थ तं न्न्त्थि। णिक्खिविय वयंति दुवे, भिक्खू किं दाणि णिक्खिवै ? ॥ 58 ॥ . . . . 51 Page #61 -------------------------------------------------------------------------- ________________ दुण्हट्टाए दुण्ह वि, णिक्खिवणं होइ उज्जमंतेसु । सीअंतेसु अ सगणो, वच्चै मा ते विणस्सिज्जा ॥ 59 ॥ वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए । णिक्खिवणे तम्मि चत्ता, जमुद्दिसे तम्मि ते पच्छा ॥ 60 ॥ जह अप्पगं तहा ते, तेण पहुप्पंते ते ण घेत्तव्वा । अपहुप्पंते गिण्हइ, संघाडं मुत्तु सव्वे वि ॥ 61 ॥ सहुअसहुस्स वि तेण वि, वेयावच्चाइ सव्व कायव्वं । ते तेसिमणाएसा, वावारेउं ण कप्पंति' . ॥ 2 ॥ कप्पम्मि इमं सव्वं, भणिअंणाऊण सुगुरुसंसग्गी । कायव्वा कुगुरूणं, वज्जेअव्वा इमे ते य ॥ 63 ॥ पासत्थो ओसन्नो, होइ कुसीलो तहेव स्ण्स्त्तो। अहछंदो वि य एए अवंदणिज्जा जिणमयम्मि - ॥ 64 ॥ पासत्थो दुवियप्पो, देसे सव्वे य होइ न्नाय्व्वो। सव्वम्मि नाणदंसणचरणाणं जो उ पासम्मि . ॥ 65 ॥ इत्तो च्चिय तिविगप्पो, भणिओ ववहारसुत्तचुन्नीए । सद्दत्थभेअओ वा, इमाओ इत्थं च गाहाओ ॥ 66 ॥ दंसणनाणचरित्ते, तवे अ अत्ताहिओ पवयणे y। तेसिं पासविहारी, पासत्थं तं विआणाहि ॥ 67 ॥ दसणनाणचरित्ते, सत्थो अच्छइ तहिं ण उज्जमै । एएणं पासत्थो, एसो अण्णो वि पज्जाओ ॥ 68 ॥ पासो त्ति बंधणं ति य, एगटुं बंधहेअवो पासा। . पासत्थिओं पासत्थो, एसो अण्णो वि पज्जाओ ॥ 69 ॥ सव्वपओवादाणे, पासत्थपयं विसेसपरमित्थं । इहरा कह तं देसे, गच्छइ सव्वस्स कह व गमो ॥ 70 ॥ pa2 Page #62 -------------------------------------------------------------------------- ________________ देसम्मि उ पासत्थो, देसबहिब्भावओ उ किरियाए। बहुभेओ जं भणियं, देसे सेज्जायरकुलाई . ॥ 71 ॥ सिज्जायर कुलणिस्सिय, ठवणकुलपलोअणा अभिहडे a। पुदिपच्छासंथव नीअ अग्गपिंडभोई पासत्थो ॥ 72 ॥ सिज्जाअरो त्ति भण्णइ, आलयसामी उ तस्स जो पिण्द्दो। असणाई तं भुंजइ, सिज्जायरपिंडभोई उ ॥ 73 ॥ गामे वा णगरे वा, कुलेसु संकामिएसु संमत्तं । जो गिण्हइ असणाई, सो खलु कुलणिस्सिओ भणिओ ॥ 74 ॥ समुदाणं भिदंतो, भत्तपडिच्छापरो वि एमेव । जं सड्ढाइकुलाणं, णिस्सा भणिया णिसीहढे ॥ 75 ॥ सो ठवणकुलुवजीवी, जो पविसइ लोगगरहियकुलेसु । सेहगिलाणादिट्ठा, ठविएसु व दायगकुलेसुं ॥ 76 ॥ संखडिपलोअणाए, भोअणलोलो प्लोअन्नाकारी। . आयंसाइसु णियतणुवण्णं वा जो पलोएइ . ॥ 77 ॥ आइण्णमणाइण्णं, णिसीहभिहडं च णोणिसीहं c। अभिहडभोई तत्थाणाइण्णे णोणिसीहम्मि सयणं वा दाणं वा, पडुच्च जो संथवं दुहा कुन्नि। पुल्विंपच्छासंथवौवजीवी सो उ पासत्थो ॥ 79 ॥ साहाविअंणिकाइअमन्नं च निमंतिअंतिहा निययं । अण्णयरं भुंजतो, भण्णइ एयं निययपिंडी सो होइ अग्गपिंडी, अग्गं कूराइ भुंजई जो u। देसेणं एमाइसु, अववायपएसु पासत्थो ॥ 81 ॥ समणा वि केइ एरिसदोसा तह वि हु ण हुंति पास्त्था। . ववहरिअव्वा जम्हा, बाहुल्लं होइ तब्बीअं ॥ 82 ॥ ॥ 78 // . // 80 // U3 Page #63 -------------------------------------------------------------------------- ________________ जह उक्किट्ठगुणेणं, कव्वम्मि अदुट्ठया ण हु सहावा । तह छउमत्थो णेओ, चरणदढत्ता अपासत्थो .. ॥ 83 ॥ किरियासु विसीअंतो, ओसन्नो होइ सो वि दुविअप्पो। .. देसे सव्वे अ तहा, देसम्मि इमेसु ठाणेसु ॥ 84 ॥ आवस्सगसज्झाए, पडिलेहण झाण भिक्ख भ्त्त्त्थे। आगमणे णिग्गमणे, ठाणे अ णिसीअण तुयट्टे । / 85 ॥ ठवियगरइअगभोई, सव्वे ऊबद्धपीढफलगो य । मिच्छासामायारीलग्गो सो पत्तमकरितो । ॥ 86 ॥ तिविहो होइ कुसीलो, नाणे तह दंसणे चरित्ते y। . . नाणम्मि णियायारब्भंसे एमेव दंसणओ ॥ 87 ॥ चरणे कौअभूई, पसिणापसिणे न्निमित्त्माजीवी। कक्ककुरुआइलक्खणमुवजीवै विज्जमंताई । / 88 ॥ सोहग्गाइणिमिसं, परेसि ण्हवणाइ कौगं भणियं । मुहजलणकड्ढणाइअमहवा अच्छेरयं चरियं ॥ 89 ॥ जरिआइ भूइदाणं, भूईकम्मं तहा विणिद्दिष्टुं । पसिणापसिणं कहणं, सुविणगविज्जादिकहियस्स ॥ 90 ॥ तीअं च पडुप्पन्नं, भणइ णिमित्तं अणागयं वा णं । जो पूआइणिमित्तं, होइ णिमित्तोवजीवी सो. / 91 ॥ जाईइ कुले अ गणे, कम्मे सिप्पे तवे सुए चेव ! सत्तविहं आजीविअमुवजीवै सो उ आजीवी ॥ 92 ॥ लोद्धाइकउव्वट्टणमहवाऽऽमयखारपाडणं क्क्को। देसेण व सव्वेण व, सिणाणमंगस्स कुरुआ य ॥ 93 ॥ अण्णे उ कक्ककुरुअं, मायाणियडीइ भासणं बिण्ति। . थीलक्खणाइ लक्खणमुग्घाडा विज्जमंता य . ॥ 94 ॥ 54 Page #64 -------------------------------------------------------------------------- ________________ // 95 // // 96 // // 97 // // 98 // // 99 // // 100 // आइपया घेतव्वा, जे दोसा मूल्क्म्म्चुन्नाई। होइ कुसीलो समणो, कुच्छिअसीलो हु एएहिं संसत्तो बहुरूवो, अलिंदनडएलगोवमो दुविहो । एगो असंकिलिट्ठो, इयरो पुण संकिलिट्ठप्पा पासत्थाइसु मिलिओ, तारूवो चेव होइ पिअधम्मो । पियधम्मेसुं मिलिओ, असंकिलिट्ठो इमो होइ पंचासवप्पवत्तो, जो खलु तिहिं गारवेहि पडिबद्धो । गिहीत्थीसु अ एसो, संसत्तो संकिलिट्ठप्पा उस्सुत्तमायरंतो, उस्सुत्तं चेव पण्णवेमाणो । एसो उ अहाछंदो, इच्छाछंदु त्ति एगट्ठा उस्सुत्तमणुवइटुं, सच्छंदविगप्पिअं अणणुवाई । परतत्तिपवित्ते तितिणे य एसो अहाछंदो सच्छंदमैविगप्पिअ, किंची सुह्साय्विगिप्द्दिब्द्धो। तिहिं गारवेहि मज्जइ, तं जाणाही अहाछंद अहछंदे पडिवत्ती, उस्सुत्तपरूवणम्मि दुवियप्पा । चरणेसु गईसु तहा, जं ववहारम्मि भणियमिणं अहछंदस्स परूवण, उस्सुत्ता दुविह होइ न्नाय्व्वा॥ चरणेसु गईसुं जा, तत्थ.चरणे इमा होइ . पडिलेहणि मुहपोत्तिय, रयहरणनिसिज्ज पायमत्तए पट्टे । पडलाइं चोल उण्णा, दसिया पडिलेहणा पोत्तं दंतच्छिन्नमलित्तं, हरियट्ठिय मज्जणा य णितस्स । अणुवाई अणणुवाई, परूव चरणे गतीसुं पि अणुवाइ त्ती णज्जइ, जुत्तीपडिअं खु भासए एसो। जं पुण सुत्तावेयं, तं होइ अणाणुवाइ त्ति ॥ 101 ॥ ॥ 102 // // 103 // // 104 // // 105 // // 106 // Page #65 -------------------------------------------------------------------------- ________________ सागारिआइ पलिअंक णिसेज्जासेवणा य गिहिम्त्ते। णिग्गंथिचे?NAI, पडिसेहो मासकप्पस्स . ॥ 107 ॥ चारे वेरज्जे या, पढमसमोसरण तह य न्नितिएसु। .. सुन्ने अकप्पिए A, अण्णाउंछे य संभोगे ... ॥ 108 ॥ किं वा अकप्पिएणं, गहिअं फासु पि होइ उ अभोज्जं । अण्णाउंछं को वा, होइ गुणो कप्पिए गहिए ॥ 109 ॥ पंचमहव्वयधारी, समणा सव्वे वि किं ण भुंजंति । इय चरणवितहवादी, इत्तो वुच्छं गतीसुं तु ॥ 110 ॥ खेत्तं गओ अ अडविं, एक्को संचिक्खए तहिं चेव । तित्थयरो पुण पियरो, खेत्तं पुण भावओ सिद्धी ॥ 111 ॥ संविग्गणीअपासत्थसावयाणं इमो प्रूवेइ। अहवा समभागित्तं, चउण्ह पुत्ताण णाएणं ॥ 112 / / उस्सुत्ता जा दुविहा, परूवणा दंसिआ अहाछंदे । उस्सुत्तंतरकहणस्सेसा उवलक्खणं होइ ॥ 113 ॥ गंथंतरम्मि इत्तो, परूवणाचरणगइविभेएणं । उस्सुत्तदंसणं खलु, तिविहं भणिअं अहाछंदे ॥ 114 ॥ जं किंचि वितहकहणं, अहवा सुहसायगस्स एयस्सं । चरणब्भंसमईए, चरणुस्सुत्तम्मि संकमै ॥ 115 ॥ जो पुण कट्ठपरो वि हु, सुहसायफलं विणा vi'bhiniviTTho । णाऊण वि जिणवयणं, निहणइ सो निण्हवो चेव ॥ 116 ॥ अणवट्ठिअमुस्सुत्तं, अहछंदत्तं अवट्ठिउस्सुत्तं । निण्हवयत्तं इय केइ बिंति तं णत्थि पडिणिययं ॥ 117 ॥ ते हुंति अगीयत्था, एगागिविहारिणो अहाछ्ण्दा। .. सुहपरिणामालंबणदंसी गीया वि भग्गवया ॥ 118 ॥ pa6 Page #66 -------------------------------------------------------------------------- ________________ // 119 // // 120 // // 121 // // 122 // // 123 // // 124 // जिणवयणसव्वसारं, मूलं संसारदुक्खमुक्खस्स । सम्मत्तं मैलित्ता, ते दुग्गइवड्ढया हुंति एएसिं पंचण्हं, णीआणं तह य काहिआईणं । ANAIA दोसा, पसंसणे वंदणे वावि पासत्थाई वंदमाणस्स, णेव कित्ती ण णिज्जरा होइ । कायकिलेसो एमेव, कुणई तह कम्मबंधं च जे बंभचेरभट्ठा, पाए उंडेंति बंभयारीणं । ते हुंति कुंटमुंटा, बोही य सुदुल्लहा तेसिं सुठ्ठयरं नासंती, अप्पाणं जे चरित्तपन्भट्ठा । गुरुजण वंदावंती, सुस्समण जहुत्तकारिं च अहछंदस्सब्भुट्ठाणंजलिकरणेसु हुंति चुगुरुआ। . अण्णेसुं चौलहुआ, एवं दाणाइसु वि णेयं णिग्गमणभूमिवसैप्पमुहट्ठाणे ठिआ उ एएसिण्। गुणणिहिणो वि हु समणा, अवंदणिज्जा जओ भणियं असुइट्ठाणे पडिआ, चंपगमाला ण कीरई सीसे । पासत्थाइट्ठाणेसु वट्टमाणा तह अपुज्जा पक्कणकुले वसंतो, सौणीपारो वि गरहिओ होइ । इय गरहिआ सुविहिया, मज्झि वसंता कुसीलाणं भावुगदव्वं जीवो, कुसीलसंसग्गओ विणस्सिज्जा । थोवो वि तप्पसंगो, अओ णिसिद्धो सुविहिआणं ऊणगसयभागेणं, बिंबाइं परिणमंति त्ब्भाव्ण्। लवणागराइसु जहा, वज्जेह कुसीलसंसग्गिं जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावै लोणीभावं, मेलणदोसाणुभावेणं ॥ 125 ॥ ॥ 126 // // 127 // // 128 // // 129 // // 130 // . 57 Page #67 -------------------------------------------------------------------------- ________________ // 131 / / // 132 // // 133 // // 134 // // 135 // // 136 // एवं खु सीलवंतो, असीलवंतेहिं melio sNto॥ पावै गुणपरिहाणि, मेलणदोसाणुभावेणं खणमवि ण खमं काउं, अणाययणसेवणं सुविहियाणं । हंदि समुद्दमुवगयं, उदयं लोणत्तणमुवेइ नणु वंदणिज्जयाए, सुविहिअभावो ण जुज्जए अंगं । जं सो छउमत्थाणं, दु यो लिंगमिय अंगं सुविहिअ दुविहियं वा, णाहं जाणामि हं खु छुम्त्थो। लिंगं तु पुअयामी, तिगरणसुद्धेण भावेणं एयमजुत्तं जम्हा, वभिआरेणं ण लिंगमवि aNgN। .. जं भणियमिणं लिंगाभिणिवेसणिरासमहिगिच्च जै ते लिंग पमाणं, वंदाही णिण्हए तुमं स्व्वे। एए अवंदमाणस्स लिंगमवि अप्पमाणं ते नणु एसा पडिबंदी, ण य एयं पगयसाहगं किण्ची। ण य बज्झकरणओ च्चिय, सुविहिअभावस्स विनाणं जं लाभाइणिमित्तं, असंजया संजयव्व चिटुंति । जयमाणा वि य कारणवसओ अजओवमा हुंति माइट्ठाणापुव्वं, जह गमगं बज्झकरणमिटुं भे । तो तं पि हु वत्तव्वं, केण पयारेण णायव्वं . भन्नै तं सुविसुद्धं, पुणो पुणो दंसणाइणा णेयं । ' एवं विवज्जए वि, हु, लग्गो सुद्धो असढभावा इत्थं ववहारणओ, सविहियभावम्मि बज्झकरणं पि । . इच्छइ णेच्छइअणओ, भावं चिय तं परं बेइ लिंगं पि य ववहाराभिमयं जं तं विव्ज्ज्याभावे। तइंसणे वि विणओ, ववट्ठिओ जं भणियमेवं । ॥ 137 ॥ ॥ 138 // // 139 // // 140 // // 141 // // 142 // 58 Page #68 -------------------------------------------------------------------------- ________________ जै लिंगमप्पमाणं, न नज्जई णिच्छएण को भावो । दट्ठण समलिंगं, किं कायव्वं तु समणेणं? ॥ 143 ॥ अप्पुव्वं दठूणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिट्ठपुव्वे, जहारिहं जस्स जं जुग्गं ॥ 144 ॥ पासत्थाईणं पि हु~, अववाएणं तु वंदणं कज्जं । जयणाए इहरा पुण, पच्छित्तं जं भणियमेअं ॥ 145 ॥ उप्पन्नकारणम्मी, कितिकम्मं जो न कुज्ज दुविहं पि। पासत्थादीआणं, उग्घाता तस्स चत्तारि ॥ 146 ॥ दुविहे कीकम्मम्मी, वाउलिआ मो न्निरुद्ध्बुद्धीआ। आइपडिसेहियम्मी उवरिं आरोवणा गुविला ॥ 147 ॥ गच्छपरिरक्खणट्ठा, अणागयं आउवाय्कुस्लेन्न्ण्। . एवं गणाहिवइणा, सुहसीलगवेसणा कज्जा ॥ 148 ॥ बाहिं आगमणपहे, उज्जाणे देउले सभाए वा। . रच्छउवस्सयबहिया, अंतो जयणा इमा होइ . ॥ 149 ॥ मुक्कधुरा संपागडाकिच्चे चरणकरणपरिहीणे । लिंगावसेसमित्ते, जं कीरै तारिसं वुच्छं ॥ 150 ॥ वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसनमणं c। संपुच्छण अच्छण छोभवंदणं वंदणं वा वि . ॥ 151 ॥ जै णाम सूइओ मि त्ति वज्जिओ वावि परिहरै कज्जं । इति वि हु सुहसीलजणो, परिहज्जो अणुमती मा सा ॥ 152 ॥ लोए वेदे समए, दिवो दंडो अकज्जकारीणं । दम्मति दारुणा वि हु, दंडेण जहावराहेण ॥ 153 ॥ वायाए कम्मुणा वा, तह चेट्ठइ जह ण होइ से म्न्नू। पस्सति जतो अवाय, तदभावे दूरओ वज्जे ॥ 154 ॥ 50 . .. Page #69 -------------------------------------------------------------------------- ________________ एयाई अकुव्वंतो, जहारिहं अरिहदेसिए म्ग्गे। ण हवै पवयणभत्ती, अभत्तिमंतादओ दोसा ॥ 155 ॥ परिवार परिस पुरिसं, खित्तं कालं च आगमं न्नाउण्। कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥ 156 ॥ परिवारो से सुविहिओ, परिसगओ साहए स वेरग्गं । माणी दारुणभावो, णिसंसपुरिसाधमो पुरिसो ॥ 157 ॥ लोगपगओ निवे वा, अहवण रायादिदिक्खिओ हुज्जा । खित्तं विहमाइ अभाविअंच कालो य अणुगालो . ॥ 158 ॥ दंसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे। .. जिणपन्नत्तं, भत्तीइ पूयए तं तहिं भावं ॥ 159 ॥ किं गुणवियालणाए, लिंगं अज्झप्पसुद्धिहेउ त्ति । नमणिज्जं अविसेसा, जह जिणपडिमा जओ भणिअं ॥ 160 ॥ तित्थयरगुणा पडिमासु णत्थि णिस्संसयं विआन्न्ण्तो। तित्थयर त्ति णमंतो, सो पावै णिज्जरं विउलं. ॥ 161 ॥ लिंगं जिणपन्नत्तं, एव णमंतस्स णिज्जरा विउला। जै वि गुणविप्पहीणं, वंदै अज्झप्पसोहीए ॥ 162 ॥ णियावगरिसावहिओ, उक्करिसो गुणवओ भगवओ u। तट्ठवणाभावेणं, पडिमा खलु होइ णमणिज्जा ॥ 163 ॥ दव्वत्तणेण सम्मं, नमणिज्जं होइ साहुलिंगं तु । तं खलु सक्खं भावे, संबद्धं होइ सब्भावे ॥ 164 ॥ जिणपडिमासु जिणाणं, अज्झप्पं ठवणओ व आरोवा। लिंगम्मि उ दव्वत्ता, इय दिटुंतस्स वेहम्म । / 165 ॥ दव्वत्ताभावम्मि य, णिरंतरं द्व्व्भाव्न्नाज्ञ्निओ। तत्थ गुणज्झारोवो, किलेसमूलं विवज्जासो । ॥ 166 ॥ 60 Page #70 -------------------------------------------------------------------------- ________________ इत्तो अ अप्पहाणे, पाहण्णमईइ पायडा होइ । तग्गयदोसाणुन्ना, इणमभिपेच्चेव भणियमिणं ॥ 167 ॥ संता तित्थयरगुणा, तित्थयरे तेसिमं तु अज्झप्पं । न य सावज्जा किरिया इयरेसु धुवा समणुमन्ना ॥ 168 ॥ अह ठवणाभावेणं, लिंगं अज्झप्पसाहयं इटुं । ता वत्तव्वं सा किं, तस्सेव उयाहु अण्णस्स ॥ 169 ॥ तस्सेव सा ण इट्ठा, किरिया सावज्जया जओ तस्स । असुहविगप्पणिमित्तं, पडिमासु य सा ण थोवा वि ॥ 170 / / सुद्धकिरियाणिमित्ता, अह सिद्धी नणु हवेज्ज जीवाणं । पडिमासु वि तयभावा, to Na have sA jao भणिअं ॥ 171 ॥ जह सावज्जा किरिया, णत्थि य पडिमासु एवमियरा वि। तयभावे णत्थि फलं, अह होइ अहेउअं होइ ॥ 172 ॥ मणसुद्धिणिमित्तत्ता, पडिमाओ हुंति व्ण्द्न्निज्जाओ। सा चेव य फलहेऊ, तेण ण दोसो जओ भणियं ॥ 173 ॥ कामं उभयाभावो, तह वि फलं होइ म्न्न्विसुद्धीए। तीए पुण मणविसुद्धीइ कारणं हुंति पडिमाओ ॥ 174 ॥ लिंगं वि पुज्जमेवं, मुणिगुणसंकप्पकारणत्तेणं । णेवं विवज्जयप्पा, जं सो सावज्जकम्मजुए ॥ 175 ॥ णिरखज्जकम्मजणियाऽणहसंकप्पं विणा ग य ण पुण्णं । तित्थयरगुणारोवा, सुहसंकप्पस्स संभवओ ... ॥ 176 ॥ जं गुणदोसणिमित्तं, सुहासुहत्तं तयं तु तयहीणं । जं पुण उभयविरहिअं, तं अज्झारोवबललब्भं ॥ 177 ॥ एवं सुहसंकप्पो, पडिमाओ हौ जिन्न्गुन्नारोवा। उद्दिस्स निग्गुणे पुण, कह सो जुत्तो जओ भणियं ॥ 178 ॥ 61 Page #71 -------------------------------------------------------------------------- ________________ जै वि य पडिमासु जहा, मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे, ण य पडिमासूभयं अस्थि ॥ 179 ॥ णियमा जिणेसु उ गुणा, पडिमा उद्दिस्स जे मणे कुन्नि। अगुणे य विआणतो, कं णमौ मणे गुणं काउं ॥ 180 ॥ एएण अण्णठवणा, पराकया होइ णिग्गुणत्तेणं । गुणसंकप्पाजोगा, गुणमित्ते जं तैच्छा य ॥ 181 ॥ ण य ठवणा वि पवट्टै, तज्जातीए तहा सदोसे y। उववाइयं च एयं, सम्म भासारहस्सम्मि . ॥ 182 ॥ सैमज्जायाए वि हु, सुहसंकप्पो पराकओ इत्तो। ... णिग्गुणतुल्लत्ताए, जं णायाए ण सो होइ ॥ 183 ॥ मुद्धस्स जै वि कासइ, लिंगाउ सई हविज्ज सुमुन्नीन्न्ण्। तह वि इमं ण पमाणं, विसेसदंसीण जं भणियं ॥ 184 ॥ जह वेलंबगलिंगं, जाणंतस्स णमओ धुवं दोसो। णिद्धंधस त्ति णाऊण वंदमाणे धुवं दोसो ॥ 185 ॥ अववाएण य दोसो, ण णिग्गुणाणं पि वंदणे होइ। गुरुलाघवचिंताए, एवं दाणाइसु वि णेयं ॥ 186 ॥ इय उज्जएयरगयं, णाऊण विहिं सुआणुसारेणं । उज्जमै भावसारं, जो सो आराहगो होइ ॥ 187 ॥ विहिणा इमेण जो खलु, कुगुरुच्चाएण सुगुरुसेवाए। ववहरै विसेसण्णू, जसविजयसुहाई सो लहै ॥ 188 ॥ . चतुर्थोल्लासः । सुगुरुत्तं साहूणं, गंथच्चाएण होइ नान्नीन्न्ण्। इहरा विवरीयत्थं, तेसिं णिग्गंथणामं पि ॥ 1 ॥ 2 Page #72 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // दसचौदसविहबज्झन्भंतरगंथा उ जे मुणी मुक्का । ते णिग्गंथा तेसिं, पंचण्ह परूवणं वुच्छं । पण्णवण 1 वेअ 2 राए 3, कप्प 4 चरित्त 5 पडिसेवणा 6 नाणे 7 तित्थे 8 / लिंग 9 सरीरे 10, खेत्ते 11 काल 12 गइठी 13 संजम 14 निगासे 15 जोगु 16 वओग 17 कसाए, 18 लेसा 19 परिणाम 20 बंधणे 21 वेए 22 / कम्मोदीरण 23 उवसंपजहण 24 सन्ना 25 य आहारे 26 . भव 27 आगरिसे 28 कालं 29 तरे 30 य समुघाय 31 खित्त 32 फुसणा 33 y। भावे 34 परिमाणं 35 खलु, अप्पाबहुअं 36 णियंठाणं . पण्णवणा भेआणं, परूवणा तत्थ पंच णिग्गंथा । भणिआ पुलाय बउसा, कुसील णिग्गंथ य सिणाया गयसारो धन्नकणो, पुलायसद्देण भन्नए तेणं । तुल्लचरणो पुलाओ, सो दुविहो लद्धिसेवाहिं देविदतुल्लभूई, लद्धिपुलागो उ जो स्ल्द्धीए। सत्तो कज्जे पुढे, चूरेउं चक्कवट्टि पि । आसेवणापुलाओ, णेओ पडिसेवणाइ पंचविहो । नाणे दंसण चरणे, लिंगे अ तहा अहासुहुमे नाणे दंसण चरणे, सट्ठाणायारखलिअओ ईसिं । लिंगम्मि विवज्जासे, मणेण दुट्ठो अहासुहुमो ॥ 5 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // 93 Page #73 -------------------------------------------------------------------------- ________________ सव्वेसु वि एएसुं, थोवं थोवं तु जो विराहेइ । सो होइ अहासुहुमो, एसो अण्णो वि आएसो . ॥ 11 ॥ इय दुविहो उ पुलाओ, भणिओ लद्धीइ तह य सेवाए। अण्णे लद्धिपुलायं, भिण्णं णेच्छंति नाणाओ - ॥ 12 ॥ सो बउसो चारित्तं, बौसं ऐआरपंकओ jss। उवगरणसरीरेसुं, सो दुविहो होइ णायव्वो ॥ 13 ॥ मुत्तुं पुट्ठालंबं, वत्थाई अपाउसे वि जो धुवै । अवि उज्जलाइ~ इच्छइ, सण्हाइ~ विभूसहेउं च . ॥ 14 ॥ पत्ताइ घट्ठ मटुं, करेइ तेल्लाइणा य क्य्ते। भुंजइ अ विभूसाए, बहुं च पत्थेइ उवगरणं ॥ 15 ॥ सो बउसो उवगरणे, उव्ग्र्न्न्विभूस्न्नान्नुव्त्त्न्नो। देहबउसो अकज्जे, करचरणणहाइ भूसेइ ॥ 16 ॥ दुविहो वि इमो इड्डेइ, इच्छइ परिवारसंगहाइकयं । पंडिच्चतवाइकयं, जसं च पत्थेइ लोगाओ ॥ 17 ॥ तुस्सइ नियगुणसवणा, सुहसीलो Na'ppaNo दलै क्त्तुण्। उज्जमै णेव बाढं, विहियाहोरत्तकिरियासु ॥ 18 ॥ अविवित्तो परिवारो, संजमहीणो vi hoi eyss। कक्काइघट्ठजंघो, मट्ठो तह qattariyakeso ॥ 19 // तह देससव्वछेआरिहेहि सबलेहिं संजुओ एसो। दुक्खक्खयट्ठमब्भुट्ठिओ अ सुत्तम्मि जं भणियं ॥ 20 ॥ उवगरणदेहचुक्खा, रिद्धीजसगारवासिया णिच्चं । बहुसबलछेयजुत्ता, णिग्गंथा बाउसा भणिया ॥ 21 ॥ उत्तरगुणसेवा वि हु, नणु णिच्चं चरणघाइणी भणिया । कम्मक्खयट्ठमब्भुट्ठिअस्स सा जुज्जए कह णु । ॥ 22 ॥ 14 Page #74 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // कम्मक्खयट्ठमब्भुट्ठिअस्स सा हंदि क्म्म्दोस्क्या। ण कुणै चरणविधायं, विवक्खभावेण पडिबद्धा णिद्धंधसो ण तम्हा, बउसो साहू फुडं अणांयारी । बउसो पुण दुविअप्पो, जुज्जइ जोगम्मि थिरभावो दुविहो वि हु पत्तेयं, पंचविहो होइ सो पुणो बुसो। आभोगमणाभोगे, सुवुडय असंवुडे सुहुमे साहूणमिणमकिच्चं, इय जाणंतो वि कुणै आभोगे । अमुणतोऽणाभोगे, संवुड मूलुत्तरगुणेसु विवरीओऽसंवुडओ, अहवा इह सुण्व्द्दोऽप्य्द्द्दोसो। पयडो असंवुडो अहसुहुमो नयणाइमज्जणओ सीलं चरणं तं जस्स कुच्छिअं सो हवे इह कुसीलो। पडिसेवणाकसाए, सो दुविहो होइ णायव्वो पत्तेअं पंचविहो, सो पुण दुविहो वि होइ न्नाय्व्वो|. नाणे दंसण चरणे, तवे अ अहसुहुमए चेव . नाणाईणं पडिसेवणाइ पडिसेवणाकुसीलो सिण्। अहसुहुमो पुण तुस्सं जणविहिअगुणप्पसंसाए जो नाणाई जुंजइ, कसायओ सो कुसीलओ तत्थ । चरणम्मि सावदाणा, मणसा कुविओ अहासुहुमो कोहाइएहि अण्णे, नाणाइविराहणेण इच्छंति । नाणाइकुसीलं तह, अवरे लिंगं तवट्ठाणे गंथाओ मोहाओ, जिग्गंथो णिग्गओ मुणेअव्वा । उवसामओ: अ खवगो, सो दुविहो देसिओ समए पत्तेअं पंचविहो, दुविहो वि इमो जिणेहिं अक्खाओ। पढमसमओ अपढमो, चरमोऽचरमो अहासुहुमो ॥ 29 ॥ ॥ 30 // // 31 // // 32 // // 33 // // 34 // Page #75 -------------------------------------------------------------------------- ________________ // 35 // // 40 // अंतमुहत्तपमाणयणिग्गंथद्धाइ प्द्ध्म्स्म्य्म्मि। पढमसमओ अपढमो, वटैंतो सेससमएसु चरमे समए चरमोऽचरमो सेसेसु चेव समएसु । सामण्णेण य एसो, इह अहसुहुमु त्ति परिभासा ॥ 36 ॥ सुक्कज्झाणजलेणं, हाओ जो vig'yghaaikmmmlo| सो ण्हायगो णियंठो, दुहा सजोगी अजोगी य ॥ 37 ॥ . सो अच्छवी असबलोऽकम्मंसो सुद्धनाणदिविधरो । अरहा जिणे य केवलि, अपरिस्साई य पंचविहो ॥ 38 ॥ अच्छविओ अव्वहओ, अहवा भन्नै छवी सरीरं ति। जोगणिरोहा तस्साभावे अछवि त्ति सद्दत्थो ॥ 39 ॥ अहवा अच्छविओ खलु, अखेयवावारजोगओ इत्त्त्थो। घाइक्खएण तत्तो, खवणाभावा व अच्छविओ सुद्धासुद्धो सबलो, तत्तोऽसबलो हवे विव्ज्ज्त्थो। ऐआरपंकविगमा, घाइविणांसा अकम्मंसो ॥ 41 ॥ तह सुद्धनाणदिट्ठी, असहायाणंतनाणदंसणवं । अरह जिण केवलि त्ति य, एगटुं होइ सद्दतियं ॥ 42 ॥ कम्मापरिस्सवणओ, अपरिस्सावी अजोगिभाव्म्मि। एसा खलु परिवाडी, पण्णत्तीए फुडं भणिया ॥ 43 ॥ अपरिस्सावि त्ति पयं, भणि णो उत्तरज्झयणएसु । भणियं च तस्स ठाणे, एगत्थं चेव सद्दतियं इत्थ दसाभेयकओ, भेओ केण वि ण हंदि न्निद्दित्त्त्थो। . तो सद्दणयावेक्खो, भेओ ति भणंति णिउणमई ॥ 45 ॥ इह भेओ पज्जाओ, ईहापोहाइवयणओ नेओ। इट्ठा वक्खा जं तत्तभेअपज्जायओ तिविहा ॥ 46 ॥ ॥ 44 // Page #76 -------------------------------------------------------------------------- ________________ // 47 // // 48 // // 49 // // 50 // // 51 // // 52 // भगवैवित्तीइ पुणोऽतग्गुणविन्नाणओ स्मासाओ। एयं चेव य इटुं, पज्जायपरं व ठियवयणं वेओ थीवेआई, तत्थ पुलाओ उ होइ थीव्ज्जो। बौसपडिसेवगा पुण, हवंति सव्वेसु वेएसु सकसाओ अ तिवेओ, भणिओ उवसंतखीणवेओ वा। उवसंतखीणवेओ, णिग्गंथो तक्खए ण्हाओ रागो कसायौदओ, पुलायबउसा कुसीलभेआ a। तत्थ सरागा णिग्गंथण्हायगा हुति गयरागा कप्पो ठियाऽठियप्पा, जिणकप्पाई व तत्थ सव्वे वि। कप्पे ठिएऽठिए चिय, पढमो तह थेरकप्पम्मि सकसाओ तिविहो वि य, कप्पाईआ nniyNtthysinnaayaa| बौसपडिसेवगा पुण, जिणकप्पे थेरकप्पे वा पंचविहं तु चरितं, पढमा खलु तिन्नि तत्थ पढमजुगे । चउसु कसायकुसीलो, पिंग्गंथसिणायगा चरमे पडिसेवणा उ सेवा, संजलणोदयवसेण प्द्दिकूला। मूलुत्तरपडिसेवी, तत्थ पुलाओ ण विवरीओ पंचण्हं अण्णयरं, पडिसेवंतो उ होइ मूल्गुन्ने। उत्तरगुणेसु दसविहपच्चक्खाणस्स अण्णयरं इय भगवईइ भणियं, अण्णत्थ पराभिभोगओ छण्हं । पडिसेवगो u. इट्ठो, मेहुणमित्तस्स एगेसिं उत्तरगुणेसु बउसो, भणिओ पडिसेवगो पुलाग्स्मो। पण्णत्तीए अण्णत्थ देहबउसो दुहासेवी पडिसेवगो अ उत्तरगुणेसुथोवं विराहणं कुव्वं । ण्हायकसायकुसीला, णिग्गंथा पुण अपडिसेवी ॥ 53 ॥ ॥ 54 // // 55 // // 56 // // 57 // // 58 // Page #77 -------------------------------------------------------------------------- ________________ नणु संजलणाणुदए, ऐआरा आगमम्मि णिद्दिट्टा । तो स कसायकुसीलो, कहमप्पडिसेवगो भणिओ ॥ 59 ॥ कह तस्सासबलत्तं, णेवं पडिसेवगा य कह णिच्चं । हुंति पुलागाईआ, ते सुद्धा किं ण कैया वि? ॥ 60 ॥ मूलगुणासेवित्ते कह वा चरणस्स होइ सद्दहणं । तिसु सबलो मूलगुणे भणिओ तुरिए अणायारी ॥ 61 ॥ भन्नै नियठाणकयं, 'णिययं पडिसेवगत्तमण्णं वा। पडिसेवगे सहावो, एसोऽपडिसेवगे णत्थि ॥ 62 ॥ इय सुत्तप्पामण्णा, स कसायकुसीलओ अप्द्दिसेवी। . ..... णासबलत्तं तम्मि u, कम्मोदयओ णियंठे व्व ॥ 63 ॥ णिच्चपडिसेवगत्तं, मूलगुणासेवणे वि चरणं च । एवं सहावसिद्धं, णेयं परिगिज्झ सुत्ताणं ॥ 64 ॥ नाणं मैनाणाई, तत्थ पुलाओ अ बौससेवी य । दुसु तिसु व केवली खलु, हाओ सेसा चउसु भज्जा ॥ 65 / / पढमस्स जहन्नेणं, तैयं आयारवत्थु णवमस्स । पुव्वस्सुक्कोसेणं, पुन्नाइं नव त्ति पन्नत्ती ॥ 66 ॥ उक्कोसेण दस त्ति य, भणियं अण्णस्थिमस्स सुअनाणं । बौसकुसीलणियंठा, पवयणमाउसु जहन्नेणं ॥ 67 ॥ बौसपडिसेवगाणं, पुव्वाइं दसेव हुंति उक्कोस्ण्। णिग्गंथकसाईणं, चौदस हाओ सुआईओ ॥ 68 ॥ तित्थं चाउव्वण्णे, संघे ठविअम्मि होइ तत्थ पुन्नो। तित्थम्मि तिण्णि पढमा, तित्थातित्थे उ अंततियं ॥ 69 / / सव्वेसु वि तित्थेसुं, होंति पुलागाइया णियंठ त्ति। खुड्डागणियंठिज्जे, णिदंसियं तित्थदारम्मि ॥ 70 ॥ 68 Page #78 -------------------------------------------------------------------------- ________________ // 71 // // 72 // // 73 // // 74 // // 75 // // 76 // बज्झब्भंतरभेअं, लिंगं दव्वे य होइ भावे y। दव्वम्मि तिसु वि सव्वे, भावे सव्वे वि णियलिंगे जं सोहणमत्थपयं, अण्णत्थ vi hoi aaykjjkrN| तं दिट्टिवायमूलं, पमाणमिय बिंति आयरिया ओरालाइ सरीरं, पढमो तिसु तत्थ दो य चरमिल्ला । सविउव्व बौससेवी, सकसायाऽऽहारगजुआ वि खित्तं कम्मधराई, तत्थ पुलाओ उ कम्मभूमीए । सेसा जम्मेण तर्हि, अण्णत्थ वि संहरणओ अ उस्सप्पिणिआई खलु, कालो जम्मेण तत्थ उ पुलाओ। तइयचउत्थसमासुं, णियमेणोसप्पिणीइ हवे; तह पंचमे वि अरए, सब्भावेणं इमो ह्विज्जाहि। उस्सप्पिणीइ बीए, तइए अरए चउत्थे य जम्मेणं सब्भावा, तइअचउत्थेसु चेव सो हुज्जा । तिसु तैआसु एअं, दुहा वि अण्णे पुणो बिति ओसप्पिणीइ उस्सप्पिणीइ अरएसु तइअतुरिएसुं । ओसप्पिणिउस्सप्पिणिभिन्नम्मि दुहा चउत्थणिभे बौसकुसीला ओसप्पिणीइ अरएसु जम्मसब्भावे । तइआइसु तिसु उस्सप्पिणीइ बीआइसु य जम्मे तइए तुरिए अ इमे, सब्भावे आइमो ब्व दो च्रिमा। संहरणे अपुलाया, सव्वे सव्वेसु कालेसु पेच्चगमणं खलु गई, सा तिण्ह जहण्णओ उ सोहम्मे । पढमाणुक्कोसेणं, होइ पुलायस्स सहसारे बौसपंडिसेवगाणं, तु अच्चुएऽणुत्तरेसु स्क्साओ। अजहन्नाणुक्कोसा, तेसु च्चिय गच्छइ णियंठो ॥ 77 ॥ ॥ 78 // // 79 // // 80 // // 81 // // 82 // Page #79 -------------------------------------------------------------------------- ________________ // 83 // // 84 // // 85 // . // 86 // // 87 // / / 88 // ण्हाओ सिज्झइ एए, विराहगा हुंति अन्न्न्न्य्र्गामी। इंदा सामाणिय तायतीसया लोगपाला वा अविराहगा जहण्णा, पलिअपुहुत्तं ठिई have tinnhN। आइल्लाणुक्किट्ठा, जा जम्मि उ होइ सुरलोए । खुड्डागणियंठिज्जे, पलियपुहुत्तं ठिई चउण्हं पि। . सोहम्मम्मि उ भणिआ, जहन्नओं जं इमा गाहा सहसार अच्चुअम्मी, अणुत्तराणुत्तरे a mukkhmmi। उक्कोसेणं हीणा, सोहम्मे णव उ पल्ला उ ठाणाई संजमो खलु, ताइं असंखिज्जयाइं प्त्ते। हुंति चउण्हं ठाणं, इक्कं चिय दोण्ह चरिमाणं णिग्गंथसिणायाणं, तुल्लं इक्कं च संजमट्ठाणं । अकसाइअं तओ ते, pulAyabausANa'saMkhaguNA पडिसेवगसकसायाण संखगुणिया तओ अ ते टुति । अण्णे णिग्गंथस्स वि, असंखठाणाइं इच्छंति .. संजोअणं णिगासो, पुलओ सट्ठाणि तत्थ पुलयसमो । हीणहिओ छट्ठाणा, परठाणि कसाइणो एवं हीणोऽणंतगुणेणं अण्णेहितो सठाणि बउसो y। पडिसेवकसाईण य, तुल्लो छट्ठाणवडिओ वा . पुलयाओऽणंतगुणो, णियंठण्हाएहिं न्न्ण्त्गुन्न्हीन्नो। एवं सेविकसायी, कसाय वि पुलाय छट्ठाणी णिग्गंथसिणायाणं, दोण्ह वि तुल्लत्तणं तु सट्ठाणे । . परठाणेऽणंतगुणब्भहिअत्तं होइ इयरेहि सकसायपुलायाणं, जहन्नया पज्जवा समा थोवा। तेहितोऽणंतगुणा, उक्किट्ठा ते पुलायस्स ॥ 89 ॥ ॥ 90 // // 91 // // 92 // . // 93 // // 94 // Page #80 -------------------------------------------------------------------------- ________________ // 95 // // 96 // // 97 // // 98 // // 99 // // 100 / / बउसासेवीण समा, जहन्नया तेहिं पुण अणंतगुणा । उक्किट्ठा ते bausAsevikasAINa'NaMtaguNA अजहन्नुक्कोस समा, णिग्गंथसिणायगाण दुण्हं पि । पुव्विल्लेहितो पुण, अणंतगुणिया इमे हुंति जोगो मणमाईओ, तत्थ चउण्हं हवंति तिण्णि वि ते । ण्हायस्स होइ भयणा, जं सो जोगी अजोगी य सागाराणागारो, उवओगो ते उ दो वि सव्वेसि । कोहाइआ कसाया, ते पुण चौरो वि आइतिए सकसाए चौरो वा, तिण्णि दुवे वा वि इक्कओ लोहो । खीणुवसंतकसाओ, णिग्गंथो तक्खए ण्हाओ लेसा किण्हाईआ, अंततिए तत्थ होइ आइतियं । सकसाओ छसु सुक्का, णियंठि बहाए परमसुक्का लेसाभावो व भवे, खुड्डुणियंठिज्जयम्मि पुण भणियं । लेसा उ पुलागस्सा, उवरिल्लाओ भवे तिण्णि. बौसपडिसेवयाणं, सव्वा लेसा हवंति णायव्वा । परिहारविसुद्धीणं, तिण्णुवरिल्ला कसाए य णिग्गंथसुहुमरागे, सुक्का लेसा तहा सिणाए । सेलेसीपडिवण्णो, लेसाईओ मुणेअव्वो एएसु छलेसाणं, भावपरावत्तिआ उ अभिहान्न्ण्'| पुव्वपडिवन्नओ जं, अण्णयरीए उ लेसाए णिगंथभावरूवो, परिणामो होइ वड्डमाणाई । वटुंतहायमाणयवट्ठिअपरिणामया तत्थ सकसायंता णो हीयमाणभावा णियंठयसिणाया । समयमवट्ठियभावो, जहन्न समया उ सत्तियरो ॥ 101 ॥ ॥ 102 // // 103 / / // 104 // // 105 // // 106 // 71 Page #81 -------------------------------------------------------------------------- ________________ आइल्लाण चउण्हं, समयंतमुहत्तयाई सेसाई । णिग्गंथो अ दुहा वि हु, अंतमुहुत्तं, पवडतो . ॥ 107 ॥ अंतमुहुत्तुक्कोसं, समयं च अवट्ठिओ झ्न्नेन्न्ण्। अण्णे अवट्ठियमिमं, उक्किट्ठ बिति सग समया - ॥ 108 ॥ ण्हायस्स वड्डमाणो, अंतमुहुत्तं दुहा वि परिणामो । एवं ठिओ जहन्नो, उक्कोसो पुव्वकोडूणा ॥ 109 ॥ णिग्गंथण्हायगाणं, वुड्डी फलवुड्डिणिम्मिया न्नेया। णो ठाणंतरजणिया, एगं ठाणं जओ दुण्हं .. ॥ 110 ॥ बंधो कम्मग्गहणं, तत्थ पुलायम्मि सत्त प्य्द्दीओ॥ बउसासेविसु अट्ठ वि, सकसाओ छसगाडबंधी ॥ 111 ॥ उवसंतखीणमोहो णिग्गंथो वेअणिज्जमविक्कं । पहाओ उ सायवेज्जं, बंधै बंधेण रहिओ वा ॥ 112 / / वेओ कम्माणुदओ, तत्थ य अडवेयगा उ चौरो वि। णिग्गंथो सत्तण्हं, चउण्ह पुणं वेअगो हाओ .. ॥ 113 ॥ उदयावलिआखेवो, जत्तेणोदीरणं अपत्तस्स । . तत्थ पुलाओ छण्हं, उदीरगो तहसहावाओ ॥ 114 ॥ अट्ठण्हं सत्तण्ह व, बउसासेवी व छण्ह पयडीणं । / एवं चिय सकसाओ, उदीरगो वा वि पंचण्हं ॥ 115 ॥ णिग्गंथो पंचण्हं, दोण्हं व उदीरगो विन्निद्दित्त्त्थो। दोण्हं चेव सिणाओ, उदीरणावज्जिओ व हवे ॥ 116 ॥ उवसंपया य जहणं, मिलिअं उवसंपजहणमिय सिद्ध्। . मिलिअंच इमं भणिअं, णिच्चाणिच्चत्तसिद्धत्थं ॥ 117 ॥ चइऊण पुलायत्तं, तत्थ कसाई हवे अविरओ वा। बौसत्तचुओ वि तहा, पडिसेवी सावगो vA vi . ॥ 118 // to Page #82 -------------------------------------------------------------------------- ________________ // 119 / / // 120 // // 121 // // 122 / / // 123 // // 124 // sevittacuo bauso, कसायवं सावगो अविरओ वा। अण्णयरो व चंउण्हं, सड्ढो va'jayo कसायचुओ णिग्गंथत्तचुओ पुण, सकसाओ पहायगो अविरओ वा। चइऊण ण्हायगत्तं, हाओ सिद्धो च्चिय हविज्जा हायत्तविगमओ च्चिय, णोचारित्ती य णोअचारित्ती । सिद्धो ण चरणमित्ताभावा इय बिति आयरिया सन्ना साभिस्संगं, चित्तं सण्णोवउत्तया णेव । ण्हायणियंठपुलाया, तत्थण्णे hu~ti दुविहा वि भगवैचुण्णीइ पुणो, णोसण्णा होइ नाणसण्ण त्ति । भणियं तत्थ वि नाणप्पाहण्णा अण्णपडिसेहो आहारो कवलाई, चौरो आहारगा तहिं प्द्ध्मा। . आहारओ अणाहारओ व हुज्जा सिणाओ उ जम्मं भवो जहण्णो, इक्को पंचण्ह सो कमेणियरे । पुलयस्स तिण्णि तिण्हं, तु अट्ठ तिनेव इक्को य तप्पढमतया गहणं, आगरिसो ते कमेण इक्कभवे । पुलयस्स तिण्णि तिण्हं, सयग्गसो दुन्नि इक्को य उक्कोसओ जहन्नो, एगो सव्वेसि दुन्नि नाणभवे । उक्कोसओ अ णेया, सत्त पुलायस्स आगरिसा बउसाईणं तिण्हं, हुंति सहस्सग्गसो उ आगरिसा । पंचेव णियंठम्मी, पहायम्मि भवंतरं णत्थि कालो ठाणं सो खलु, अंतमुहुत्तं दुहा पुलायस्स । तिण्ह जहण्णो समओ, उक्किट्ठो पुव्वकोडूणा णिग्गंथे अ जहन्नो, समओ अंतोमुहत्तयं इयरो । इय भगवईइ भणियं, अंतमुहुत्तं दुहा va'NNe 73 ॥ 125 // // 126 // // 127 // / / 128 // // 129 // / / 130 // Page #83 -------------------------------------------------------------------------- ________________ हाए अंतमुहुत्तं, जहन्नओ इयरओ अ पुव्वाणं । देसूणा कोडी खलु, एगत्तेणं इमं भणियं । ॥ 131 ॥ बउसाई सव्वद्धं, पुहुत्तओ तह पुलाय्न्निग्ग्ण्था। इक्कसमयं जहन्ना, इयरे अंतोमुहुत्तं तु । ॥ 132 ॥ पुणपत्तिमज्झकालो, अंतरमेअं तु होइ पंचण्हं । अंतमुहुत्त जहन्नं, उक्किट्ठमवड्डपरिअट्टो ॥ 133 ॥ हायस्स णत्थि एअं, समयं तु जहन्नओ पुलायाणं । उक्किट्ठमंतरं पुण, तेसिं संखिज्जवासाई' ॥ 134 ॥ समयं णिग्गंथाणं, जहन्नमुक्किट्ठयं तु छ्म्मासा। .. सेसाणं तु चउण्हं, धुवत्तओ अंतरं णत्थि ॥ 135 ॥ समुघाय वेअणाई, पुलए वेयणकसायमरणे ते। पंच बौससेवीणं, वेउव्वियतेअगेहिं संह ॥ 136 ॥ आहारएण सहिआ, सकसाए छप्पि णो णियंठम्मि । केवलिअसमुग्घाओ, इक्को च्चिय होइ ण्हायम्मि. ॥ 137 ॥ खित्तमवगाहणा सा, लोआसंखिज्जभागि पंचण्हं । पहायस्स असंखिज्जे, असंखभागेसु लोए वा ॥ 138 ॥ एवं चेव य फुसणा, णवरि विसेसो उ खित्त्फुस्न्नान्न्। एगपएसं खित्तं, फुसणा पुण पासओ वि हवे । ॥ 139 ॥ भावो ओदइआई, चौरो तत्थ उ खओवसमिअम्मि । ण्हाओ खाइअभावे, उवसमि खइए व णिग्गंथो ॥ 140 ॥ णिग्गंथत्तणिमित्तं, भावं ahigicca bhnniymeaNtu| . maNuattAINa ao, ओदइआदीण ण णिसेहो ॥ 141 ॥ परिमाणं संखा सा, पडिवज्जंताण स्य्पुहुत्ता। सहसपुहुत्तंता पडिवण्ण पुलायाण इक्काई ॥ 142 ॥ Page #84 -------------------------------------------------------------------------- ________________ // 143 // // 144 // // 145 // // 146 // // 147 // // 148 // sevibausA vi एवं, पडिवज्जंता जहन्नमुक्किट्ठा । पडिवनगा उं णियमा, हवंति कोडीसयपुहुत्तं इक्काई सकसाया, सहसपुहुत्तं सिया pvjjNtaa। उक्किट्ठियरे कोडीसहसपुहुत्तं तु पडिवन्ना पडिवज्जंत णियंठा, बासटुं जा सयं तु इक्काई । खवगाणं अट्ठसयं, उवसमगाणं तु चउवन्ना पुव्वपडिवन्नया जै, इक्काई जाव सयपुहुत्तं ते । पडिवज्जंता बहाया, अट्ठसयं जाव समयम्मि पुव्वपवना ते पुण, कोडिपुहुत्तं जहन्नया हुति। तह उक्कोसा इयरं, पुत्तमहियं जहन्नाओ कोडीसहसपुहुत्तं, नणु माणं सव्वसंजयाण myN.| . iha सकसायाण तयं, भणियं, एसो खलु विरोहो णेवं सकसायाणं, पुहुत्तयं मज्झिमं तु काउं जे। अण्णेसिं संखाए, अंतब्भावो जओ इट्ठो . हीणाहियत्तसंखा, अप्पबहुत्तं nniyNtthypulaayaa| ण्हाया तिण्णि य थोवा, संखिज्जगुणा कमा तत्थ बौसपडिसेवगाणं, आवाया जै वि तुल्लया भाइ । कोडीण सयपुहुत्तं, तह वि विचित्तं ति णो दोसो इय णिग्गंथसरूवं, भणियं सम्मं सुआणुसारेणं । एएसिं अण्णयरो, भावणियंठो मुणेयव्वो इयरे दव्वणियंठा, तं दव्वत्तं तु हुज्ज दुविअप्पं । एगं अप्पाहण्णे, इयरं पुण भावहेउत्ते णिद्धंधसाण पढमं, पासत्थाईण पाव्वुद्द्द्दिक्र्ण्। संविग्गपक्खिआणं, बितियं मग्गाणुसारीणं ॥ 149 ॥ ॥ 150 // // 151 // // 152 // // 153 / / / / 154 // 05 Page #85 -------------------------------------------------------------------------- ________________ मग्गाणुसारिणो खलु, संविग्गा सुद्धमग्गकहणगुणा । इय एएसि वयणे, अविगप्पेणं तहक्कारो ॥ 155 / / भावणियंठाण तओ, णेयं अविगप्पगज्झवयणाणं । संविग्गपक्खिआणं, दव्वणियंठाण य गुरुत्तं ॥ 156 ॥ गुरुतत्तणिच्छओ पुण, एसो एक्काइगुणविहीणे वि। जा सुद्धमग्गकहणं, ताव ठिओ होइ दट्ठव्वो ॥ 157 ॥ संसारुद्धारकरो, जो भव्वजणाण सुद्धवयणेणं । णिस्संकियगुरुभावो, सो पुज्जो तिहुअणस्सा वि ॥ 158 ॥ पवयणगाहाहिं फुडं, गुरुतत्तं णिच्छियं इमं सौं। .. गुरुणो आणाइ सया, संजमजत्तं कुणह भव्वा ! ॥ 159 ॥ गुरुआणाइ कुणंता, संजमजत्तं khavittu kmmmlN| सुद्धमकलंकमौलं, आयसहावं उवलंहंति ॥ 160 ॥ विन्नाणाणंदघणे, आयसहावम्मि सुठु उवलद्धे । करयलगयाइं सग्गापवग्गसुक्खाइं सव्वाइं ॥ 161 ॥ आयसहावे पत्ते, परपरिणामे य सव्वहा चत्ते । वाहिविगमे व सुक्खं, पयडं अपयत्तसंसिद्धं ॥ 162 ॥ सुठु वि जयमाणाणं, ण तयं किरियामलम्मि sNtmmi। जं खलु उवसमसुक्खं, लद्धसहावस्स णाणिस्स ॥ 163 ॥ तम्हा गुरुआणाए, कायव्वा नाणपुब्विगा किरिया । अब्भासो कायव्वो, सुहनाणे वा जहासत्ति ॥ 164 ॥ किं बहुणा इह जह जह, रागद्दोसा लहुं विलिज्ण्ति। . तह तह पयट्टिअव्वं, एसा ANA जिणंदाणं ॥ 165 ॥ गुरुतत्तणिच्छयमिणं, सोहिंतु बुहा सया प्साय्प्रा। पवयणसोहाहेळं, परगुणगहणे पवढ्ता ॥ 166 ॥ 71 Page #86 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // // 5 // // भाषारहस्यम् ॥ पणमिय पासजिणिन्दं, भासरहस्सं समासओ वुच्छ्ण्। जं नाऊण सुविहिआ, चरणविसोहि उवलहन्ति नामाई निक्खेवा, चौरो चौरेहि एत्थ णायव्वा । दव्वे तिविहा गहणं, तहय निसिरणं पराघाओ गेण्हइ ठियाई जीवो, णेव य अठियाई भास्द्व्वाइण्। दव्वाइचउविसेसो, णायव्वो पुण जहाजोगं पुट्ठोगाढाणंतर अन्नुबाय्रुद्द्द्द्म्ह्तिरिय्गाई। आइविसयाणुपुव्वीकलिआई छद्दिसि चेव भिन्नाइ कोइ णिसिरै, तिव्वपयत्तो परो अभिन्नाई। भिन्नाइ जंति लोगं, अणंतगुणवुड्डिजुत्ताई भिज्जंति अभिन्नाई, अवगाहणवग्गणा अस्ण्खिज्जा। गंतुं व जोयणाइं, संखिज्जाइं विलिज्जंति . से भेए पंचविहे खंडे पयरे अ चुनिआभेए। अणुतडियाभेए तह, चरिमे उक्करिआभेए aykhNddvNspipplicunnnndherNddbiiabheasmaa| ee भेअविसेसा, दिट्ठा तेलुक्कदंसीहिं हुंति अणंतगुणाई, दव्वाइं इमेहि भिज्जमाणाई । पच्छाणुपुविभेआ, सव्वत्थोवाई चरमाइं दव्वेहिं णिसिद्धेहि, तप्पाओगाण किर प्राघाओ। वीसेढीए इक्को, मीसो य समाइ सेढीए पाहन्नं दव्वस्स य, अप्पाहनं तहेव किरिआणं । भावस्स य आलंबिय, गहणाइसु दव्वववएसो ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // Page #87 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // अण्णह विरुज्झए किर, दोहि अ समएहि भासए भासं । वयजोगप्पभवा सा, भासा भासिज्जमाणि त्ति उवउत्ताणं भासा, णायव्वा एत्थ भावभास त्ति। .. उवओगो खलु भावो, णुवओगो दव्वमिति कट्ट ओहारिणी य एसा, सुआउ णायं इमंति व्व्हारा। संभावणा य निण्णय, हेउअसज्झ त्ति दट्ठव्वं भावे वि होइ तिविहा, दव्वे अ सुए तहा चरित्ते y। दव्वे चौहा सच्चा,- सच्चा मीसा अणुभया य . पढमा दो पज्जत्ता, उवरिल्लाओ अ दो अण्प्ज्ज्त्ता। अवहारेउं सक्कै, पज्जत्तण्णा य विवरीआ भासा चउव्विह त्ति य, ववहारणया सुअम्मि पन्नाणं । सच्चा मुस त्ति भासा, दुविह च्चिय हंदि णिच्छयओ. एत्तो च्चिय आणमणी, जाईए केवलाय णिहिट्ठा । पण्णवणी पण्णवणा, - सुत्ते तत्तत्थदंसीहिं . आराहणं पडुच्च वि, परिभासा चेव चुविह्विभागे। सच्चंतब्भावे च्चिय, चउण्ह आराहगत्तं जं . एवं चउव्विहत्तं, पकप्पियं होज्ज जै मई एसा॥ सा ण जओ ववहारा-णुगयं वत्थु वि सुयसिद्धं तम्मी तव्वयणं खलु, सच्चा अवहारणिकभावेणं । आराहणी य एसा, सुअम्मि परिभासिया दसहा जणवयसंमयठवणा-णामे रूवे पडुच्चसच्चे y। . ववहारभावजोए, दसमे ओवम्मसच्चे य जा जणवयसंकेया, अत्थं लोगस्स पत्तियावेई । एसा जणवयसच्चा, पण्णत्ता धीरपुरिसेहि ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #88 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // णाइक्कमित्तु रूढिं, जा जोगत्थेण णिच्छयं कुणै । सम्मयसच्चा एसा, पंकयभासा जहा पउमे ठवणाए वटुंती, अवगयभावत्थरहियसंकेया । ठवणासच्चा भन्नै, जह जिणपडिमाइ जिणसद्दो भावत्थविहूण च्चिय, णामाभिप्पायलद्धपसरा जा । सा होइ णामसच्चा, जह धणरहिओ वि धणवंतो एमेव रूवसच्चा, णवरं णामम्मि रूवाभिलावो । ठवणा पुण ण पक्ट्टै, तज्जातीए सदोसे अ अविरोहेण विलक्खण-पडुच्चभावाण दंसिणी भासा । भन्नै पडुच्चसच्चा, जह एगं अणु महंतं च । भिण्णणिमित्तत्तणओ, ण य तेसिं हंदि भण्णइ विरोहो । वंजयघडयाईयं, होइ णिमित्तं पि इह चित्तं ते होंति परावेक्खा, वंजयमुहदंसिणो त्ति ण य तुच्छा । दिट्ठमिणं वेचित्तं, सरावकप्यूरगंधाणं ववहारो हु विवक्खा, लोगाणं जा पउज्जए तीए । . पिज्जइ णईय डज्झइ, गिरि त्ति ववहारसच्चा सा सा होइ भावसच्चा, जा सदभिप्पायपुव्वमेवुत्ता । जह परमत्थो कुंभो, सिया बलाया य एस त्ति सा. होइ जोगसच्चा, उवयारो जत्थ वत्थुजोगम्मि । छत्ताइअभावे वि हु, जह छत्ती कुंडली दंडी चरियं च कप्पियं तह, उवमाणं दुविहमेत्थ णिद्दिटुं । कप्पियमवि रूवयमिव, भावाबाहेण ण णिरत्थं आहरणे तद्देसे, तद्दोसे तह पुणो उवन्नासे । एक्केक्कं तं चौहा, णेयं सुत्ताउ बहुभेयं ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #89 -------------------------------------------------------------------------- ________________ // 36 // // 37 / / // 38 // . // 39 // // 40 // // 41 // उवमासच्चा सा खलु, एएसु सदुवमाणघडिया जा ॥ णासंभविधम्मग्गह - दुट्ठा देसाइगहणाओ एवं संच्चा भासा, सुआणुसारेण वन्निया चित्ता । भासाइ असच्चाए, सरूवमह कित्तैस्सामि सच्चाए विवरीया, होइ असच्चा विरहिणी तत्थ । दव्वाई चउभंगा, दसहा सा पुण सुए भणिआ कोहे माणे माया, लोभे पिज्जे तहेव दोसे a। हासभए अक्खाइअ, उवघाए णिस्सिया दसमा . सा कोहणिस्सिया खलु, कोहाविट्ठो कहेइ जं भासं । जह ण तुमं मम पुत्तो, अहवा सव्वं पि तव्वयणं ठीरसबन्धकराणं, हंदि कसायाण चेव अणुरूवं । पयडिप्पएसकम्मं, जोगा बझंति ण विरूवं दुट्ठयरा वा सच्चा, कोहाविट्ठाण जेण सप्पसरा । मिच्छाभिणिवेसक्रए, जीवाणं हंदि सा होइ सा माणणिस्सिया खलु, माणाविट्ठो कहेइ जं भासं । जह बहुधणवंतोऽहं, अहवा सव्वं पि तव्वयणं मायाइ णिस्सिया सा, मायाविट्ठो कहेइ. जं भासं । जह एसो देविंदो, अहवा सव्वं पि तव्वयणं सा लोभणिस्सिया खलु, लोभाविट्ठो कहेइ जं भासं । जह पुण्णमिणं माणं, अहवा सव्वं पि तव्वयणं सा पेम्मणिस्सिया खलु, पेम्माविट्ठो कहेइ जं भासं । . जह तुज्झ अहं दासो, अहवा सव्वं पि तव्वयणं सा दोसणिस्सिया खलु, दोसाविट्ठो कहेइ ज भासं । जह न जिणो कयकिच्चो, अहवा सव्वं पि तव्वयणं ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // 80 Page #90 -------------------------------------------------------------------------- ________________ सा हासणिस्सिया खलु, हासपरिणओ कहेइ जं भासं । जह पेच्छगहासठ्ठा, दिडे वि न दिट्ठमिय वयणं ॥ 48 ॥ सा य भयणिस्सिया खलु, जं भासइ भयवसेण विवरीयं । जह णिवगहिओ चोरो, नाहं चोरो त्ति भणइ नरो ॥ 49 ॥ जा कूडकहाकेली, अक्खाइअणिस्सिया हवे एसा । जह भारहरामायण, - सत्थेऽसंबद्धवयणाणि ॥ 50 ॥ जं उवघायपरिणओ, भासइ वयणं अलीअमिह जीवो । उक्घायणिस्सिआ सा, जहा अचोरे वि चोरो त्ति ॥ 51 ॥ एवं दसहाऽसच्चा, भासा उवदंसिया जहासुत्तं । एसा वि होइ सच्चा, पसत्थपरिणामजोगेणं ॥ 52 ॥ रागेण व दोषेण व, मोहेण व भासई मुसं भासं । तह वि दसहा विभागो, अणाइणिद्देससंसिद्धो ॥ 53 ॥ सब्भावस्स णिसेहो, 'सब्भूयुब्भावणं च अत्थम्मि । अत्यंतरं च गरहा, इय चौहा घा मुसा भासा . ॥ 54 ॥ एवमसच्चा भासा, निरूविया पवयणस्स नीईए । सच्चामोसं भासं, अओ परं कित्तैस्सामि ॥ 55 ॥ अंसे जीसे अत्थो, विवरी) होइ तह तहारूवो । सच्चामोसा मीसा, सुअम्मि परिभासिआ दसहा ॥ 56 ॥ उप्पन्नविगयमीसग, जीवमजीवे अ जीवाज्जीवे । तह णंतमीसिया खलु, परित्त अद्धा य अद्धद्धा ॥ 57 ॥ उप्पन्नमीसिया सा, उप्पन्ना जत्थ मीसिया हुंति । संखाइ पूरणत्थं, सद्धिमणुप्पन्नभावेहि ॥ 58 ॥ सा विगयमीसिया खलु, विगया भन्नति मीसिया जत्थ । ' संखाइ पूरणत्थं, सद्धिमविगएहि अन्नेहिं ॥ 59 ॥ 81 Page #91 -------------------------------------------------------------------------- ________________ उप्पन्नविगयमीसिअमेयं पभणंति जत्थ खलु जुगवं । उप्पन्ना विगया वि य, ऊणब्भहिया भणिज्जति ॥ 60 ॥ सा जीवमिस्सिया खलु, जा भन्नै उभयरासिविसया वि। वज्जित्तु विसयमन्नं, एसो बहुजीवरासि त्ति ॥ 61 ॥ साऽजीवमीसिया वि य, जा भन्नै उभयरासिविसया वि। . वज्जित्तु विसयमन्नं, एसो बहुअजीवरासि त्ति ॥ 62 ॥ सा उभयमिस्सिया वि य, जीवाजीवाण जत्थ रासिम्मि । किज्जइ फुडोपओगो, ऊणब्भहिआइ संखाए . ॥ 63 ॥ साऽणंतमीसिया वि य, परित्तपत्ताइजुत्तकंदम्मि । एसो अणंतकाओ त्ति जत्थ सव्वत्थ वि पओगो . ॥ 64 ॥ परमपुरिसेहि भणिया, एसा य परित्तमीसिया भासा । जाऽणंतजुअपरित्ते, भण्णई एसो परित्तो त्ति ॥ 65 ॥ सच्चामोसा भासा, सा अद्धामीसिया भवे जत्थ । भन्नै पओअणवसा, दिवसनिसाणं विवज्जासो ॥ 66 ॥ रयणीए दिवसस्स च, देसो देसेण मीसिओ जत्थ । भन्नै सच्चामोसा, अद्धद्धामीसिया एसा ॥ 67 ॥ एवं सच्चामोसा, - भेया उवदंसिया समयसिद्धा । भासं असच्चमोसं, अओ परं कित्तैस्सामि ॥ 68 ॥ अणहिगया जा तीसु वि, णय आराहणविराहणुवउत्ता । भासा असच्चमोसा, एसा भणिया दुवालसहा ॥ 69 ॥ आमंतणि आणवणी, जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भासा, भासा इच्छाणुलोभा य अणभिग्गहिआ भासा, भासा य अभिग्गहम्मि बोधव्वा । संसयकरणी भासा, वायड अव्वायडा चेव । ॥ 71 ॥ ॥ 70 // Page #92 -------------------------------------------------------------------------- ________________ // 74 // // 77 // संबोहणजुत्ता जा, अवहाणं होइ जं च सोऊणं । आमंतणी य एसा, पण्णत्ता तत्तदंसीहिं ॥ 72 ॥ आणावयणेण जुआ, आणवणी पुव्वभणिअ भासाओ । करणाकरणाणियमा,-दुट्ठविवक्खाइ सा भिण्णा ॥ 73 ॥ सा जायणी य णेया, जं इच्छियपत्थणापरं वयणं । भत्तिपउत्ता एसा विणा वि विसयं गुणोवेया जिन्नासियत्थकहणं, परूविया पुच्छणी जिणवरेहिं । पनवणी पन्नता, विणीयविणयम्मि विहिवाओ ॥ 75 ॥ पत्थियणिसेहवयणं, पच्चक्खाणी जिणेहि पन्नत्ता । णियैच्छियत्तकहणं, णेया इच्छाणुलोमा य ॥ 76 ॥ सा होइ अणभिगहिया, जत्थ अणेगेसु पुट्ठकज्जेसु । एगयराणवहारणमहवा डित्थाइयं वयणं अभिगहिया पडिवक्खो, संसयकरणी य सा मुणेयव्वा । जत्थ अणेगत्थपयं, सोऊणं होइ संदेहो . भासा अच्चमोसा, पयडत्था वाअडा मुणेयव्वा । / ऐगंभीरमहत्था, अवाअडा अहव अव्वत्ता ॥ 79 ॥ एवमसच्चामोसा, दुवालसविहा परूविआ सम्मं । दव्वम्मि भावभासा, तेण समत्ता समासेणं . सव्वा वि हु सुरनारय,-नराण विगलिन्द्रियाण चरमा य । पंचिंदियतिरियाण वि, सा सिक्खालद्धिरहियाणं । ॥ 81 ॥ तिविहा सुअम्मि भासा, सच्चा मोसा असच्चमोसा य । सम्मं उवउत्तस्स u, सच्चा सम्मत्तजुत्तस्स ॥ 82 ॥ होइ असच्चा भासा, तस्सेव य अणुवउत्तभावेणं । मिच्छत्ताविट्ठस्स व, अवितहपरिणामरहिअस्स ॥ 83 ॥ 83 ॥ 78 // // 80 // Page #93 -------------------------------------------------------------------------- ________________ ||88 // उवरिल्ले नाणतिगे, उवउत्तो जं च भासइ. सुअम्मि । सा खलु असच्चमोसा, जं बाहुल्लेण सा सुत्ते ॥ 84 ॥ चारित्तविसोहिकरी, सच्चा मोसा य अविसोहिकरी । दो एयाउ चरित्ते, भावं तु पडुच्च णेयाओ ॥ 85 / / दो चेव अणुमयाओ, वोत्तुं सच्चा य असच्चमोसा य । दोन्नि य पडिसिद्धाओ, मोसा य सच्चमोसा य . ॥ 86 ॥ कालाइसंकिया जा, जा वि य सव्वोवघाइणी होइ|.. आमंतणी य संगा, - इदूसिया जा ण तं भासे . ॥ 87 / / पंचिंदियपाणाणं, थीपुरिसानिण्णए वए जाइण्। . इहरा उ विपरिणामो, जणवयववहारसच्चे वि थूलाइसु पुण भासे, परिवूढाईणि चेव वयणाणि । दोहाइसु य तयट्ठय, - सिद्धाणि विसेंसणाणि वए ॥ 89 ॥ पासायखंभतोरण, गिहाइजोग्गा य णो वए रुक्खे । कारणजाए अ वए, ते जाइप्पभीगुणजुत्ते .. ॥ 90 ॥ ण फलेसु ओसहीसु य, पक्काइवओ वए वयणकुसलो । असमत्थप्परूढाइ, पओअणे पुण वए वयणं ॥ 91 ॥ संखडि तेण नईओ, संखडि पणियट्ठसुबहुसमतित्था । / भासेज्जा पओयणओ, ण कज्जहंतव्व सुहतित्था ॥ 92 ॥ पुन्ना उ कायतिज्जा, नईउ णावाहितारिमाओत्ति । ण वए अ पाणिपिज्जा, वए पुणो सुद्धवयणेणं ॥ 93 ॥ सावज्जे सुकडाई, ण वए सुकए वए अ तं वयणं । - अणवज्जं चिय भासे, सम्मं णाऊण विहिभेयं ॥ 94 ॥ अब्भुच्चयं ण भासिज्जा, आणत्तिं अजयाण य । . असाहुलोगं साहुत्ति, सदोसासंसणं तहा ॥ 95 ॥ 84 Page #94 -------------------------------------------------------------------------- ________________ मेहं णहं मणुस्सं वा, देवत्ति न लवे मुणी । उण्णए अंतलिक्खत्ति, इड्डिमंतत्ति वा वए । ॥ 96 ॥ दोसे गुणे य णाऊणं, जुत्तीए आगमेण य । गुणा जह ण हायंति, वत्तव्वं साहुणा तहा ॥ 97 ॥ महेसिणो धम्मपरायणस्स, अज्झप्पजोगे परिणिट्ठिअस्स । पभासमाणस्स हियं मियं च, करेइ भासा चरणं विसुद्धं ॥ 98 / / चरित्तसोहीइ खवित्तु मोहं, लद्धं तओ केव्ल्नान्न्ल्च्छिण्। सेलेसिजोगेण सुसंवुडप्पा, अणुत्तरं पावै मुक्खसुक्खं ॥ 99 ॥ तम्हा बुहो भासारहस्समेयं, चरित्तसंसुद्धिकए समिक्ख । जहा विलिज्जति हु रागदोसा, तहापवट्टिज्ज गुणेसु सम्मं ॥ 100 ॥ एवं(यं) भासरहस्सं, रइयं भविआण तत्तबोहत्थं । सोहिंतु पसायपरा, तं गीयत्था विसेसविऊ ॥ 101 ॥ .. ॥kuupdRssttaantvishdiikrnn // नमिऊण महावीरं, तियसिंद-णमंसियं महाभागं । विसईकरेमि सम्मं, दव्वत्थए कूवदिटुंतं ॥ 1 ॥ सपरोवयारजणगं, जणाणं जह कूवखणणमाइटें । अकसिणपवत्तगाणं, तह दव्वत्थओ वि विण्णेओ ईसिं दुट्ठत्ते जं, एयस्य न्व्ण्गिवित्तिकारेन्न्ण्। ' संजोयणं कयं तं, विहिविरहे भत्तिमहिकिच्च ॥ 3 ॥ इहरा कहं चि वयणं, कायवहे कह णु होज्ज पूयाए। न य तारिसो तवस्सी, जंपइ पुव्वावरविरुद्धं ॥ 4 ॥ संभावणे विसद्दो, दिटुंतोऽनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥ 2 ॥ 85 Page #95 -------------------------------------------------------------------------- ________________ दुग्गयनारीणाया, जै वि पमाणीकया हवै भ्त्ती। तह वि अजयणाजणिआ, हिंसा अन्नाणओ होइ . ॥ 6 ॥ सुद्धासुद्धो जोगो, एसो व्व्हार्द्ण्स्न्नाभिमो। णिच्छयणओ उ णिच्छइ, जोगज्झवसाणमिस्सत्तं ॥ 7 ॥ जै (a) विहिजुयपूयाए, दुह्रत्तं दव्वमित्तहिंसाए । तो आहारविहारप्पमुहं साहूण किमदुटुं ॥ 8 ॥ . जावइओ आरंभो, तावैयं दूसणं ति गणणाए । अप्पत्तं कह जुज्जइ, अप्पं पि विसं च मारेइ . ॥ 9 ॥ "कक्कसवेज्जमसायं, बंधै पाणाइवायओ जीवो"| .... इय भगवईइ भणियं, ता कह पूयाइ सो दोसो ॥ 10 ॥ आरंभो वि हु एसो, हंदि अणारंभओ त्ति न्नाय्व्वो। वहविरईए भणिअं, जमकक्कसवेयणिज्जं तु ॥ 11 ॥ धुवबंधिपावहेउत्तणं ण दव्वत्थयम्मि हिंसाए । धुवबंधा जमसज्झा, तत्ते इयरेयरासयया ॥ 12 ॥ ॥ 1 ॥ ||ध्र्म्प्रीक्स्सा ॥ पणमिय पासजिणिदं धम्मपरिक्खाविहिं पवक्खामि । गुरुपरिवाडीसुद्धं आगमजुत्तीहिं अविरुद्धं सो धम्मो जो जीवं धारेइ भवण्णवे निवडमाणं । तस्स परिक्खामूलं मज्झत्थत्तं चिय जिणुत्तं मज्झत्थो अ अणिस्सियववहारी तस्स होइ गुन्न्प्क्खो। . णो कुलगणाइणिस्सा इय ववहारम्मि सुपसिद्धं तुल्ले वि तेण दोसे पक्खविसेसेण जा विसेसु त्ति। . सा णिस्सियत्ति सुत्तुत्तिण्णं तं बिंति मज्झत्था । ॥ 2 ॥ ॥ 3 // // 4 // Page #96 -------------------------------------------------------------------------- ________________ तित्थुच्छेओ व्व मओ सुत्तुच्छेओ वि हंदि उम्म्ग्गो। संसारो अ अणंतो भयणिज्जो तत्थ भाववसा ॥ 5 ॥ णियउस्सुत्तणिमित्ता संसाराणतया ण सुत्तुत्ता। अज्झवसायोऽणुगओ भिन्नो च्चिय कारणं तीसे ॥ 6 ॥ कम्मं बन्धै पावं जो खलु अणुवरयतिव्वपरिणामो । असुहाणुबन्धजोगा अणंतसंसारिआ तस्स ॥ 7 ॥ तम्मूलं मिच्छत्तं आभिग्गहिआइ तं च पंचविहं । भव्वाणमभव्वाणं आभिग्गहिअं वणाभोगो . ॥ 8 ॥ णत्थि ण णिच्चो ण कुणै कयं ण वेएइ णस्थि णिव्वाणं । णत्थि य मोक्खोवाओ आभिग्गहिअस्स छ विअप्पा अणभिग्गहिआईण वि आसयभेएण हुंति भुभेआ। लहुआई तिण्णि फलओ एएसुं दुन्नि गरुआई ॥ 10 ॥ मज्झत्थत्तं जायै जेसिं मिच्छत्तमंदयाए वि। ण तहा असप्पवित्ती सदंधणाएण तेसि पि . ॥ 11 ॥ इत्तो अणभिग्गहियं भणिअं हियकारि पुव्व्सेवाए। अण्णायविसेसाणं पढमिल्लयधम्ममहिगिच्च ॥ 12 ॥ इत्तो अ गुणट्ठाणं पढमं खलु लद्धजोगदिट्ठीणं । मिच्छत्ते वि पसिद्धं परमत्थगवेसणपराणं. ॥ 13 ॥ गलिआसग्गहदोसा अविज्जसंविज्जपयगया ते वि। सव्वण्णुभिच्चभावा जइणत्तं जंति भावेणं ॥ 14 ॥ दव्वाणा खलु तेसिं भावाणाकारणत्तओ नेया। जं अपुणबंधगाणं चित्तमणुट्ठाणमुवै8 ॥ 15 ॥ मग्गाणुसारिभावो आणाए लक्खणं मुणेयव्वं । किरिया तस्स ण णियया पडिबंधे वा वि उवगारे ॥ 16 ॥ Page #97 -------------------------------------------------------------------------- ________________ मग्गाणुसारिभावो जायै चरमम्मि चेव परिअट्टे । गुणवुड्डीए विगमे भवाभिनंदीण दोसाणं - ॥ 17 ॥ एअम्मि नाणदंसण-जोगाजोगेहिं देस्स्व्व्को। चउभंगो आराहग-विराहगत्तेसु सुअसिद्धो - ॥ 18 ॥ पढमो बालतवस्सी गीयत्थाणिस्सिओ व अग्गीओ। अण्णे भणंति लिंगी सम्मगमुणिमग्गकिरियधरो ॥ 19 ॥ तं मिच्छा जं फलओ मुक्खं आराहगत्तमिह पगयं । तं च ण एगंतेणं किरियाए भावसुन्नाए ॥ 20 ॥ जइणीए किरियाए दव्वेणाराहगत्तपक्खे य । सव्वाराहगभावो होज्ज अभव्वाइलिङ्गीणं ॥ 21 ॥ तह णिण्हवाण देसाराहगभावो अवट्ठिओ हुज्जा। तो परिभासा जुत्ता वित्तिं परिगिज्झ वुत्तुं जे ॥ 22 ॥ मग्गाणुसारिकिरिया जइणिच्चिय भावओ उ सव्वत्थ । जेणं जिणोवएसो चित्तो अपमायसारो वि ॥ 23 ॥ अण्णत्थ वि जमभिण्णं अत्थपयंतं जिणिंदसुअमूलं । अण्णो वि तयणुसारी तो देसाराहगो जुत्तो ॥ 24 ॥ पक्खंतरम्मि भणिओ गीयत्थाणिस्सिओ अगीओ सो। जो ऽणभिणिविट्ठचित्तो भीरू एगंतसुत्तरुई ॥ 25 ॥ लोइअमिच्छत्ताओ लउत्तरियं तयं महापावं । इअ णेगंतो जुत्तो जं परिणामा बहुविगप्पा ॥ 26 ॥ पढमकरणभेएणं गंथासन्नो जई व सड्ढो वा। णेगमणयमयभेआ इह देसाराहगो णेओ ॥ 27 ॥ देसस्स भंगओ वा अलाहओ वा विराहगो बीओ। संविग्गपक्खिओ वा सम्मद्दिट्ठी अविरओ वा । ॥ 28 ॥ 88 Page #98 -------------------------------------------------------------------------- ________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // तइए भंगे साहू सुअवंतो चेव सीलवंतो a। उवयारा सड्ढो वि य भवाभिणंदी चउत्थम्मि भावो जेसिमसुद्धो ते ववहारट्ठिया वि एरिस्या। णिच्छयपरंमुहो खलु ववहारो होइ उम्मग्गो भावुज्झियववहारा ण किं पि आराहगत्तणं होइ। भावो उ बोहिबीजं सव्वण्णुमयम्मि थोवो वि तिण्णि अणुमोयणिज्जा एएसुं णो पुणो तुरियभंगो । जेणमणुमोयणिज्जो लेसो वि हु होइ भावस्स अणुमोअणाइ विसओ जं तं अणुमोअणिज्जयं होइ। सा पुण पमोअमूलो वावारो तिण्ह जोगाणं सामनविसेसत्ता भेओ अन्नुमोअन्नाप्स्ण्सान्न्ण्। जह पुढवीदव्वाणं ण पुढो विसयस्स भेएणं तेणमणुमोअणिज्जं पसंसणिज्जं च होइ जाईए। . सुद्धं किच्चं सव्वं भावविसिटुं तु अन्नं पि . इअ लोइअलउत्तर सामन्नगुणप्पसंसणे सिद्धे । मिच्छदिट्ठीण गुणे ण पसंसामो त्ति दुव्वयणं मग्गाणुसारि किच्चं तेसिण्प्न्नुमोअन्निज्ज्मुवित्तुण्। सिवमग्गकारणं तं गम्मं लिंगेंहिं धीरेहिं . परपाखंडिपसंसा इहैं खलु को वि णेवमझारो । सो तम्मयगुणमोहा अणवत्थाए व होज्जाहि । जै हीणं तेसिं गुणं सम्मत्तधरो ण मन्नई त्ति मई । ता कस्स वि सुहजोगं तित्थयरो णाणुमन्निज्जा ता उस्सुत्तं मोत्तुं अणुमोइज्जा गुणे उ सव्वेसि । जं थोवा वि तओ लहेज्ज दुक्खं मरीइ व्व ॥ 35 ॥ ॥ 36 // // 37 // // 38 // // 39 // // 40 // 8 . . . Page #99 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // सुत्तं भासंताणं णिच्चं हिययट्ठिओ हवै भ्य्व्ण्। हिययट्ठिअम्मि तम्मि य णियमा कल्लाणसंपत्ती हिययट्ठिओ अ भयवं छिंदै कुविग्प्प्म्त्त्भ्त्त्स्स्। तयभत्तस्स उ तम्मि वि भत्तिमिसा होइ कुविगप्पो जेणं भणंति केई जोगाउ कयावि जस्स जीववहो । सो केवली ण अम्हं सो खलु सक्खं मुसावाई ते इय पज्जणुजुज्जा कह सिद्धो हंदि एस णियमो भे। जोगवओ दुव्वारा हिंसा जमसक्कपरिहारा खीणे मोहे णियमा गरहाविसओ ण होइ किच्च्ण्ति। . सा ण जिणाणं ति मई दव्ववहे होइ णिव्विसया अकरणणियमावेक्खं एवं भणिति अप्द्दिसेवाए। इत्तो जिणाण सिद्धी ण उ दव्ववहस्स पंडिसेहो परिणिट्ठियवयणमिणं जं एसो होइ खीणमोहम्मि । उवसमसेढीए पुण एसो परिणिंटिओ ण हवे । दव्वासवस्स विगमो गरहाविसयस्स जै तहिं इट्ठो । ता भावगयं पावं पडिवन्नं अत्थओ होइ। णियणियकारणपभवा दव्वासवपरिणई ण मोहाओ। इहरा दव्वपरिग्गहजुओ जिणो मोहवं हुज्जा एएणं दव्ववहे जिणस्स हिण्सान्नुब्ण्ध्स्ण्प्त्ती। इय वयणं पक्खित्तं सारक्खणभावसारिच्छा अववाओवगमे पुण इत्थं नूणं पइण्णहाणी ते । पावंति असुहजोगा एवं च जिणस्स तुज्झ मए अणुसंगयहिंसाए जिणस्स दोसं तुहं भ्न्न्ण्त्स्स्। साहूण वि आभोगा णइउत्ताराइ विहडिज्जा ॥ 47 ॥ ॥ 48 // // 49 // // 50 // // 52 // चो Page #100 -------------------------------------------------------------------------- ________________ // 54 // वज्जतो अ अणिटुं जलजीवविराहणं तहिं सक्खं । जलजीवाणाभोगं जंपंतो किं ण लज्जेसि ॥ 53 ॥ जलजीवाणाभोगा इउत्तारम्मि जै ण तुह दोसो। पाणे वि.तस्स ता सो मूलच्छेज्जो ण हुज्जाहि नणु आभोगा इत्थं विरयाणं हुज्ज देसविरयत्तं । णेवं जं पडिपुना पडिवत्ती सुत्तआणा य ॥ 55 ॥ तम्हा दव्वपरिग्गह-दव्ववहाणं समम्मि(मेवि) आभोगे। ण हु दोसो केवलिणो केवलनाणे व चरणे वा ॥ 56 ॥ णोदव्वा णोभावा जह तह हिंसा ण दव्वमित्तेणं । तेणं तीए दोसं जिणस्स को भासए सण्णी ॥ 57 ॥ पयडं चिय वयणमिणं दट्ठव्वं hoi kppbhaasss। . जं अपमत्ताईणं सजोगिचरमाण णो हिंसा । / 58 ॥ हिसगभावो हुज्जा हिसष्णियजोगओक्ति त्क्स्स्। दाएउं इय भणिअं पसिढिलमूलत्तणं दोसं . ॥ 59 ॥ आपायगाऽपसिद्धी ण य भणिया वत्थच्छेय अहिगारे। ता तस्संमैवयणं पण्णत्तीए ण अण्णटुं ॥ 60 ॥ किरिआओ अंतकिरियाविरोहिणीओ जिणेण भ्न्निआओ। आरंभाइजुआओ मंडियपुत्तेण पुढेणं ॥ 61 ॥ आरंभाइजुअत्तं तस्सत्तीए फुडेहि ण उ तेहि। तस्सत्तीविगमे पुण जोगणिरोहो अपडिबद्धो ॥ 62 ॥ पोग्गलपणोल्लणाए जो आरंभो इमीइ किरियाए । णियमा मुणीण भणिओ सस्सिअनाएण सोऽदुट्ठो ॥ 63 ॥ सो केवलिणो वि हवे चलोवंगरणत्तणं जमेयस्स । सहगारिवसा णिययं पायं थूलाइ किरियाए ॥ 64 ॥ 1 Page #101 -------------------------------------------------------------------------- ________________ // 65 // // 66 // // 67 // // 68 // // 69 // // 70 // सक्खं तु कायफासे जो आरंभो कयाइ सो हुज्जा। अहिगिच्च तं णिमित्तं मग्गिज्जइ कम्मबंधठिई तत्थ णिमित्ते सरिसे जेन्नोवादान्न्कार्न्नाविक्खो। बंधाबंधविसेसो भणिओ आयारवित्तीए कारगसंबंधेणं तस्स णिमित्तस्सिमा उ मज्जाया । कत्ता पुणो पमत्तो णिवमा पाणाइवायस्स जो पुण इह कत्तारं नियमा म्स्गाइजीव्म्हिकिच्च्। भणइ इमं पासंगियमैप्पसंगो फुडो तस्स जियरक्खा सुहजोगा जै तुह इट्ठा स्जोगिकेव्लिन्नो। हंदि तया तयभावे अजोगिणो हुज्ज हीणत्तं सा तस्स सरूवेणं वा वावारेण आइमे पक्खे । पडिलेहणाइहाणी बितिए अ असक्कपरिहारो ण हु सक्का काउं जे इह बायरवाउकायौद्धरणं । केवलिणावि विहारे जलाइजीवाण य तयंति . नणु जिण जोगाउ तहा jlaaijiivaann'ghaayprinnaamo| अचित्तपएसे णं जह गमणं पुप्फचूलाए भण्णइ सव्वं एयं भणियं णु तए परोप्परविरुद्धं । दिऌतियदिटुंता जमेगरूवा ण संपन्ना एगत्थ जलमचित्तं अण्णत्थ सचित्तयंति म्ह्भेओ। अफुसिअगमणं तीए, ण सुअं अण्णस्स व जिणस्स सोऽइसओ कायकओ जोगकओ वा हविज्ज केव्लिन्नो। दुहओ वण्णियपुत्ताइणायओ पायडविरोहो . एवं सव्वजिआणं जोगाओ च्चिय अघायपरिणामे । केवलिणो उल्लंघण-पल्लं घाईण वेफल्लं 92 ॥ 71 ॥ ॥ 72 // // 73 // // 74 // // 75 // // 76 // Page #102 -------------------------------------------------------------------------- ________________ // 77 // // 78 // // 79 // // 80 // // 81 // // 82 // एएण मच्छियाई सहावकिरिआपरायणा हुंति । ण हु जिणकिरियापेरिअकिरियं जंति त्ति पडिसिद्धं जंपि मयं णारंभो लद्धिविसेसाउ चेव केवलिणो । तं पि इमीइ दिसाए णिराकयं होइ णायव्वं तं खलु उवजीवंतो पमायवं तुह मए जिणो हुज्जा । सेलेसीए वि फलं ण तस्स उवजीवणाभावे जोगगया सा लद्धी अजोगिणो खाइगा वि जै न्न्त्थि। ता तक्कम्मस्सुदओ तस्सेव हवे पराहुत्तो दव्वारंभं दोसं अट्ठारसदोसमज्झयारम्मि । जो इच्छइ सो इच्छइ णो दव्वपरिग्गहं कम्हा मिच्छादोसवयणओ स्ण्साराद्द्विम्हाक्द्दिल्ल्म्मि। .. जिणवरणिंदारसिआ भमिहिंति अणोरपारम्मि जो वि य जायै मोहो छउमत्थजिणाण लिण्ग्व्य्न्नाओ। उवउत्तस्स ण चिट्ठइ सो वि व परमत्थदिट्ठीए . तिव्वासग्गहदोसा एयारिसया हवंति कुविगप्पा । ते उच्छिंदिय सम्मं आणाइ मुणी पयट्टिज्जा ANA पुण जगगुरुणो एगंतसुहावहा सुपरिसुद्धा । अपरिक्खिआ ण गिज्झा सा सव्वा णाममित्तेणं कसछेयतावजोगा परिक्खियव्वा य सा सुवणं व । एसा धम्मपरिक्खा णायव्वा बुद्धिमतेणं विहिपडिसेहा उ कसो तज्जोगक्खेमकारिणी किरिया। छेओ तावो य इहं वाओ जीवाइतत्ताणं एयाहिं परिक्खाहिं सुद्धे धम्मम्मि परिणया जे u। गुरुणो गुणजलणिहिणो ते वि विसुद्धा सुवण्णं व ॥ 83 ॥ ॥ 84 // // 85 // // 86 // // 87 // / / 88 // Page #103 -------------------------------------------------------------------------- ________________ सत्थोइयगुणजुत्तो सुवन्नसरिसो गुरू विन्नित्त्त्थिओ। ता तत्थ भणंति इमे विसघायाई सुवनगुणे ॥ 89 / visghaai-rsaaynn-mNgltth-vinne-pyaahinnaavtte| gurue-अडज्झ-'कुच्छे अट्ठ सुवने गुणा हुंति ॥ 90 / इय मोहविसं घायै 1 सिवोवएसा रसायणं होइ 2 / गुणओ य मंगलत्थं 3 कुणै विणीओ अ जोग्गो त्ति 4 ॥ 91 ॥ मग्गणुसारि पयाहिण'5 गंभीरो गरुअओ तहा होइ 6 / कोहग्गिणा अडज्झो 7 अकुच्छो सइ खीलभावेणं 8 ॥ 92 ॥ एवं सुवन्नसरिसो पडिपुन्नाहिअगुणो गुरू न्नेओ। इयरो वि समुचियगुणो ण उ मूलगुणेहि परिहीणो ॥ 93 ॥ एयारिसो खलु गुरू कुलवहुणाएंण णेव मोत्त्व्यो। एयस्स उ आणाए जइणा धम्मम्मि जइअव्वं ॥ 94 ॥ गुरुआणाइ ठियस्स य ब्ज्झान्नुत्त्त्थान्न्सुद्ध्चित्त्स्स्। अज्झप्पज्झाणम्मि वि एगग्गत्तं समुल्लसइ ॥ 95 ॥ तम्मि य आयसरूवं विस्य्क्सायाइदोस्म्ल्र्हिअण्। विन्नाणाणंदघणं परिसुद्धं होइ पच्चक्खं ॥ 96 ॥ जलहिम्मि असंखोभे पवणाभावे जह ज्ल्त्र्ण्गा। परपरिणामाभावे णेव विअप्पा तया हुंति ॥ 97 का अरती आणंदे केवत्ति वियप्पणं ण जत्थुत्तं । अण्णे तत्थ वियप्पा पुग्गलसंजोगजा कत्तो ॥ 28 ॥ अण्णे पुग्गलभावा अण्णो एगो य नाणमित्तोहं । सुद्धो एस वियप्पो अविअप्पसमाहिसंजणओ ॥ 99 ॥ एयं परमं नाणं परमो धम्मो इमो च्चिय प्सिद्धो। .. एयं परमरहस्सं णिच्छयसुद्धं जिणा बिंति . ॥ 100 ॥ C4 Page #104 -------------------------------------------------------------------------- ________________ अज्झप्पाबाहेणं विसयविवेगं अओ मुणी बिति । जुत्तो हु (हि) धम्मवाओ ण सुक्कवाओ विवाओ वा ॥ 101 ॥ भणियं किंचि फुडमिणं दिसाइ इय धम्मवायमग्गस्स । अण्णेहि वि एवं चिय सुआणुसारेण भणियव्वं ॥ 102 ॥ किं बहुणा इह जह जह रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टियव्वं एसा ANA जिणिंदाणं ॥ 103 ॥ एसा धम्मपरिक्खा रइआ भविआण तत्तबोहवा । सोहिंतु पसायपरा तं गीयत्था विसेसविऊ ॥ 104 ॥ (स्वोपज्ञटीकाप्रशस्ति :सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ सूरि श्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः, प्रचक्रे साहाय्यं तदिह घटनासौष्ठवमभूत् । / प्रसर्पत्कस्तूरीपरिमलिविशेषाद्भवति हि, प्रसिद्धः श्रृङ्गारस्त्रिभुवनजनानन्दजननः * ॥ 2 ॥ सन्तः सन्तु प्रसन्ना मे ग्रन्थश्रमचिदो भृशम् । येषामनुग्रहादस्य सौभाग्यं प्रथितं भवेत् । ॥ 3 ॥ ) ॥maargprishuddhiH // ऐन्द्रश्रेणिनताय, प्रथमाननयप्रमाणरूपाय । भूतार्थभासनाय, त्रिजगद्गुरुशासनाय नमः ॥ 1 ॥ जयति सतां किमपि मुखे, जिनवचनामृतनिषेकमाधुर्यम् । उज्जीवति गुणगरिमा, कलौ यतः खलगिरा पिहितः ॥ 2 ॥ ॥ 1 ॥ Page #105 -------------------------------------------------------------------------- ________________ . // 7 // | // 8 // स्याद्वादास्वादपराः, प्रतियन्ति हि परमतानि विरसानि । नहि माकन्दमुकुलभुग, नन्दति पिचुमन्दतरुषु पिकः ॥ 3 ॥ वस्तुविनिश्चयपटुना, स्याद्वादेनैव देशना देया । / इत्युत्सर्गस्थितिरिय-मपरा त्वपवादमर्यादा .. ॥ 4 ॥ अत एव दिदेश तथा, कथासु धीरो यथार्थकथनपटुः । एकद्वित्वादिविधौ, भगवानपि सोमिलप्रश्ने ॥ 5 ॥ उत्सर्गान्निश्चयतो, वाचामाचारचातुरीति मतम् । तदनेकनयमयत्वे, युक्तमितरथा तु न कथञ्चिन् . ॥ 6 ॥ तत्त्वाङ्गव्यवहारा-दयमपि येन प्रमाणतो भजते । ... अंशधिया तु नयत्व-व्यपदेशस्तत्र तन्त्रविदाम् कुमततमोपहतदृशो, जगतो भूतार्थबोधविमुखस्य । आदौ दर्शयति गुरु-निश्चयमतिदीपिकामथवा निश्चयतो निश्चयभाग, मत्त इव भिनत्ति यश्चरणमुद्राम् । तस्य पदे व्यवहारो, वज्रमयी शृङ्खला क्षेप्या ॥ 9 ॥ अव्यवहारिणि जीवे, निश्चयनयविषयसाधनं नास्ति । ऊषरदेशे कथमपि, न भवति खलु शस्यनिष्पत्तिः . ॥ 10 ॥ व्यवहारप्रतिभासो, दुर्नयकृबालिशस्य भवबीजम् । व्यवहाराचरणं पुन-रनभिनिविष्टस्य शिवबीजम् ॥ 11 ॥ गुरुपरतन्त्रस्यातो, माषतुषादेः पुमर्थसंसिद्धिः । स्फटिक इव पुष्परूपं, तत्र प्रतिफलति गुरुबोधः ॥ 12 ॥ व्यवहारवतस्तनुरपि, बोधः सितपक्षचन्द्र इव वृद्धिम् । / इतरस्य याति हानिं, पृथुरपि शितिपक्षचन्द्र इव । ॥ 13 ॥ अवगतसमयोपनिषद्-गुरुकुलवासः सतां सदा सेव्यः । आचारादौ निगदित-माद्यं व्यवहारबीजमिदम् ॥ 14 ॥ GS Page #106 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 / / // 19 // // 20 // अस्मादेव हि चरणं, सिध्यति मार्गानुसारिभावेन । गुरुकुलवासत्यागें, नेयं भणिताऽकृतज्ञस्य सामान्यधर्मतः खलु, कृतज्ञभावाद्विशिष्यते चरणम् । सामान्यविरहिणि पुन-र्न विशेषस्य स्थितिदृष्टा तस्माद् गुरुकुलवासः, श्रयणीयश्चरणधनविवृद्धिकृते । गुरुरपि गुणवानेव, श्लाघ्यत्वमुपैति विमलधियाम् प्रव्रज्याहगुणविधि-प्रव्रजितो गुरुकुलाश्रितो नित्यम् । अक्षतशील: शान्त-स्तत्त्वज्ञोऽवगतसूत्रार्थः प्रवचनवात्सल्ययुतः, सत्त्वहितरतोऽनुवर्तको धीरः । गुर्वनुमतपदनिष्ठो, धर्मकथाकृज्जनादेयः । अविषादी परलोके, स्थिरहस्तोपकरणोपशमलब्धिः । कलिदोषान्मूलगुणै-रेकादिगुणोज्झितोऽपि गुरुः प्रव्राज्य यो विनेयान्, शिक्षां ग्राहयति सम्यगनुवृत्तेः । स गुरुर्गुणमणिजलधिः, परः प्रतीपः प्रवचनस्य उत्पन्नमार्यदेशे, जातिकुलविशुद्धमल्पकर्माणम् । कृशतरकषायहासं, कृतज्ञमविरुद्धकार्यकरम् मरणनिमित्तं जन्म, श्रीश्चपला दुर्लभं च मनुजत्वम् । न परनिमित्तं निजसुख-मिति चिन्तोत्पन्नवैराग्यम् कालपरिहाणिदोषा-निर्दिष्टैकादिगुणविहीनमपि । बहुगुणयुतमाचार्या, दीक्षायोग्यं जनं ब्रुवते. नानीदृशस्य हृदये, रमते जिनगीर्भवाभिनन्दितया । कुङ्कुमरागो वाससि, मलिने न कदापि परिणमते गुणवानेव हि शिष्यो, लोकद्वयहितकरो गुरोर्भवति । इतरस्त्वार्तध्यानं, श्रद्धाभावात् प्रवर्द्धयति ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 25 // // 26 // Page #107 -------------------------------------------------------------------------- ________________ वयसाष्टादिकवर्षो'-नवकल्पश्चार्हति व्रतादानम् । संस्तारकमुनिभावे, भजना त्ववकल्पविषये स्यात् ॥ 27 ॥ बाला न व्रतयोग्या, बाल्यात्सम्भावनीयदोषाच्च । योग्यास्तु भुक्तभोगा, एतत्रैविध्यवृद्धमतम् - ॥ 28 ॥ तदपेशलं यतः खलु, बाल्यं नो चरणभावपरिपन्थि । कर्मक्षयोपशमजः, स हिनस्वदेशान्तराधीनः ॥ 29 ॥ नियमस्त्वतिबालानां, परिभवनीयत्वभावमान्द्याभ्याम् । बाला इव चेष्टन्ते, केचन गतयौवना अपि तु ॥ 30 ॥ अविवेकद्वारा खलु, यौवनमपकारि तत्त्वतस्तत् सः । ... तदभावस्तद्विगमः, स तु न जिनैर्वारितः क्वाऽपि ॥ 31 ॥ तुल्यं च भुक्तभोगे-ष्वपि भुवि सम्भावनीयदोषत्वम् । प्रत्युत तेष्वधिकबलः, कामानां तद्भवाभ्यासः प्राप्ताणिमादिसञ्ज्ञात्, पुंसामनिवृत्तिबादरादारात् । वेदान्तमविद्याख्यं, न कर्मदोषो ह्यसम्भाव्यः ॥ 33 ॥ नैतत्प्राप्तिः प्रायो, दीक्स्साविक्लेतिम्न्द्दोस्सेस्सुः। अन्योन्याश्रयसङ्कट-मुक्तं नियम विना न गुणाः ॥ 34 ॥ अपि चान्तरालविघ्ना-शङ्कि प्रागेव तन्निवृत्त्यर्थम् । श्रुतमभ्यस्यन्नधिकं, कृतकृत्यो भवति बालयतिः ॥ 35 ॥ न पुमर्थक्रमसेवा, त्वेतद्विषयव्यतिक्रमनिमित्तम् । यद्धर्म एव सुखदः, प्रतिपक्षावर्थकामौ तु ॥ 36 ॥ ब्रुवतेऽन्ये प्राधान्यं, मन्दप्रज्ञा गृहाश्रमस्यैव । उपजीवन्ति यदेनं, सर्वेऽप्यन्नादिनाऽऽश्रमिणः ॥ 37 ॥ तदसदुपजीवनातः, प्राधान्यं येन लाङ्गलादे: स्यात् । ज्ञानादिकृतं त्वेतद्, व्रतिनि दृढं नो गृहाश्रमिणि . ॥ 38 ॥ 98 Page #108 -------------------------------------------------------------------------- ________________ // 40 // // 43 / / अन्ये त्वत्र जनस्य, स्वजनविरहितस्य योग्यतां ब्रुवते । तद्विलपनादि पापं, त्यागे खलु पालनीयस्य ॥ 39 ॥ तदसदिहापि हि पापं, प्राणवधाद् यत्स पाल्नेऽभ्य्धिक्ः। आरम्भतः स्वतत्त्वे, स्वपरविभागश्च नावगते सत्त्वौघप्रव्रजतो-रारम्भत्यागसृष्टितातौल्यम् । अभ्युपगमवादोऽयं, न विधित्यागेऽल्पदोषोऽपि ॥ 41 ॥ अन्ये त्वाहुः सुखिनां, प्रव्रज्या फलवती न चान्येषाम् । नात्यक्तभोगविभवाः, पात्रं गम्भीरभावस्य ॥ 42 ॥ अधिकतरं प्रव्रज्या-पर्यायं प्राप्य ते हि माद्यन्ति । क्षुद्रप्रव्रज्यातो, लोके धर्मोपघातोऽपि एतदपि मुग्धविस्मय-करं न युक्तिक्षमं तु मतमुच्चैः । अविवेकपरित्यागात्, त्यागी यन्निश्चयनयस्य ॥ 44 ॥ अविवेकपरित्यागात्, पालयति मुनिक्रियां स भावेन । संज्ञाभेदात् त्यक्त-ग्रहणं ह्यविवेकशक्तिकृतम् . ॥ 45 ॥ ध्वनिभेदेऽपि सपापं, प्रकृतेन तु हितं हि मधुरकादीव । सापेक्षस्य यतनया, तदनुमतिर्नैव विहितार्थे गुणधर्मानुपघातौ, नि:स्वस्याप्यपगताविवेकस्य । सूत्रन्तु व्यवहारात्, युक्तो हुस्तत्र वाऽप्यर्थः प्रतिबन्धत्यागपरो, बाह्यत्यागेऽपि तेन युक्तमदः । जिनधर्मोन्नतिकारण-मुभयत्यागी तु धन्यतरः इक्षुवने जिनभवने, समवसृतौ क्षीरवृक्षवनखण्डे । गम्भीरसानुनादे, दीक्षा देया शुभे क्षेत्रे ॥ 49 ॥ शून्ये गृहेऽमनोज्ञे, न तु भग्ने ध्यामिते स्मशाने वा । क्षाराङ्गरावकरा-मेघ्यादिद्रव्यदुष्टे वा ॥ 50 ॥ ॥ 46 // // 47 // // 48 // CG Page #109 -------------------------------------------------------------------------- ________________ षष्ठ्यां च चतुर्दश्यां, द्वादश्यामष्टमीनवम्योश्च । भेषु चतुर्थ्यां सन्ध्या-गतादिषु पञ्चदश्यां च ॥ 51 ॥ तिसृषूत्तरासु कुर्याद्, रोहिण्यामपि च शिष्यनिष्क्रमणम् । आरोपणं व्रतानां, गणिवाचकयोरनुज्ञा च ॥ 52 ॥ धर्मकथाक्षिप्तं खलु, पृच्छेत्कः कुत्र किं निमित्तमिति । कुलपुत्रादिग्राह्यो, भजना,शेषेषु सूत्रविधेः . ॥ 53 ॥ . कथयेदिह दीक्षाया-स्तं प्रति कापुरुषदुरनुचरतां च । आरम्भनिवृत्तानां, लोकद्वयसुखसमृद्धिं च ॥ 54 ॥ आषण्मासीमुच्चै-रभ्युपगतमपि पुनः परीक्षेत । परिणामकमचिरादपि, दद्यादालापकं सुदिने ॥ 55 ॥ पूजां ततः स कुर्यात्, देवगुरूणां विधेर्यथाविभवम् । चैत्यानि वामपार्श्व-स्थितशिष्यो वन्दते च गुरुः ॥ 56 ॥ अस्खलितादिगुणयुतैः, सूत्रैः स्तुतिभिश्च वर्द्धमानाभिः । नो चेदसमाचारी, सूत्राज्ञाया व्यतिक्रमतः ॥ 57 ॥ वन्दित्वा पुनरुत्थित-गुरुभ्य इह वन्दनं समं दत्वा । मामिच्छाकारेण, प्रव्राजयतेति भणति शिशुः इच्छामीति भणित्वा-भ्युत्थायाकृष्य पञ्चमङ्गलकम् । अर्पयति रजोहरणं, भगवत्कथितं गुरुलिङ्गम् ॥ 59 ॥ अन्वर्था संज्ञेयं, कारणकार्योपचारतो भणिता । संयमयोगा यस्मा-दिह सर्वेऽप्येतदायत्ताः इदमित्थमेव दृष्ट्वा, प्रमार्जने प्राणिनामनुपघातात् । . आगाढव्युत्सर्ग-प्रभृते पुनरन्यथा दोषः ॥ 61 ॥ संसर्जनादिदोषा, विधिपरिभोगे न सन्ति देह इव । . इत्थमपीहानास्था-दिक्पटनटनाटकं विषमम् 100 ॥ 58 ॥ ॥ 60 // // 62 // Page #110 -------------------------------------------------------------------------- ________________ इच्छाकारेणाऽस्मान्, मुण्डयतेत्यथ स भणति वन्दित्वा । 'इच्छाम' इति भणित्वा, त्रि:प्रपठन् पञ्चमङ्गलकम् ॥ 63 ॥ अष्टास्तिस्रोऽच्छिना, गृह्णाति गुरुस्ततः स भणतीदम् । मम सामायिकमिच्छा-कारेणारोपयत यूयम् ॥ 64 ॥ इच्छाम इति भणित्वा, सार्द्ध शिष्येण सूत्रमाकृष्य । कुरुते कायोत्सर्ग, गुरुस्तदारोपणनिमित्तम् ॥ 65 ॥ उत्सार्य नमस्कारो-च्चारेणैतेन सह गुरुः सूत्रम् । पठति त्रिरथ च शिष्यो'-प्यनुपठति विशुद्धपरिणामः ॥ 66 ॥ वासानभिमन्त्र्य गुरु-स्ततश्च जिनसाधुपादयोर्दत्ते । दापयति ततः शिष्यं, वन्दनकं भणति वन्दित्वा ॥ 67 ॥ सन्दिशत किं भणामी-त्येवं प्रवेदय गुरुश्च वन्दित्वा । इति भणति ततो ''नत-तनुः स भणतीदमुपयुक्तः ॥ 68 ॥ युष्माभिः सामायिक-मारोपितकमनुशास्तिमिच्छामः । शीर्षे शिष्यस्यैवं, गुरुराह ददत्ततो वासान् . ॥ 69 ॥ वर्द्धस्व गुरुगुणैस्त्वं, निस्तारकपारगः प्रवेदितं किम् । तुभ्यं प्रवेदयामि स, भणति च सन्दिशत साधूनाम् अन्ये तु जिनादीनां, वासान्ददतीह भणति वन्दित्वा । सूरिः प्रवेदयेति, प्रदक्षिणां शिष्यकः कुरुते ॥ 71 ॥ सनमस्कारोच्चारं, वासानथ सूरिसाधवो ददति । कार्यस्त्रिवारमेवं, पुनरप्युत्सर्गमेके तु ॥ 72 ॥ आचाम्ले नियम, वदन्ति किल संश्रिता निजावलिकाम् । निपतति शिष्यः पदयोः, ततश्च जिनसाधुसूरीणाम् ॥ 73 ॥ वन्दन्ते च तमन्ये, गुरुरप्युपदिशति धर्मसर्वस्वम् । / शीले मोक्षनिदाने, प्राप्ते कार्यः प्रमादो नो 101 ॥ 70 ॥ ॥ 74 // Page #111 -------------------------------------------------------------------------- ________________ व्यभिचारात् किमनेन, क्रियाकलापेन परमपदसिद्धौ । विरतौ सत्यां विफल-स्तदसत्त्वेऽयं मृषाभूमिः ॥ 75 ॥ नैवं विरत्युपायः, प्रायो यदयं जिनोक्तलिङ्गविधिः । इत्थं क्रियापरिणताः, पर्यायं पालयन्ति बुधाः ॥ 76 ॥ विरते सत्त्वेऽप्येत-न्न वृथाज्ञासङ्गतं क्रियान्तरवत् । विधिकारयितुः शुद्धाद्, भावादगुणो न तदभावे . ॥ 77 ॥ विषये युक्तोऽपि गुरो-विधिना प्रव्राजने गुणो भावात् । तदभावे परभावा-ज्ञातादिह तीर्थविच्छित्तिः . ॥ 78 ॥ न च गृहवासत्यागः, पापात् सङ्क्लेशलिङ्गकं यत्तत् । .. स च तत्र हन्त विपुल-स्तदभावे नाप्यसङ्गस्य ॥ 79 ॥ गेहादौ सत्येष प्रसरति पापानुबन्धिनः पुण्यात् । / सत्पापमेव पुण्या-नुबन्धि तत्त्यागिनां योगे ॥ 80 ॥ धर्मध्याननिमित्तं, परिशुद्धं तद्विरक्तसुखहेतुः । पुण्याशुभपरिणामा-नपायिनी वेदनाऽप्यत्र ॥ 81 ॥ येन क्षुदादयः खलु, कर्मक्षयकारणानि भावयतेः । . ज्वरिणामिह बाधन्ते, कटुकौषधपानमिव न मनः ॥ 82 ॥ नैकान्तोऽप्यत्र तपो-नियमविधेर्वसतिरपि च शान्तानाम् । आत्मैवान्नादिविधौ, न च लोभ इतीह को दोषः ॥ 83 ॥ शीतोदकाद्यभोगो'-प्यत्र न दानान्तरायकारणकः । किन्तु विपाककटुकतां, मत्वा तद्वर्जनं युक्तम् ॥ 84 ॥ चारित्रविहीनाना-मज्ञानवतां तु येदृशी चेष्टा । . अभिष्वङ्गैकपराणां, सा प्रतिषिद्धा जिनवरेन्द्रैः ॥ 85 ॥ अविधिपरिपालनादे-थैर्मुषितं प्राणिनां तु धर्मधनम् । पापानुबन्धिपापात्, भाले तेषामसद्भिक्षा ॥ 86 ॥ 102 Page #112 -------------------------------------------------------------------------- ________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // सध्यानादेविरहे, गृहवासस्तत्त्वतोऽन्यथा दीक्षा । प्रव्राजकस्य नं ततः, सद्वैद्यस्येव दोषोऽपि इत्थं प्रव्रजितः सन्, सूत्रोक्तां प्रतिदिनं क्रियां कुर्वन् । चारित्रे स समर्थो, मुनिव्रतस्थापनार्हः स्यात् समा, मुतिस्थापनाह: स्यात् अधिगतशस्त्रपरिज्ञा-सूत्रार्थोऽनुक्तवर्जको योग्यः । षट्कं स त्रिविशुद्धं, नवभिर्भेदैः परिहरेच्च अप्राप्तेऽर्थमकथय-ननभिगतार्थेऽपरीक्षिते यस्तु । स्थापयति व्रतभारं, प्राप्नोत्याज्ञाविरोधमसौ शैक्षस्य भुवस्तिस्रः, सप्ताहोरात्रका जघन्याऽत्र । षण्मासिक्युत्कृष्टा, मध्यमिका स्याच्चतुर्मासा करणजयाय पुराणे, प्रथमा दुर्मेधसः प्रतीत्यान्या । अनधिगमादिविशेषे, शिष्टाभिज्ञे पुराणेऽपि एनां भुवमप्राप्तं, य उपस्थापयति तथा तथाऽऽप्तमपि । रागाद्वा द्वेषाद्वा, नोपस्थापयति स विरोधी . पुत्राश्च विलम्बः, पित्रादिभ्यः स्मृतस्त्रिपञ्चाहः । अप्रज्ञाप्यतया नो, परतोपीष्टोऽबहुद्वेषे ईदृश्यपि समभावो, व्यवहारात् कर्मभेदतोऽशुद्धः । अतिचारात् सज्वलनै-राकर्षाद्वाऽन्यथोच्छेदः तद्विरहेऽपि च महतां, प्रकृत्यतिक्लेश र्जनौचित्यम् । लोकविरुद्धत्यागा - च्छासनमानश्च विपुलफलः कायव्रतकथनविधौ, हेतुमुपदर्शयेद् यथा पृथिवी । मांसाङ्कुरसमरूपा-कुरोपलम्भेन जीवमयी भूखातस्वाभाविक-जनुषो दर्दुरकवज्जलं च तथा । व्योमोद्भवस्य पातात्, स्वभावतो मत्स्यवद्वापि 103 ॥ 93 ॥ ॥ 94 // // 95 // // 96 // // 97 // // 98 // Page #113 -------------------------------------------------------------------------- ________________ // 99 // // 10 // // 101 // // 102 // // 103 // // 104 // आहारादनलोऽपि च, वृद्धिविकारोपलम्भतो व्यक्तम् । अपरप्रेरिततिर्य-ग्गतेः सचित्तश्च वायुरपि जन्मजरामृतिजीवन-रोहणरुग्दौहदैस्तथाहारात् । रोगचिकित्सादिभ्यो, नार्य इव सचेतनास्तरवः त्रसजीवत्वं व्यक्तं, तत्पालनतो व्रतानि मूलगुणाः । प्राणातिपातविरमण-मुख्याः षट् चरण तरु भूमौ एकेन्द्रियादितापन सङ्घट्टनपीडनादिना प्रथमे । प्रचलाक्रोधादिभ्यः, सूक्ष्मोऽन्यश्च द्वितीये स्यात् . क्रोधानाभोगादेः, सधर्मकाद्यप्रदत्तहरणे च । अस्तेये ब्रह्मण्यपि, करकर्मणि गुप्त्यरक्षायाम् अतिचारः पञ्चमके, सूक्ष्मः काकादिरक्षणाज्ज्ञेयः । कल्पाष्टके ममत्व-द्रव्यादिग्रहणतश्चान्यः ज्ञानाद्यनुपकृतिकृतो, धरणे वा वस्तुनोऽतिरिक्तस्य । षष्ठे च चतुर्भङ्गी, दिवागृहीतादिनिष्पन्ना उदकार्दादिपरीक्षां, कुर्यात् कथनोत्तरं च गीतार्थः । परिहरति नोदके वा, योग्यत्वमनीदृशे भजना कायोत्सर्गे योग्यो-पस्थापनचैत्यवन्दनादिविधौ । कृत्वा गुरवो वामे, पार्श्वे संस्थाप्य तं ददते एकैकं त्रीन् वारान्, व्रतमत्र स्थानविषयमिममाहुः । पट्टमुखवस्त्रकूर्पर-वामकरानामिकाग्रहणम् अपि हस्तिराजदन्तो-नतहस्ताभ्यां रजोहरणधरणम् । . प्रादक्षिण्यं चाशिषि, गुरोरियं स्यात् परीक्षापि ईषदवनतभ्रमता-मभिसरणे वृद्धिरपसृतौ हानिः । . साधूनां द्विविधा दिक्, साध्वीनां तिस्र एताः स्युः ॥ 105 ॥ ॥ 106 // // 107 // // 108 // // 109 // // 110 // 104 Page #114 -------------------------------------------------------------------------- ________________ आचाम्लादि तपः, शक्त्या तत्सप्तकं तु मण्डल्याः । उपवेशयेत् परिणतं; नो चेद् गुप्तेविराधकता । ॥ 111 ॥ गुरुगच्छवसतिसङ्गा-हारोपकरणतपोविचारेषु । भावनविहारमुनिवर-कथासु यतते च परिणामी ॥ 112 ॥ इभ्यो नृपमिव शिष्यः, सेवेत गुरुं ततो विनयवृद्ध्या । सद्दर्शनानुरागा-दपि शुद्धिअउतमस्येव ॥ 113 ॥ गुरुसेवाभ्यासवतां, शुभानुबन्धो भवे परत्रापि । तत्परिवारो गच्छ-स्तद्वासे निर्जरा विपुला ॥ 114 ॥ स्मारणवारणनोदन-विनयकरणकारणादिनाऽत्याज्यः । विधिना तस्य तु विरहे-'च्छत्रमठच्छात्रतुल्यगुणः ॥ 115 ॥ शिष्यः प्रतीच्छको वा-प्येकगणो वा न सद्गति दत्ते । ये तत्र बोधदर्शन-चरणगुणास्ते तु सुगतिफलाः ॥ 116 ॥ ननु गुरुकुलवासवतां, गणवासध्रौव्यमस्ति चेत्सत्यम् । नीत्या तदैकलब्ध्या, तदुचितया वसति तद्धेतुः ... ॥ 117 ॥ सेवेत शुद्धवसति, सङ्गमविज्ञैः समं कुशीलैश्च । परिवर्जयेद्विशुद्धं, गृह्णात्याहारमुपकरणम् ॥ 118 ॥ सद्योगवृद्धिजनकं, सद्ध्यानसमन्वितं त्वनशनादि । कुर्यात्तपोऽपि यस्मा-दपैति क्तिमांसशोणितता ॥ 119 ॥ तीर्थंकरज्ञातेन, क्षायोपशमिकमिदं च परिभाव्य । ध्यानोज्ज्वलं विदधतां, न मनाक् पीडापि विघ्नाय ॥ 120 ॥ भाव्यं पुनरर्थपदं, यथातिचारे तु हन्त ! सूक्ष्मेऽपि । स्त्रीत्वादि गुरुफलं चेत्, कथमधुना बकुशचारित्रम् ॥ 121 ॥ इत्थं च युज्यतेऽदो, रोगचिकित्सातिचारवदिहापि । रौद्रविपाकेऽपि गतिः, प्रतीत्य विपरीतभावतती: ॥ 122 ॥ 105 Page #115 -------------------------------------------------------------------------- ________________ नालोचनादिमात्रं, ब्राह्मयादेरपि हि येन तद्भावः । / सप्रतिकारविषोपम-मसुखाय न सातिचारमदः । ॥ 123 ॥ इत्थं विचारतः स्यात्, संवेगातिशयतश्चरणवृद्धिः । / दुष्टान्यथा प्रवृत्तिः, सम्मूर्छनजप्रवृत्त्याभा - ॥ 124 ॥ इत्थं यतमानोऽपि, स्त्रीरागेणाभिबाध्यते स यदा । भावयति तदा सम्यक् विषयस्त्रीसङ्गवैषम्यम् ॥ 125 ॥ मासादिविहारेण च, विहरेदादिस्तु वक्ति कार्येण । न्यूनत्वादिविहार-ध्रौव्यं त्विह मोहशान्त्यर्थम् . ॥ 126 ॥ नित्यवसतिरपि परिणत-गुर्वादीनां तु कारणेन स्यात् । ... द्रव्यत एव न भावा-दागमयतना विशुद्धधियाम् ॥ 127 ॥ स्वाध्यायादिश्रान्तः, कुर्याच्च कथां दशार्णभद्रादेः । विश्रोतसिकारहितः, स्वपरस्थिरताकरी नित्यम् ॥ 128 ॥ नोपस्थापनयैव हि, चरणं यद्रव्यतोऽप्यभव्ये सा । प्रायस्तयानुभावा-देतद्विधिनेदमिति तत्त्वम् । ॥ 129 ॥ व्रतसम्पन्नाश्चैवं, कालेन गृहीतसकलसूत्रार्थाः । अनुयोगानुज्ञाया, योग्या भणिता जिनवरेन्द्रैः ॥ 130 ॥ भाषा मृषान्यथा तु, प्रवचननिन्दा च शिष्यगुणहानिः । तीर्थोच्छेदश्चेति, स्वल्पाध्ययने न योग्यत्वम् । ॥ 131 ॥ कालोचितसूत्रार्थे, तस्मात्सुविनिश्चितस्य युक्तोऽयं । श्रवणादेव न यदियं, 'संम्मत्यां' सिद्धसेनोक्तिः ॥ 132 ॥ "जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो, अ । अविणिच्छिओ अ समए, तह तह सिद्धंतपडिणीओ ॥ 133 ॥ अविनिश्चितो हि न भवे-दपवादोत्सर्गविषयवित्सम्यक् । अविषयदेशनया च, स्वपरविनाशी स नियमेन . ॥ 134 ॥ 106 Page #116 -------------------------------------------------------------------------- ________________ // 138 // अनुयोगविधिश्चायं, सुतिथौ गुरुरुपविशेन्निषद्यायाम् । रचितायां कथितायां, पुरतः शिष्यो यथाजातः ॥ 135 / / उपकरणत उपयुक्त-स्ततो गुरुः प्रत्युपेक्षते विधिना । मुखवस्त्रिकां सशिष्यः, सशिर:कायं तया चापि ॥ 136 ॥ aavteaadshbhi-व्न्द्न्दानेन् भणति शिष्योऽथ । सन्दिशत स्वाध्यायं, स्वस्थाः प्रस्थापयाम इति ॥ 137 ॥ प्रस्थापयेत्यनुमते, प्रस्थापयतो ह्येतौ ततश्च गुरुः । तिष्ठेन्निवेदितेऽस्मिन्, प्रस्थापयतोऽनुयोगं द्वौ अनुयोगं गुरुणाथो; शिष्योऽनुज्ञापयेच्च वन्दित्वा । अभिमन्त्र्याक्षान् देवान्, वन्देत गुरुस्ततो विधिना ॥ 139 ॥ सनमस्कारं नन्दी-माकर्षयति स्थितोऽथ परिपूर्णाम् । शिष्यः शृणोति भावा-नन्दीमाकृष्य भणति गुरुः ॥ 140 ॥ अनुयोगमस्य साधोः, क्षमाश्रमणहस्ततोऽहमनुजाने । पर्यायद्रव्यगुणैः, सोऽनुज्ञातोऽथ बन्दित्वा ॥ 141 ॥ सन्दिशत किं भणामी-त्यादि प्राग्वद्वदेदिह विशेषः । अधिकाशीरन्येषां, धारय सम्यक्प्रवेदय च ॥ 142 ॥ गुरुरुपविशति कृतत्रि-प्रदक्षिणे शिष्यके तनूत्सर्गे । विहिते चानुज्ञार्थे, सनिषद्यगुरुं. प्रदक्षिणयेत् ॥ 143 ॥ तत उपविष्टस्य गुरु-स्त्रीन् वारान् स्वान्तिके सुशिष्यस्य । कथयति मन्त्रपदानि, स्वपरम्परयाऽऽगतान्येव ॥ 144 / / दत्ते सुमन्धमुष्टीं-स्त्रीनक्षाणां प्रवर्द्धमानांश्च । तद्ग्राहिणं च शिष्यं, स्वनिषद्यायां निवेशयति ॥ 145 ॥ तं वन्दतेऽथ समुनि-र्गुरुः स्वशक्त्या स देशनां दत्ते । / तुल्यगुणदीपनार्थं, नैतद् दुष्टं द्वयोरपि हि ॥ 146 ॥ 100 Page #117 -------------------------------------------------------------------------- ________________ प्रणमन्ति ततो मुनयो, गुरुस्तत: स्वासनस्थितस्तस्य । कुरुते गुणप्रशंसा-मन्ये तु प्रथममेवाहुः ॥ 147 ॥ अयमनुयोगी प्राज्ञः, प्रवचनकार्येषु नित्यमुद्युक्तः । . योग्येभ्यो व्याख्यानं, दद्यात्सिद्धान्तविधिनैव ॥ 148 ॥ मध्यस्था बुद्धियुताः, प्राप्ता धर्मार्थिनश्च योग्याः स्युः । इह मार्जनादिपूर्वं, विषयप्रज्ञापना च विधिः ॥ 149 ॥ व्याचक्षीत समभावं, श्रोतुः परिभाव्य योग्यताभेदम् । / अपि दृष्टिवादभेदं, निर्मूलं वा तत: सूत्रम् . ॥ 150 ॥ सम्यग्धर्मविशेषो, यत्र कषच्छेदतापपरिशुद्धः । कथितस्तन्निर्मूलं, वरश्रुतं स्तवपरिज्ञादि ॥ 151 ॥ प्राणवधप्रभृतीनां, प्रतिषेधः पापकारणानां यः । ध्यानाध्ययनादीनां, यश्च विधिः स खलु धर्मकषः ॥ 152 ॥ बाह्यानुष्ठानेन, द्वयं न बाध्येत यत्र नियमेन । सम्भवति च परिशुद्धं, स पुनर्धर्मे स्मृतश्छेदः. ॥ 153 ॥ जीवादिभाववादो, बन्धादिप्रसाधकश्च तापोऽत्र । एतैः खलु परिशुद्धो, धर्मो धर्मत्वमुपयाति ॥ 154 ॥ कल्याणान्यत्र स्युः, पुंसः सम्प्राप्तमोक्षबीजस्य । सुरमनुजेशसुखानि, प्रतिपूर्णसुखानुबन्धीनि ॥ 155 ॥ भूतार्थश्रद्धानं, सम्यक्त्वं मोक्षबीजमत्राहुः । भूतार्थवाचकात्त-च्छुतात्तदाप्तस्य वचनं तु ॥ 156 ॥ ननु तदपि ततो न स्या-द्वयभिचारस्योपलम्भतो व्यक्तम् । यदनन्तशः श्रुताप्तिः, श्रुते श्रुता द्रव्यलिङ्गवताम् - ॥ 157 ॥ सत्यं तत्प्राप्तावपि, वीर्यं नोल्लसितमेव जीवस्य । हेतुश्च तदुल्लासे, प्रायः श्रुतमेव को दोषः? ' ॥ 158 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ असकृदपि क्षाराद्यैः, प्राप्तैरप्राप्तवेधपरिणामः । वेधं शुद्धिं च यथा, जात्यमणिर्याति तैरेव ॥ 159 ॥ अकलितवीर्योल्लास-स्तथा श्रुतादप्यनन्तशः प्राप्तात् । लभते वीर्योल्लासं, भव्यः शुद्धिं च तत एव ॥ 160 ॥ अस्यैव हि स्वभावो, यदतीतेषु श्रुतादियोगेषु । लभते वीर्योल्लासं, भव्यः शुद्धिं च बुद्धिं च ॥ 161 ॥ नैवं स्वभाववादः, स्याद्वादेऽन्तरभवंश्च दोषाय । सहकारिवशाच्चित्रं, भव्यत्वं च स्वभावोऽत्र - ॥ 162 ॥ तदचित्रत्वे सिद्धेः कालादिभिदा कदापि न घटेत । कर्मादिभिरपि तदुप-क्रमे च तच्चित्रताबीजम् ॥ 163 ॥ नो चेदभव्यजीव-स्वभावमपि तानि किं न विजयेरन् । तद्व्यापाराभावे'-प्यस्मिन्नन्विष्यतां बीजम् ॥ 164 ॥ तत्रैव तानि किञ्चित्, फलमथ जनयन्ति नापरत्रेति । न तु तेष्विव स्वभावो, भिदां व्रजेदाश्रयेऽप्येवम् ॥ 165 ॥ विनिगमकाभावादपि, हेतूनामिति फले मिथोऽपेक्षा । इत्थमभिप्रेत्यैतत्, 'सम्मत्यां' निजगदे सुधिया ॥ 166 ॥ 'कालो सहाव णियई, पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव u, समासओ होंति सम्मत्तं" ॥ 167 ॥ तदपि न चित्रत्वं चे-दनेकजननैकस्वभावत्वात् । क्षणिकसमर्थात् स्वफलो-पनतेरपि च प्रतिव्यक्तिः ॥ 168 ॥ नैवं नामान्तरतः, स्याद्वादोपगमपर्यवसितत्वात् । एकान्तस्याघटनात्, विकल्पतः kAtya'dezAbhyAm // 169 // तस्यैव तथा भवने, नो हातुं पार्यतेऽन्वयोर्थानाम् । / व्यतिरेकोऽपि क्रमिक-स्वकार्ययोगादितीयं दिक् ॥ 170 ॥ 109 Page #119 -------------------------------------------------------------------------- ________________ स्याद्वादादित्थमयं, वीर्योल्लासं क्रमात् समासाद्य । सम्यक्त्वं द्रव्याख्यं, भावं चरणं च शिवमेति ॥ 171 ॥ द्रव्याख्यं सम्यक्त्वं, जिनवचनं तत्त्वमिति रुचिः परमा । भूतार्थबोधशक्त्या, परिणमते भावसम्यक्त्वम् ॥ 172 ॥ अज्ञातगुणे सम्यग्, या श्रद्धा भवति सुन्दरे रत्ने । . हन्त ततोऽनन्तगुणा, विज्ञातगुणे पुनस्तस्मिन् ॥ 173 ॥ प्रशमादिलिङ्गजनकं, शिवबीजं तेन भावसम्यक्त्वं । . श्रुतधर्मस्तद्धेतुः, परीक्षणीयस्ततो यत्नात् . ॥ 174 ॥ सूक्ष्मोऽस्त्यशेषविषयः, सावद्ये यत्र कर्मणि निषेधः । / रागादिकुट्टनसहं, ध्यानं च स नाम कषशुद्धः ॥ 175 ॥ नो कार्या परपीडा, यथाऽत्र मनसा गिरा च वपुषा च । ध्यातव्यं च नितान्तं, रागादिविपक्षजालं तु ॥ 176 ॥ स्थूलो न सर्वविषयः, सावद्ये यत्र कर्मणि निषेधः । रागादिकुट्टनसहं, न ध्यानाद्येष तदशुद्धः ॥ 177 ॥ बहुभिः पञ्चभिरेका, हिंसाऽत्र यथा मृषा विसंवादे । / ध्यानेन ध्यातव्यं, तत्त्वमकारादिकं चेति . ॥ 178 ॥ यदन्यैरुक्तम्- . "अनस्थिमतां शकटभरेणैको घातः" तथा-"प्राणी प्राणिज्ञानं, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा । / " ॥ 179 ॥ तथा-"असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः । न मृषायै विसंवाद-विरहात्तस्य कस्यचित् ॥ " ॥ 180 ॥ तथा-"ब्रह्मोकारोऽत्र विज्ञेयः, अकारो विष्णुरुच्यते । महेश्वरो मकारस्तु, त्रयमेकत्र तत्त्वतः ॥ 181 ॥ 110 Page #120 -------------------------------------------------------------------------- ________________ [अन्यत्र-"अकारो विष्णुरुद्दिष्ट, उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा, प्रणवेन त्रयो मताः ॥ 1 ॥ " एवमपि दृश्यते] नित्योद्युक्ततया या, संयमयोगेषु विविधभेदेषु । वृत्तिर्धार्मिकसाधो-स्तद्बाह्यं स्यादनुष्ठानम् ॥ 182 ॥ एतेन विधिनिषेधौ, बाध्येते यत्र नैव नियमेन । सम्भवतः परिशुद्धौ ब्रुवते तं छेदपरिशुद्धम् ॥ 183 ॥ समितिषु पञ्चसु च यथा, तिसृषु च गुप्तिषु सदाऽप्रमत्तेन । विधिना यतिना कार्य, कर्त्तव्यं कायिकाद्यपि हि ॥ 184 ॥ अपि च प्रमादजनका-स्त्याज्या वासादयः परम्परया । मधुकरवृत्त्या भिक्षा-लब्ध्याऽऽत्मा पालनीयश्च ॥ 185 ॥ यत्र प्रमादयोगात्, संयमयोगेषु विविधभेदेषु । . . नो धार्मिकप्रवृत्ति-ब्रुवते खलु तदननुष्ठानम् ॥ 186 ॥ एतेन यत्र बाध्यौ, वर्तेते नैव विधिनिषेधौ च । . छेदेनापरिशुद्धं, तं ग्रन्थं प्राहुराचार्याः ॥ 187 ॥ सङ्गीतकादिकार्ये, देवानामुद्यमो यथा नु यतेः । अपि चान्यधार्मिकाणा-मुच्छेदोऽसभ्यवचनं च ॥ 188 ॥ यदन्यैरुक्तम्-"सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः । तत्प्रीत्यर्थमतो यत्न-स्तत्र कार्यो विशेषतः ॥ " ॥ 189 ॥ तथा-"अन्यधर्मस्थिताः सत्त्वा, असुरा इव, विष्णुना । उच्छेदनीयास्तेषां हि , वधे दोषो न विद्यते ॥ " . ॥ 190 ॥ .. तथा - . 'ब्रह्मघातकोऽहम्' इत्यादिवचनात् तद्वेदनीयकर्मक्षय इति ॥ जीवादिभाववादो, दृष्टेष्टाभ्यां न यः खलु विरुद्धः । तापविशुद्धः सोऽन्यों, द्वाभ्यामपि नैव शुद्ध: स्यात् ॥ 191 ॥ 111 Page #121 -------------------------------------------------------------------------- ________________ इह सदसदादिरूपे, जीवे बन्धादि युज्यते. सर्वम् । नानीदृशे तु किञ्चित्, वरश्रुतं शुद्धमित्थं तत् ॥ 192 ॥ मुख्योपचाररूपः, स्तवो द्विधा द्रव्यभावतो यत्र । वर्ण्यत उचितक्रमतः, सा कथिता स्तवपरिज्ञेति ॥ 193 / / भावस्तवो यतीनां, क्रियाकलापः स्मृतो निरतिचारः । जिनभवनविधानादि, द्रव्यस्तव एव विधिशुद्धम् ॥ 194 ॥ . द्रव्यस्तवभावस्तव-रूपं ह्यन्योन्यसमनुविद्धं तत्तु । गृहिणोऽपि भावयोगो, भगवद्गुणरागतो भूयान् ॥ 195 ॥ द्रव्यस्तवश्च साधो-रप्यनुमोदनकृतो न नास्तीति । .... विहितः कायोत्सर्गः, सूत्रे यद्वन्दनाद्यर्थः __ ॥ 196 ॥ बल्यादि समवसरणे, न च यत् प्रतिषिद्धमर्हता जातु । - तस्मात् सोऽनुज्ञातो, योग्यानां गम्यते न्यायात् ॥ 197 ॥ अनुजानीते नार्हन् योगं मोक्षविगुणं कदाचिदपि । तदनुगुणोऽयं न पुन-र्नान्येषां बहुमतो भवति ... ॥ 198 ॥ भावस्य योऽपि लेशः, स बहुमतो भगवता गुणज्ञेन । द्रव्यस्तवेन न विना, स इत्यसावर्थतस्तादृक् ॥ 199 ॥ कार्यं खल्वभिलषता-'नन्तरमपि कारणं समभिलषितम् । आहारजतृप्तिमिवा-'भिवाञ्छता नूनमाहारः ॥ 200 ॥ जिनभवनकारणाद्यपि, भरतादीनां न वारितं तेन । तेषां यथैव कामाः, शल्यविषादिभिरुदाहरणैः ॥ 201 ॥ अनुमतमिदमपि तस्मा-दप्रतिषेधेन तान्त्रिकन्यायात् । . शेषाणामप्येवं, सङ्गतमस्याऽनुमत्यादि ॥ 202 ॥ यश्च चतुर्धा विनयो, भणितस्तत्रौपचारिको यश्च । . स हि तीर्थकरे नियमात्, न भवेद् द्रव्यस्तवादन्यः । ॥ 203 ॥ 112 Page #122 -------------------------------------------------------------------------- ________________ 108 // पा । सूत्रे हि पूजनादे-रेतत्सम्पादनार्थमुच्चारः । नो चेदनर्थकत्वं, साक्षात्तु न भावसारेऽसौ ॥ 204 ॥ साक्षादपि गृहिणां पुन-रयमुचितो भावकारणत्वेन । आकर्ण्यते यतीनां, कारणमपि देशना चात्र ॥ 205 ॥ नन्वेवं हिंसाऽपि हि, धर्माय न दुष्यतीति सम्प्राप्तम् । एवं च वेदविहिता, हिंसाऽनिष्टेति को मोहः ॥ 206 ॥ इह समता पीडायाः, परिणामसुखस्य चापि हिंस्यानाम् । अपि पापपुण्यजनने, व्यभिचारो वैद्यजाराभ्याम् ॥ 207 ॥ स्यात्तत्र शुभो भावो, नन्वयमितरत्र तुल्यतामेति । एकेन्द्रियादिभेदा-न्न विशेषः कोऽपि विहितविधेः एतदपि न युक्तिसहं, वाङ्मात्रस्याप्रयोजकत्वेन । संसारमोचकाना-मपि धर्मः स्यादपरथा तु ॥ 209 ॥ एकस्य न सम्यक्त्वे, विनिगमनालोकतो विगानाच्च । स्तोकस्यापि विगाने, व्यभिचाराद्देशभेदेन . ॥ 210 ॥ अविगानमपि बहूनां, मूढेतरभावतो न विनिगमकम् । नीरागश्च न कश्चिद्, भवेदसर्वज्ञवादिमते ॥ 211 ॥ म्लेच्छानामप्येवं, वाङ्मात्राद्धर्मदुष्टता न स्यात् । द्विजवरमपि घातयतां, पुरतो ननु चण्डिकादीनाम् ॥ 212 ॥ अन्यतरारूढत्वं, सममुभयत्राप्यसंस्कृतत्वं c। उत्सन्नशाखवेदा-शङ्कापि निवर्तते नेह ॥ 213 ॥ तस्मान्न वचनमात्र, प्रवृत्तिहेतुर्भवेद् बुधजनानाम् । किन्तु तथा दृष्टेष्टा-विरोधितत्सम्भवद्रूपम् ॥ 214 ॥ द्रव्यस्तवाद् यथोच्च-र्भावापत्कल्पगुणयुताच्छेयान् । जिनभवनकारणादे-रुपकार: पीडयाऽपीह ॥ 215 ॥ . . . 113 Page #123 -------------------------------------------------------------------------- ________________ सर्वत्र सदाभावे, भावापदि भगवतां हि. जीवानाम् । तन्निस्तरणसमर्थं, नियमेनायतनमेतेषाम् . ॥ 216 ॥ पुरुषोत्तमप्रतिष्ठा, साधुनिवासश्च देशना ध्यानम् । एकैकं भावाप-निस्तरणगुणं हि भव्यानाम् ॥ 217 ॥ इत्थं पृथ्व्यादीनां, पीडाकृदपीह सङ्गता हिंसा । / अन्येषां गुणसाधन-योगात् प्रत्यक्षसंसिद्धात् ॥ 218 ॥ आरम्भवतश्चासा-वारम्भान्तरनिवृत्तिदा प्रायः । इत्थं निदानरहिता, कथिता निःश्रेयसफलाय ॥ 219 ॥ व्यवहारवचनमेत-निश्चयतो नैव बन्धनोपायः । . .. मोक्षोपायः कथमपि, परस्परविरुद्धभावेन ॥ 220 ॥ शुद्धतरपरिणामौ, निश्चयतो मोक्षबन्धनोपायौ । अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः ॥ 221 / / सम्यक्त्वचरित्रे यत्, तीर्थकराहारबन्धके तूक्ते । / नो योगकषायाणां, व्याप्त्या वैशिष्टयमात्रेण । / 222 ॥ तदिह यदंशे सम्यग, गुणप्रकर्षो न तेन बन्धोऽस्ति । अविरत्यंशेनासा-वविशिष्टो निष्फला हिंसा ॥ 223 ॥ भक्त्या च व्यवहारः, सान्निध्यात्स्याद्यथा घृतं दहति । इत्थं च कल्प्यहिंसा, गुणयोगान्मोक्षफलदोक्ता ॥ 224 ॥ तस्मान्नाधर्मोऽस्यां, वैद्यज्ञातेन भवति गुणभावात् । आपत्सु guNatada'nyA-निवृत्तितो वैदिकी नैवम् ॥ 225 ॥ भूत्यादिफलोद्देश-प्रवृत्तितो मोक्षसाधिका नापि । . मोक्षफलं च सुवचनं, शिष्टं त्वर्थादिवचनसमम् ॥ 226 ॥ 'अग्निर्मामेतस्मान्, मुञ्चत्वेनस' इति श्रुतिश्चेह । .. 'अन्धे तमसी' त्यादि-स्मृतिरपि सूचयति दुष्टत्वम् ॥ 227 ॥ 114 Page #124 -------------------------------------------------------------------------- ________________ मानाभावात्कल्प्यं, नात्रान्यार्थत्वमपि च बुद्धिमता । प्रकृते च न प्रवचने, श्रूयन्ते पापवचनानि ॥ 228 / / अनुपन्यस्यमनिष्टे, परिणामसुखं च हिंस्यमानानाम् । दृष्टेष्टविरुद्धार्था-च्छुभभावो म्लेच्छभावसमः ॥ 229 ॥ एकेन्द्रियादिभेदो-'प्यविशेषक्षेपकृत्तवापि स्यात् । शूद्रसहस्रेऽपि हते, यन्त्र मता ब्रह्महत्येति ॥ 230 ॥ यतनातोऽल्पेयमपि, ध्रुवं च सा सर्वधर्मसर्वस्वम् । परिणतजलदलशुद्ध्या, सा च महार्थव्ययादत्र ॥ 231 ॥ इत्थं खलु निर्दोषं, शिल्पादिविधानमपि जिनेन्द्रस्य । दुष्टमपि लेशतः सद्, बहुदोषनिवारकत्वेन ॥ 232 ॥ वरबोधिलाभतोऽसौ, सर्वोत्तमपुण्यसंयुतो भगवान्, / एकान्तपरहितरतो, विशुद्धयोगो महासत्त्वः ॥ 233 ॥ यद्बहुगुणं प्रजानां, तज् ज्ञात्वा खलु तथैव दर्शयति । तत्तद्रक्षणकर्तु-र्यथोचितं को भवेद्दोषः ॥ 234 ॥ अंशस्तत्र शुभतरो, बहुदोषनिवारणेह विश्वगुरोः । .. नागादेराकर्षण-दोषेऽपि यथेह शुभयोगः ॥ 235 ॥ एवं निवृत्तिसारा, हिंसेयं तत्त्वतस्तु विज्ञेया । यतनाविधिशुद्धिमतः, पूजादिगतापि च तथैव ॥ 236 ॥ अनुपकृता अपि पूज्या-श्चिन्तामणिवत्फलं. प्र्य्च्छ्न्ति। अधिकनिवृत्तिश्चास्यां, भावेनाधिकरणत्यागात् । ॥ 237 ॥ तद् गुणकृदियं हिंसा, सर्वज्ञगिरां च सम्भवद्रूपा । निश्चिततदुक्तसमया-गतात्सुधीसम्प्रदायाच्च ॥ 238 ॥ वेदवचनं च नैवं, न पौरुषेयं मतं यतस्तद्धि । इदमत्यन्तविरुद्धं, 'वचनं चापौरुषेयं च' ॥ 239 ॥ 115 Page #125 -------------------------------------------------------------------------- ________________ क्वचिदपि न श्रुतमुच्चैः, पुरुषव्यापारविरहितं वचनम् । श्रवणेऽपि च नाशङ्का, विलीयते दृश्यकर्तृगता . ॥ 240 ॥ वेदे किं वर्णानां, लोके दृष्टं न पौरुषेयत्वम् । / अपि तत्प्रकाशशक्ते-रनिश्चयानिश्चयो न ततः ॥ 241 ॥ नेयन्नृमात्रगम्या, तदतिशयो बहुमतो न युष्माकम् । लौकिकवाग्भ्यो दृष्टं, कथञ्चिदत्रापि वैधर्म्यम् ॥ 242 ॥ . समयभिदया न च स्व-प्रकाशकत्वं विनार्थनियमं c। इन्दीवरे हि दीपः, शोणत्वमसत् प्रकाशयति . ॥ 243 ॥ मूलच्छेदाद्बोधो, नवा सुधीसम्प्रदायतोऽप्यत्र । . . अन्धेनान्धानयन-प्रायो गुरुशिष्यबोधो यत् ॥ 244 ॥ अस्माकं च न दोषः, सर्वज्ञे वचनपूर्वकेऽपि सति । बीजाङ्कुरवदनादे-नियमादर्थाश्रिताद् 'भावात् ॥ 245 ॥ हिंसादोषादि न तत्, सर्वत्रास्मिन्नसम्भवद्रूपे । नहि रत्नगुणोऽरत्ने, नास्थाने तन्न यः स्थाप्यः ॥ 246 ॥ भूतवधं खलु वेदो, निषिध्य तं नियमयन्फलोद्देशात् । फलभावेऽप्युत्सर्ग-त्यागे दोषं निवेदयति ॥ 247 ॥ यद्वैद्यके निषिद्धो, दाहो व्याधिक्षयार्थमपि विहितः । ओघनिषेधोक्तं नो, दुःखकरत्वं प्रतिक्षिपति ॥ 248 ॥ किमिह प्रसक्तकथया, भावद्रव्यस्तवावुचितनीत्या । अन्योन्यसमनुविद्धौ, भवता नियमेन मन्तव्यौ ॥ 249 ॥ द्रव्यस्तवोऽल्पशक्ते-र्भावस्तव एव भवति गुरुशक्तेः । . पलशतभरासमर्थो, नहि वोढुं पर्वतं सहते . ॥ 250 ॥ यदतश्चरित्रयोग्यो, बाह्यत्यागक्रमेण भवति बुधः । . क्रमकथनतोऽपि धर्मे, चतुर्विधे हेतुफलभावात् . ॥ 251 ॥ 116 Page #126 -------------------------------------------------------------------------- ________________ यः सद्बाह्यमनित्यं, दानं दत्ते न शक्तिमान् लुब्धः । दुर्द्धरतरं कथमयं, बिभत्ति शीलव्रतं क्लीबः ॥ 252 ॥ नाशीलः शुद्धतपः, कर्तुं सहते न मोहपरतन्त्रः । शक्त्या तपोऽप्यकुर्वन्, भावयति सुभावनाजालम् ॥ 253 ॥ द्रव्यस्तवोऽत्र दानं, शेषा भावस्तवाः सुपरिशुद्धाः । सङ्क्षिप्तेयं सूत्रे, विस्तरतः स्तवपरिज्ञा तु ॥ 254 ॥ एवंविधमन्यदपि, ज्ञानपरिज्ञादि वाचयति धीरः । / ज्ञात्वा स्वशिष्यसम्पद-मुधुक्तः प्रवचनहितेऽसौ ॥ 255 ॥ अस्यैव परानुज्ञा, क्रियते गुणिनः कदाचिदन्यस्य । उदयति सहृदयमुख्याद्, यस्माज्जिनशासनश्लाघा ॥ 256 ॥ सूत्रार्थे निष्णातः, प्रियदृढधर्माऽनुवर्तनाकुशलः । गम्भीरो लब्धिनिधिः, कृतकरणः शुद्धजातिकुलः ॥ 257 ॥ प्रवचनदृढानुरागः, सोपग्रहसङ्ग्रहः स्थिरप्रकृतिः । पुरुषोत्तम इह गच्छ-स्वामी भणितो जिनवरेन्द्रैः ॥ 258 ॥ गीतार्था कृतकरणा, कुलजा परिणामिनी च गम्भीरा । चिरदीक्षिता च वृद्धा, प्रवर्तिनी संयती भणिता ॥ 259 ॥ व्यूढो गणधरशब्दो, गौतममुख्यैः स्वयं पुरुषसिंहैः । यस्तमपात्रे धत्ते, जानानोऽसौ महापापः . ॥ 260 ॥ कालोचितगुणरहिते, स्वस्मिन् यः स्थापितं च तं शब्दम् । अनुपालयति न सम्यग्, विशुद्धभावः स्वशक्त्यापि ॥ 261 ॥ शब्दः प्रवर्तिनीति, व्यूढो यश्चार्यचन्दनाद्याभिः । यस्तमपात्रे धत्ते, जानानोऽसौ महापापः ॥ 262 ॥ कालोचितगुणरहिता, या स्वस्यां स्थापितं च तं शब्दम् । अनुपालयति न सम्यग्, विशुद्धभावा स्वशक्त्यापि ॥ 263 ॥ 110. Page #127 -------------------------------------------------------------------------- ________________ पददानेऽयोग्यानां, गुरुतरगुणमलनया परित्यक्ताः । शिष्या भवन्ति नियमा-दाज्ञाकोपेन चात्मापि . ॥ 264 ॥ तस्मात्तीर्थकराज्ञा-राधननिरतो यथोक्तगुणपात्रे । गीतार्थो निश्चित्य, प्रवर्तिनीगणिपदे दत्ते ॥ 265 / / दीक्षावयसोः प्राप्तो, धृतिमान् पिण्डैषणादिविज्ञाता । पीठादिधरः प्रोक्तः, स्वलब्धियोग्योऽनुवृत्तिपरः ॥ 266 ॥ अयमपि सार्द्धं गुरुणा, पृथगथ गुरुदत्तयोग्यपरिवारः । विहरति तदभावे वा, विधिनैव समाप्तकल्पेन ॥ 267 ॥ जातोऽजातश्च मतो, गीतार्थेतरकृतो द्विधा कल्पः । . पञ्चकतदूनभावात्, समाप्ततद्व्यत्ययविभिन्नः ॥ 268 ॥ ऋतुबद्धे, वर्षासु च, सप्त समाप्तस्तदूनकस्त्वितरः । . असमाप्ताजातानां, भवति हि नाभाव्यमोघेन ॥ 269 ॥ भवति समाप्ते कल्पे, कृतेऽपि चान्योऽन्यसङ्गतानां हि । गीतार्थसमेताना-मुभयेषां तंद् यथासमयम् ॥ 270 ॥ संयत्यपि गुणपङ्कत्या, याऽभ्यधिका भवति shesssaadhviibhyH| श्रुतदीक्षादिपरिणता, स्वलब्धियोग्या भवेदेषा ॥ 271 ॥ आसां नहि स्वलब्धिः, सर्वं यद् गुरुपरीक्षितं प्रायः । / भवति च लघुत्वमाहुः, केचिदितीदं न युक्तिसहम् ॥ 272 ॥ कालाचरणाभ्यां यत्, स्वलब्धिरुचिते लघुत्वमपि विषये । जातसमाप्तविभाषा, तासामपि सूत्रतो मृग्या ॥ 273 ॥ अत्रानुज्ञार्थविधौ, शिष्यं संस्थाप्य वामपार्वे तम् । . देवान् वन्देत गुरु-र्वन्दित्वा भणति शिष्योऽथ ॥ 274 ॥ अनुजानीत दिगादिक-मिच्छाकारेण यूयमस्माकम् । इच्छाम इति तदर्थो-त्सर्गं कुरुते गुरुरथोक्त्वा । ॥ 275 ॥ 118 Page #128 -------------------------------------------------------------------------- ________________ विधिनानुज्ञानन्दी-माकर्षति संशृणोति शिष्यश्च । भणति पुनर्वन्दित्वा, प्रागुक्तं भावितस्वान्तः । ॥ 276 ॥ साधोरस्य दिगादि, क्षमाश्रमणहस्ततोऽहमनुजाने । भणति गुरुर्वन्दित्वा, शिष्योऽथ भणत्यशठचित्तः ॥ 277 ॥ सन्दिशत किं भणामि गुरुः प्रवेदय तथेति वन्दित्वा । कृत्वा तद्वन्दित्वा, प्रवेदितं भणति युष्माकम् ॥ 278 ॥ सन्दिशत च साधूनां, प्रवेदयामि प्रवेदयेति गुरुः । ब्रूते ततश्च शिष्यो, वन्दित्वाऽऽकृष्य मङ्गलकम् ॥ 279 ॥ कुरुते प्रदक्षिणां. सद्-गुरोः स दत्त्वोपयोगवान् वासान् । देवादीनां शीर्षे, तस्याथ प्रक्षिपन् भणति ॥ 280 ॥ वर्द्धस्व गुरुगुणैस्त्वं, त्रीन्, वारानुपविशेद्विधायैवम् । शेषं सामायिकवद्, दिगनुज्ञार्थस्त्विहोत्सर्गः ॥ 281 ॥ उपविशति गुरुसमीपे, ततश्च शिष्यः परे तु वन्दन्ते । / तं गुरुरप्यनुशास्तिं, द्वयोः प्रदत्ते प्रबोधफलाम् . ॥ 282 ॥ उत्तमपदमुत्तमजन-सेवितमिदमुत्तमोक्तमासाद्य । धन्यः पारं गत्वा, लभते सुखमुत्तमं कश्चित् ॥ 283 ॥ त्वमसि च तादृग्गुणवा-भिषग्वरः प्राणिनां भवार्तानाम् । तव शरणं प्रपन्ना, मोचयितव्यास्त्वया भव्याः ॥ 284 ॥ युष्माभिरपि च नायं, मोक्तव्यो भववने महागहने । सिद्धिपुरसार्थवाहः, क्षणमपि नित्यं तु संसेव्यः ॥ 285 ॥ आज्ञाकोपोऽपरथा, स्यादतिदुःखप्रदस्तदेतस्य । निर्भसितैरपि पदौ, न त्याज्यौ कुलवधूज्ञातात् ॥ 286 ॥ व्रतिनीनामप्येवं, गुरुरनुशास्तिं करोति दर्शयति । पूर्वोत्तमसाध्वीनां, गुणान् पुनश्चन्दनाद्यानाम् ॥ 287 ॥ 119 Page #129 -------------------------------------------------------------------------- ________________ भणति स्वलब्धिकमपि, प्राग्जाता गुरुपरीक्षितैव तव । लब्धिर्वस्त्रादीनां, निर्दोषा पारतन्त्र्यवतः । ॥ 288 ॥ सम्प्रति सूत्रायत्तो, जातोऽसि त्वमिति वस्तुनि प्रकृते । सम्यक् प्रवर्तितव्यं, बहुगुणलब्धिर्यथा भवति ॥ 289 ॥ उत्थाय सपरिवारः, त्रिर्गुरुमथ भावतः प्रदक्षिणयेत् । अथ पालयति स गच्छं, शिष्यानिष्पादयन्त्रीत्या ॥ 290 ॥ ईदृग्गणिविहितगणः; व्यवहाराचरणमेव भव्यानाम् । दर्शयति मोक्षमार्ग, दीप इव गृहस्थितं वस्तु ॥ 291 ॥ भरते भृतेऽतिशिथिलैः, कलिदोषाद् गलितसुविहितविहारे । स्थेयं गुणार्थमगुणे-'प्यग्रहिलग्रहिलनृपनीत्या ॥ 292 ॥ अगुणादपि गुणवृद्धि-र्यदि भवति द्रव्यवन्दनादिभ्यः । तदवकरादपि रत्नो-पलम्भ इत्याहुराचार्याः ॥ 293 ॥ हीनेऽपि गुणांशे तु, प्रायो भावेन वन्दनं न्याय्यम् । इत्थं मार्गाभ्युदयः, कारणमिह कल्पभाष्योक्तम् ॥ 294 ॥ निरुपक्रमकर्मवशा-न्नित्यं मार्गेकदत्तदृष्टिरपि । चरणकरणे त्वशुद्धे, शुद्धं मार्ग प्ररूपयतु ॥ 295 ॥ दर्शनशास्त्राभ्यासा-द्धीनोऽपि पथप्रभावनोद्युक्तः । यल्लभते फलमतुलं, न तत् क्रियामात्रमग्नमतिः ॥ 296 ॥ विफलक्रियाभिमाना-दज्ञानाश्चरणशुद्ध्यभावेन । इदमित्थमेव गदितं, यत् 'सम्मत्यां' महामतिना ॥ 297 ॥ "चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा । . चरणकरणस्स सारं, णिच्छयसुद्धं न याणंति" ॥ 298 ॥ पर्यायद्रव्यगुणै-रात्मज्ञानमिह कथ्यते बोधः । . तत्र श्रद्धा दर्शन-मभ्युत्थानं च चारित्रम् . ॥ 299 ॥ 120 Page #130 -------------------------------------------------------------------------- ________________ इत्थं रत्नत्रयता, प्राप्तेऽस्मिन्निर्विकल्पभावनिधौ । समभावात् सामायिक-पदप्रवृत्तिः सुपरिशुद्धा ॥ 300 ॥ पवनादिव कल्लोला:; परपरिणामा विकल्पतः पुंसः । स्थिरनिर्विकल्पवृत्तिः, स्तिमितोदधिसन्निभे त्वस्मिन् ॥ 301 / / आगन्तुकाद्विकल्पा-निमित्ततः प्रसरतां स्वभावेन । कर्तृत्वाद्यभिमानात्, कर्माणूनां स संसरति ॥ 302 ॥ स्नेहालिङ्गितवपुषो, रेणुभिराश्लिष्यते यथा गात्रम् । रागद्वेषास्तमतेः, कर्मस्कन्धैस्तथा श्लेषः ॥ 303 ॥ पश्यन्नाटकमात्मा, तदनादिद्रव्यभावकर्मकृतम् । अन्तर्दशा स्वभावा-न्न चलति भगवानुदासीनः ॥ 304 ॥ अस्यां निमीलिताया-मपि च व्यवहारधीनिमीलायाम् । अयमीदृगेव न मृगो, भवति मृगपतिः प्रसुप्तोऽपि ॥ 305 ॥ कुरुते नहि परभावा-न्न कारयत्यपि च नानुजानीते । परिणामानां स्वेषां, स भवति कर्ता च भोक्ता च ॥ 306 ॥ परभावकर्तृचेतो-वाक् कायाभेदमध्यवस्यन्तः । दधते पराङ्मुखत्वं, स्वभावलाभप्रथा भूमेः ॥ 307 ॥ नहि देहो न मनो वा, न चापि वाणी न कारणं तेषाम् । ज्ञायकभावस्त्वहमिति. बोधो भूमिः स्वभावस्य ॥ 308 / / पुरुष ! त्वमेव मित्रं, तव किं बहिरीहसे परं मित्रम् । उच्चालयितारं त्वं, दूरालयिकं च जानीहि ॥ 309 ॥ इत्यादिभिरुपदेशैः, सूत्रोक्तैर्मोक्षमार्गमुख्यत्वम् । मननात्मकस्य सिद्धय-त्यनात्मभेदप्रबोधस्य ॥ 310 ॥ परमात्मा भिन्नः स्यात्, परभेदज्ञानपरिणतो जीवः । / वैषम्यविनिर्मुक्त-स्वरूपमात्रप्रकाशेन ॥ 311 ॥ 121 Page #131 -------------------------------------------------------------------------- ________________ क्षणमपि कर्मविलासो, परमे परमेष्ठिभावलग्नमतिः । घनसमयेऽपि रविरिव, प्रकाशते मेघनिर्मुक्तः । ॥ 312 ॥ आत्मस्वभावदर्शी, स्वैरं कर्मोपनीतफल्गुरपि । लिप्येत न पापभरै-रवशिष्टमुपप्लवं पश्यन् ॥ 313 ॥ मायोदकं यथावत्, पश्यन् यात्येव तेन मार्गेण । पश्यन्नलीकरूपान्, भोगानुल्लङ्घयत्येवम् ॥ 314 ॥ तांस्तत्त्वेन तु जानन्, मग्नो भावेन मोहजम्बाले । उभयभ्रष्टः स्पष्टं, निरन्तरं खेदमनुभवति . ॥ 315 ॥ अन्तःकरणध्यान-प्रतिबन्धकविघटनार्थमुधुक्तः । . भोगैरपि लिप्तमति-र्न भवत्याक्षेपकज्ञानात् । 316 ॥ उभयपदाव्यभिचारो, भणित: सम्यक्त्वमौनयोः सूत्रे । .. अस्यामेव दशायां, घटते सम्यग्दृशः सोऽयम् ॥ 317 ॥ संयमजन्यविशुद्धि-स्तदानपायेति निश्चयस्थित्या । फलविषये व्यभिचारो, न संयमस्थानविरहेऽपि ॥ 318 ॥ तस्मादात्मज्ञाने, कार्यः सततं मुमुक्षुणाभ्यासः । / किमपरशास्त्रविकल्पै-र्जातिप्रायैः कुतर्कोत्थैः ॥ 319 ॥ आत्मज्ञानविरहिते, शास्त्रे शस्त्रे च कोऽपि न विशेषः । भ्राम्यन्ति मूढलोकाः केवलमाकारभेदेन ॥ 320 ॥ आत्मज्ञानग्रन्थाः, पन्थानो ये तु मोक्षनगरस्य । गुरुतरगुणगुरुचरण-प्रसादतस्तेऽनुसर्तव्याः ॥ 321 ॥ एनां गुरोरधीत्य, श्रद्धत्ते य इह मार्गपरिशुद्धिम् । . परमानन्दं लभते, स 'yazovijaya'zriyA पूर्णम् ॥ 322 ॥ श्रीविजयदेवसूरौ, जयिनि श्रीविजयसिंहसूरौ द्याम् । प्राप्ते साम्राज्यभृति श्रीमद्विजयप्रभाचार्ये ॥ 323 ॥ 122 Page #132 -------------------------------------------------------------------------- ________________ रुचिरं सतीर्थ्यभावं, दधतां श्रीजीतविजयविबुधानाम् । श्रीनयविजयबुधानां, शिशुनाऽयं विरचितो ग्रन्थः ॥ 324 ॥ बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते ॥द्वे प्रकरणे ॥ हेतुत्वमिह प्रकृति-प्रदेशसामान्य एव योगानाम् । स्थिति-र[स]सामान्ये तु, प्रोक्तं कुशलै: कषायाणाम् व्यतिरेकान्वयदृष्टेः प्रकृतिविशेषे तु हेतुभेद इति। प्रकृतीनां षोडशकं मिथ्यात्वनिमित्तकं प्रोक्तम् ॥ 2 ॥ जातिचतुष्टय-नरकत्रिक-मिथ्यात्वानि हुण्डसेवार्ते । स्थावरचतुष्कमातप-तृतीयवेदाश्च षोडशकम् ॥ 3 ॥ मनुज-स्त्यानद्धित्रिक 3[मपि तिर्यत्रिक]मनाद्यचरमानि । संस्थानक4संहनना4न्युद्योतादासुखगती (?शुभखगति) च ॥ 4 ॥ नींवैर्गोत्रौदारिक-युगलकषायाष्टकाङ्गनावेदाः । वज्रर्षभमिति पञ्च-त्रिंशदिहाऽसंयमनिमित्ताः ॥ 5 ॥ बध्यन्ते[च]कषायै-रवशिष्टाः प्रकृतयोऽष्टषष्टिरिह । योगैस्तु सातवेद्यं तथैव नियमोपलम्भेन चतुरादिप्रत्ययती(ता), सीतां(साता)दौ यातु भाषिताऽन्यत्र । सा तु तृणारणिमणिवद् विकल्पमाश्रित्य बोद्धव्या तीर्थकराऽऽहारकयो-र्बन्धे सम्यक्त्वसंयमौ हेतू । इति वस्तुस्थितिरत्रा-'नुपपत्तिं भावयन्ति परे ॥ 8 ॥ सम्यक्त्वमौपशमिकं तीर्थंकरनामबन्धहेतुश्चेत् । तबन्धस्तद्भावात् स्यात्तर्युपशान्तमोहेऽपि ॥ 9 ॥ ॥ 7 ॥ 123 Page #133 -------------------------------------------------------------------------- ________________ क्षायिकसम्यक्त्वं चे-ज्जिननाम्नो बन्धकं तदा ब्न्ध्ः। सिद्धानामपि तस्य प्रसज्यते तद्वतां सततम् ॥ 10 ॥ क्षायोपशमिकमीदृश-मिदमिति चेत्तीपूर्वकरणस्य । / प्रथमसमयेऽपि हि भवे-त्तद्बन्धस्य व्यवच्छेदः ॥ 11 ॥ क्षायोपशमिकदर्शन-विच्छेदो ह्याद्यसमयभावीष्टः । जिननाम्नो बन्धस्य त्वमूर्वकरणस्य षष्ठांशे ॥ 12 ॥ तन्न किमपि सम्यक्त्वं जिननाम्नो बन्धकारणं घटते । कारणमाहारकयुग-बन्धस्य न saMyamoM'pyevam . // 13 // सामान्येन तथात्वे तस्य भवेत् स प्रमत्तदमिनोऽपि । ' ग्राह्येऽप्रमत्तभावे त्वपूर्वषड्भागपरतोऽपि ॥ 14 ॥ अत्र वदन्त्यनयोरपि कषायस(भे)दा हि कारणं मौलम् । सम्यक्त्वसंयमौ. पुन-रेषां सहकारितां धत्तः ॥ 15 ॥ ते चारभ्य चतुर्थाद् गुणाश्रयात् सप्तमाच्च व्र्त्त्ते(न्ते)| नियता भेदा अर्वागपूर्वकरणस्य षष्ठांशात् .. ॥ 16 ॥ सम्यक्त्वानुगतास्ते बन्धाय स्युः प्रशस्ततां नीताः। . सकलजगदुद्दिधीर्षा-दिसङ्गतास्तीर्थकरनाम्ना(?म्नः) ॥ 17 ॥ तथा हि-लोचनलाभसमानं सम्यक्त्वं प्राप्य चिन्तयति धीमान् । मोहांप्रकरे(मोहान्धकार)गहने संसारे के न दुःखार्ता : ? ॥ 18 ॥ सत्त्वा भ्रमन्ति सत्य-प्यस्मिन् सद्धर्मतेजसि हताशाः । कृच्छ्रादस्मादेनांस्तदनेनोत्तारयामीति ॥ 19 ॥ करुणादिगुणोपेतः प्रार्थ्क्र्न्न्प्र्व्र्द्ध्मान्म्नाः। . स तथैव चेष्टमानः परार्थकृत्तीर्थकृद् भवति ॥ 20 ॥ यस्तु स्वजनादिगतं ध्यायत्येवं तथाऽनुतिष्ठति c। . सावधिकपरार्थरतः स तु धीमान् गणधरो भवति ॥ 21 ॥ 124 Page #134 -------------------------------------------------------------------------- ________________ स्वयमेव निर्यियासति भवनैर्गुण्योपलम्भतो यस्तु । स तु मुण्डकेवली स्या-दात्मैकार्थप्रवृत्तिगुणः ॥ 22 ॥ प्रणिधिप्रवृत्तिविघ्नजय-सिद्धिविनियोगचरणशुद्धिभवाः । बन्धं कषायभेदाः कुर्वन्त्याहारकयुगस्य ॥ 23 ॥ ननु च विशेषाश्रयणे संयमसम्यक्त्वयोः क इव मन्तुः । यत् सकषायेष्विष्टो नेष्टः सम्यक्त्वसंयमयोः ? / / 24 ॥ सत्यं निश्चयनयतो हेतुर्मोक्षस्य नैव बन्धस्य । तेन जिनाऽऽहारकयो-बन्धकतेष्टा कषायेषु ॥ 25 ॥ व्यवहारनये त्विष्टं संयमसम्यक्त्वयोरपि तथात्वम् । येन घृतं दहतीतिव-दुपचारस्तत्र सम्भवति ॥ 26 ॥ शुद्धनयानुगृहीत-व्यवहारनयस्य चेदमाकूतम् । स्वैरी त्वयमाश्रयते-'तिशयं सम्यक्त्वसंयमयोः ॥ 27 ॥ नयभेदाद् वाग्भेदो न च दुष्यति कोऽपि शास्त्रकाराणाम् । पार्थापत्यस्थविर-प्रतिवचनानां विभेद इव । ॥ 28 ॥ योगेष्वेव विशेषं वाञ्छन्त्यन्ये तु तारतम्येन । फलभेदात्तद्भेदा-न [हि ?] वचनोपग्रहस्तत्र ॥ 29 ॥ इत्युक्ता बन्धहेतवः बद्धस्य कर्मणः स्या-दुदयः तस्मात् परीषहा दमिनः । उपतिष्ठन्त इतीमे कीर्त्यन्ते ये यथारूपाः ॥ 1 ॥ क्षुदुदन्योष्णं शीतं शय्यारोगौ वधस्तृणस्पर्शः । चर्या मलदंशौ चे-त्येकादश वेदनीयभवाः ॥ 2 ॥ निरवद्याहारस्या-'लाभे क्षुद्वेदनाऽतिरेकेऽपि । स्वाध्यायध्यानभृत-स्त्यजतश्चाऽकालभिक्षेच्छाम् ॥ 3 ॥ अन्यूनयतो योगा-नगृह्णतोऽनेषणीयपिण्डं च । यददैन्यात् क्षुत्सहनं क्षुधापरीषहजयः स मतः .. 125 ॥ 4 ॥ Page #135 -------------------------------------------------------------------------- ________________ // 8 // एवमुदन्याविजयो-'प्युष्णपरीषहजयस्तु तस्य मतः । / यो निश्छायाटव्यां गच्छन् ग्रीष्मे महाभीष्मे shusskgltaalursno-'pytidaahhtstpovishessenn| प्राणिदयाधृतबुद्धि-र्जलावगाहादि नातनुते ॥ 6 ॥ पतति महत्यपि शीते त्यक्त्वाऽकल्प्यांशुकं: स्म्य्विधिना। / कल्प्याम्बरपरिभोगी नगवदकॢप्तालयविशेषः . . ॥ 7 ॥ शीताभि[नि]संपी(पा)ते-'प्यनभीप्सिततत्प्रतिक्रियोपायः । संसहते यच्छीतं शीतपरीषहजयः स मतः खरविषमककरेषु क्षितिप्रदेशेषु सुमृदुपट्टे वा। निद्रां विधिनाऽनुभव-नोपेत्यरति रति वा यत् . ॥ 9 ॥ शय्यापरीषहजयः स मुनेर्यच्च प्रतिक्रियाचरणम् । रोगेऽपि समयविधिना रोगपरीषहजयः स मतः ॥ 10 ॥ प्राक्तनकर्मफलमिदं नैष तपस्वी करोति मे किमपि । बाध्यमनेन शरीरं न तु दर्शनहक्चरित्राणि . ॥ 11 ॥ इति वधकेऽप्यविकृतधी-निहन्यमानोऽपि मुद्गरशराद्यैः । समतां बिभर्ति यो वध-परीषहस्तेन विजित: स्यात् ॥ 12 ॥ गच्छस्य तदितराणां परिभोगो ह्यशुषिरस्य दर्भादेः । समनुज्ञातस्तदुपरि शेते संस्तीर्य यो विधिना ॥ 13 ॥ आस्तीर्य तृणं वा य-श्चौरहतोपकरणे(णो) मुनिः shete। तस्य तृणस्पर्शपरी-षहविजयस्तदधिसहनेन ॥ 14 ॥ नि:सङ्गस्य पवनवत् प्रिभावित्ब्न्ध्मोक्स्स्त्त्त्व्स्य्। . नवकल्पविहारकृतो विरुद्धमार्गं च परिहरतः ॥ 15 ॥ यत्कण्टकादिदुःखे-'प्यस्मरणं यानवाहनांदीनाम् । चर्यापरीषहजयः स मुनेः संयमरथस्थस्य ॥ 16 ॥ 126 / Page #136 -------------------------------------------------------------------------- ________________ आमरणादस्नान-व्रतभाजः स्वेदवलितमलराशेः । यन्मलपीडासहनं तदपनयननिर्विकल्पस्य ॥ 17 ॥ स मलपरीषहविजय: कर्ममलापनयनाय बद्धमतेः । दर्शन-मो(?)बोध-चरित्रा-मलसलिलस्नानशुद्धस्य ॥ 18 ॥ दंशग्रहणं घातक-सत्त्वसमूहोपलक्षणं तेन । दंशमशकादिदंशे-'प्यकुर्वतस्तद्वपुर्बाधाम् ॥ 19 ॥ अनिवारयतो व्यजना-दिना च ताननपगच्छतः स्थानात् । यत्तत्पीडासहनं दंशपरीषहजयः स मुनेः ॥ 20 ॥ प्रज्ञाज्ञाने चाद्ये परीषहावष्टमे त्वलाभोत्थः । कर्मणि चतुर्दशैते छद्मस्थानामरागाणाम् ॥ 21 ॥ नहि सूक्ष्मसम्पराये परीषहाः केऽपि मोहनीयभवाः । इत्ययमरागमध्ये ग्राह्यो लोभांशसत्त्वेऽपि ॥ 22 ॥ तत्राङ्गपूर्वतर्क-व्याकरणाध्यात्मशास्त्रनिपुणस्य । . भानीवार्कस्य पुरो मम सर्वे निप्रभा अन्ये ॥ 23 ॥ इत्यस्य ज्ञानमद-स्याऽधिकपुरुषोनताधिया दलनम् । प्रज्ञापरीषहजयः साधोरध्यात्मशुद्धस्य सहमानोऽप्याक्षेपं योऽज्ञोऽपि सुदुष्करे रतस्तपसि । ज्ञानफलेऽविचिकित्सः सोऽज्ञानपरीषह(ह) जयः (जयति) ॥ 25 ॥ योऽलाभेऽपि न दीनो लाभादपि वरमलाभमेव तपः । ध्यायति निरुत्सुकमतिः सोऽलाभपरीषहं जयति ॥ 26 ॥ अष्ट निषद्या याच्या-क्रोशावरतिर्वशा च नग्नत्वम् । सत्कारोऽदर्शनमिति मोहाद् रागिष्वखिलसत्ता(:) ॥ 27 ॥ भय-मान-क्रोधाऽरति-वेद-जुगुप्साश्च लोभ्-दृग्मोहौ। क्रमतोऽष्ट हेतवोऽमी प्रोक्ताष्ट(?)परीषहोत्पत्तौ ॥ 28 ॥ 120 ॥ 24 // Page #137 -------------------------------------------------------------------------- ________________ अनुतिष्ठन्निजनियमं शून्यागारस्मशानशैलादौ । अभयो भैरवशब्दाद् भवति निषद्यापरीषहजित् ॥ 29 ॥ विधिनैव वा(या) चमान-स्तपोरतो दीन्तादिप्रिहारी। यो लाघवमदसोढा स भवति याच्यापरीषहजित् ॥ 30 ॥ श्रृण्वन् प्रभुरपि मिथ्या-दृशामवज्ञावचांस्यतिकटूनि । क्रोधांशमप्यकलय-नाक्रोशपरीषहं जयति ॥ 31 ॥ विषमक्षेत्रादिकृता-मरति सूत्रोपदेशतो निघ्नन् । धर्मारामरतः सन् मुनिररतिपरीषहे (हं?) जयति . ॥ 32 ॥ एकान्ते नवयौवन-मदिरामदघूर्णमाननयनासु । दोर्मूलदर्शनोल्लस-दुन्नतकुचकलशलीलासु ॥ 33 ॥ अशुचीनां पिण्डोऽसा-विति निर्मलभावनां दधत् कवचम् । विफलयति यः स्मरशरान् स संवृतः स्त्रीपरीषहजित् ॥ 34 ॥ वासोभिरसर्वतनु-प्रावरणैरल्पमूल्यपरिजीः । नाग्न्यपरीषहसहनं भवति ममत्वोज्झितमुनीनाम् ... ॥ 35 ॥ नन्वेवमौपचारिक-नाग्न्यात् तादृक् परीषहजयोऽपि ? / न, क्षुत्परीषहजयो-पमयाऽकल्प्याऽग्रहेऽदोषात् ॥ 36 ॥ सत्कारो वस्त्राद्यै-र्नतिप्रशंसादिना पुर्स्कार्ः। तदकरणे दुष्प्रणिधानवर्जकस्तत्परीषहजित् ॥ 37 ॥ पापस्थानेभ्योऽहं विरतो निस्सङ्गमार्गचारी च । तदपि सुरनारकादीन् न प्रेक्षे पुण्यपापभुजः तत् प्राचामतिशयगी-वृंथेति दर्शनपरीषहो भाव्ः। . अशुभो भवेत् प्रदेशो-दितमिथ्यात्वप्रभावेण ॥ 39 ॥ सोढव्योऽसौ नेहा-'भ्यायान्ति सुधाभुजः परमसुखिनः । जिन-गणधरादिविरहात् कार्याऽभावान्मनुजलोके । 128 ॥ 38 ॥ // 40 // Page #138 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 43 // // 2 // प्राक्कृतदुरितनिगडिता निरन्तरं तीव्रवेदनाग्रस्ताः । गमनागमनाशक्तां न नारका अपि समायान्ति न च दुःषमानुभावात् संहननतपोविशेषवैकल्यात् । ज्ञानातिशयोऽस्त्यधुना स्थानस्थान् येन तान् पश्येत् प्राचां तूत्तमशक्तिः संहनन-तपो-धृतिप्रकर्षेण । आसीत् सर्वं तेषां घटमानं तदितिभावनया ॥ज्ञ्यानार्न्न्व्ः ॥ ऐन्दवीं तां कलां स्मृत्वा, धीमान्न्यायविशारदः । ज्ञानार्णवसुधास्नान-पवित्राः कुरुते गिरः ज्ञानं पञ्चविधं प्रोक्तं, मतिः श्रुतमथावधिः । मनःपर्यवसंज्ञं च, केवलं चेति नामतः तत्प्रत्यक्षं परोक्षं च, प्रत्यक्षं त्वक्षमात्रजम् । यत्त्विन्द्रियोपलब्धिस्तत्तन्न यत् स्पष्टतैव सा . परोक्षं च परापेक्ष-मनुमानादि सर्वथा । येन संव्यवहारेणा-ध्यक्षमैन्द्रियकं स्मृतम् भिन्ने स्वाम्यादिसाधा-न्न यद्यपि मतिश्रुतें । लक्षणादिकृतो भेद-स्तथापि स्फुटमेतयोः श्रुतं श्रुतानुसारि स्या-न्मतिरन्यत्परोक्षजम् । ' श्रुतं शब्दात्मकं गौणं, व्युत्पत्त्यर्थे ते तु लक्षणे कथमेकेन्द्रियाणां त-नूनं सुप्तयतेरिव । भाषा श्रोत्राद्यभावेपि, क्षयोपशमसम्भवम् न चावध्यादिकं तत्स्या-दागमानुपदेशतः । तत्कारणगुणाभावा-दक्षजन्यतया तथा 129 ॥ 3 ॥ ॥ 4 // // 5 // // 7 // // 8 // Page #139 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // श्रुतस्य मतिपूर्वत्वं, shrutmitynyobhidaa| . यौगपद्यं तु तल्लब्ध्यो-रिष्टमेवोपयोगयोः । न भावश्रुतजन्यापि, द्रव्यश्रुतभवा मतिः । न तस्यामस्ति वैजात्य-मुत्कर्षो वा पुरस्कृतः केचिद् द्रव्यश्रुतं प्राहु-र्मतिपूर्वं न चापरम् । तेषां भावश्रुताभावो, निर्बीजा कल्पना पुनः मतिश्रुते निविशेषे, ज्ञानाज्ञाने विशेषिते । सम्यग्दृशां हि ते ज्ञाने, अज्ञाने कुदृशां पुनः अविशेषात्सदसतो-र्भवहेतुतया तथा । . यादृच्छिकतयाऽज्ञानं, मिथ्यादृष्टेः फलं विना सर्वथानुपरागेण, घटधीनिमेव नः । कथञ्चित्पटसत्ताया, आपत्तौ चेन तद्ग्रहः ज्ञानं तदपि संवादि, प्रवृत्तिजनकं यतः । अज्ञानं बन्धहेतुत्वा-न्मोक्षाहेतुतयाऽथवा वक्ष्यमाणभिदाभाजो-रेतयोरथवा भिदा । / विशेषनिश्चये जाति-भेदानुमितिगोचरः अथवेन्द्रियभेदेन, भेदः सिद्धयेत्तयोर्द्वयोः । श्रुतं पूर्वगते यस्मा-त्तद्भेदप्रतिपादनम् श्रोत्रेन्द्रियोपलब्धीति-पदार्थव्याप्तिसिद्धये । द्रव्यभावश्रुते ग्राह्ये, उचिताद्विग्रहद्वयात् श्रोत्रेन्द्रियोपलब्धिश्चेत्, श्रुतमेवा वधार्यते । तद्द्वारकं मतिज्ञान-मुच्छिद्येत तदा न किम् श्रोत्रोपलब्धिरेवात्र, श्रुतं न श्रुतमेव सा। शब्द: सैवेत्यपव्याख्या, तद्भेदानधिकारतः ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // 130 Page #140 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // मतेरपि श्रोत्रधीत्वा-त्तुशब्दोऽत्र समुच्चये । नावधारणवन्ध्यत्व-मेकत्रैवावधारणात् व्यञ्जनाक्षरवद्र्व्य-श्रुतं लिप्यक्षरं मतम् । . भावश्रुतं वर्णलाभः, शेषं तु मतिरिष्यते श्रुतत्वं न जहात्येव, लब्धिरक्षरगर्भिणी । श्रोत्रेन्द्रियोपलब्धिः सा, यतो योग्यतया स्मृता अवधारणाश्रित्ये-न्द्रियभेदोपि युज्यते । उपेक्ष्यमेव व्याख्यान-मतो निरवधारणम् भावः श्रुताक्षराणां यः, स एव श्रुतमिष्यते । ईहादयो मतेर्भेदा, नोच्छिओरन्कुतोऽन्यथा द्रव्यभावश्रुते युग्मं, किं कथं वा भवेदिति । कियान्भावश्रुतस्यांशो, द्रव्यादीत्यनुभाषते. बुद्धया बुद्धिगतानन्, वदतो ह्युभयश्रुतम् । द्रव्यतोऽनुपयुक्तस्य, भावतो जानतः परम् केवलश्रुतकालेपि, तदात्मन्युभयश्रुतम् । भवेद्यधुपलब्धार्थान्, सर्वान् वक्तुं क्षमेत सः मत्या सह तया दृष्टान्, ब्रुवतो ह्युभयश्रुतम् । द्रव्यतोऽनुपयुक्तस्य, तदेकालोचनं मतिः केचिदाहुरिदं तन्नो, युक्तं भावश्रुतव्ययात् । . नाऽऽधिक्यं नाऽन्यथात्वं वा, भाषाव्यापारतो मतेः मत्या श्रुतानुसारस्या-'ऽश्रयणाज्जन्यते श्रुतम् । इतीच्छेच्छ्रुतसङ्कल्पः, श्रुतमेवावधार्यताम् इतरोत्पत्तिकाले च, श्रुतं स्यादिति दुर्वचम् । भिन्नहेतुकतासिद्धेः, स्वस्वावरणभेदतः ... . 131 ॥ 27 // // 28 // // 29 // // 30 // // 31 // // 32 // Page #141 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // // 36 // ... // 37 // // 38 // साम्प्रतं शब्दहेतुत्वा-न्मतिर्द्रव्यश्रुतं भवेत् । शुद्धा तु सा तदा तत्स्या-द्यदि ज्ञप्तिसमं भणेत् अस्वाभाव्याद् बहुत्वाच्च, न सर्वत्र गिरां ग्तिः। अपि प्रज्ञापनीयाना-manantoM'zo न्यबन्धि यत् अत एव च पूर्वज्ञा, नूनं षट्स्थानगामिनः । / समाक्षरा अप्यसमाः, श्रुताभ्यन्तरया धिया श्रुतानुसारिणी बुद्धि-र्मतिरेव यदिष्यते । तदा षट्स्थानता भज्येत्, स्वस्थाने वा मिथस्तयोः बुद्ध्या सामान्यया दृष्टान्, भाषते सम्भवेन यान् । श्रुतोपयुक्तस्ते तस्य, श्रुतमन्या मतिः स्मृता श्रुतमेव न ते किन्तु, श्रुतं भाषत एव यान् । परिणामो ध्वनेरेव, श्रुतं तद् भजना मतेः इतरत्रापि शब्दस्य, परिणामाद् भवेच्छ्रुतम् । मत्या श्रुतोपलब्ध्या वा, यदि नामसमं भणेत् तदा श्रुतोपयोगः स्या-च्छुतविज्ञप्तिहेतुभिः । प्रयोगः स्याद्ययं तु, नाक्षराद्य(रस्या)नुसारतः भेदो विषयभेदेन, हेतुभेदोपजीवी वा। नूनं मतिश्रुते भेत्तुं, दर्शितो व्याख्ययाऽनया श्रुतमेव श्रुतं ज्ञेयं, भाषासम्भवशालि वा । इतरत्र तदापत्ति-भिन्नानुभववगिरा अथवा बुद्धिदृष्टेऽर्थे, श्रुतं सत्येव भासते । इतरत्राऽप्ययं न्यायो, द्वयोः साम्ये परं भवेत् ज्ञात्वा वा श्रुतदृष्टार्थान्, ब्रुवतो ह्युभयं श्रुतम् । / भवेन्मत्युपयुक्तस्य, श्रुतं यदि समं भणेत् ॥ 39 ॥ ॥ 40 // // 41 // // 42 // // 44 // 132 Page #142 -------------------------------------------------------------------------- ________________ // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // श्रुतं मत्युपलब्धार्थ-मतिसङ्गतमेव तत् । तादृशं स्यात्तदाऽन्यत्तु, श्रुतं यदि समं भणेत् । केचिदाहुवल्कसमां, मति, सुम्बसमं श्रुतम् । तदयुक्तं तथाऽभेदे, श्रुतोच्छेदादिदूषणात् द्रव्यभावश्रुते भेत्तुं, युज्येते नैतया दिशा । मतिद्रव्यश्रुते वा यद्, ज्ञानभेदेऽत्र मृग्यते नाऽयं न्यायः पृथग्भावे, तयोर्गुणकथा वृथा। मतिर्वल्कं ततो भाव-श्रुतं सुम्बमिति स्थितिः दृष्टान्तेनाऽमुनाऽभेदा-श्लिष्टभेदप्रदर्शनम् । विशेषोऽस्य ततो हेतु-फलभावप्रदर्शनात् अनक्षराक्षरभेदादुक्तावन्ये मतिश्रुते । तदसत्साभिलापा य-न्मतिरेवं विलीयते श्रुतनिश्रितभावेन, मतिरेषा यदि श्रुतम् । तटवग्रहरूपैव, मतिरन्यच्छ्रुतं भवेत् श्रुतोदितविवेकश्चे-न्मतिरेवं shrutocchidaa। योगपद्यं द्वयोर्भावे, एकदा चोपयोगयोः श्रुताभ्याससमुद्बुद्ध-क्षयोपशमसम्भवम् । श्रुतानुसारहीनं यत्, तदेवाऽश्रुतनिश्रितम् द्विविधापि मतिस्तस्माद्, द्विरूपैवेति का भिदा। तद्रव्याक्षरभेदेन, भावनीया भिदाऽनयोः द्रव्यश्रुतव्यवहते, र्भावाभावे विभिन्दतः । मतिश्रुते इतरथा, व्यवहारस्य सङ्करात् स्वपरज्ञप्तिहेतुत्वात्, त्योर्मूकान्य्व्द्भिदा। चेष्टादिमतिहेतोर-प्यन्यार्थत्वान्न युज्यते 133 ॥ 51 ॥ ॥ 52 // // 53 // // 54 // // 55 // // 56 // Page #143 -------------------------------------------------------------------------- ________________ // 57 // // 58 // / // 2 // परप्रत्यायने शब्दो, ह्यसाधारणकारणम् । . चेष्टापि शाब्दहेतुत्वात्, तदियं युज्यते गतिः मिथो मतिश्रुतभिदा, तदेवं सर्वहेतुभिः । दिशा प्रदर्शिताऽकम्प्र-सम्प्रदायपवित्रया । प्रौढिं ये विबुधेषु जीतविजयप्राज्ञाः परामइयरुस्तत्सातीर्थ्यभृतो नयादिविजयप्रांज्ञाः श्रयन्ति श्रियम् । तेषां न्यायविशारदेन शिशुना ज्ञानार्णवे निर्मिते, पूर्णो भाष्यवचोऽमृतैरतितरामाद्यस्तरङ्गोऽभवत् ग्रन्थान्तरं रत्नजिघृक्षयाऽन्ये, जडास्तडागं परिशीलयन्ति । रत्नाकरं जैनवचोरहस्यं, वयं तु भाष्यं परिशीलयामः नमोऽस्तु भाष्यकाराय, भगवन्मतभानवे । पराहतेषु तर्केषु, भाष्यजीवातुदायिने ' -- -- - 2/1 भेदपर्यायसुव्यक्तमथ तत्त्वनिरूपणात् । . निरूप्यते मतिज्ञान-मुद्देशकमसङ्गतम् । श्रुतनिश्रितमन्यच्च, त्द्विधाऽव्ग्र्हादिभिः। औत्पत्तिक्यादिकैर्भेदै-रेकैकं स्याच्चतुर्विधम् भिदाश्च ताश्चतस्रोऽव-ग्रहेहापायधारणाः । औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी अपग्रहोऽवग्रहः स्या-दीहा भेदगवेषणम् । इदमेवेत्यपायो धी-र्धारणा तदविच्युतिः अवग्रहेऽपि सामान्य-विशेषविषयं प्रे। .. प्राहुस्तेषामपायस्य, प्रवृत्तिरतिदुर्घटय ॥ 1 ॥ ॥ 2 ॥ // 3 // // 4 // // 5 // 134 Page #144 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // ईहां संशयमेवाहुः, परे तत्प्रकृताऽसहम् । हेतूपपत्तिव्यापारा, न. चेहा संशयात्मिका केचिदन्यविशेषस्या भावव्यवसिति जगुः । अपायमिदमेवेति, निश्चयं धारणां पुनः अन्वयाव्यतिरेकाद-प्यन्वयव्यतिरेकतः । अपायस्योदयात्तन्नो, भिदाः पञ्च स्युरन्यथा अविच्युतिरपायो हि, संस्कारो ज्ञानमेव न । अन्योऽपायः स्मृतिस्तेन, चतुर्भेदा मतिः कथम् ? अविच्युतिनिधारा, वासना ज्ञानकारणम् । स्मृतिश्चेदं तदेवेति, धीरतः किन्नु दूषणम् तत्र द्विधाऽवग्रहः स्याद्, व्य्न्य्ज्ञार्थाव्ल्म्ब्न्ः। तत्रेन्द्रियार्थसम्बन्धो, व्यञ्जनाऽवग्रहः स्मृतः स तदन्ते ज्ञानभावा-दव्यक्तं ज्ञानमिष्यते(ताम्) / अन्यथा प्रागलाभं त-दन्तेऽपि न जनुर्लभेत् .. स चतुर्धा भवेच्चक्षु-मनोवर्जेन्द्रियोद्भवः । उपघातानुग्रहाभ्यां, प्राप्यकारीणि तानि यत् दूरार्थग्रहणाच्छोत्र-घ्राणे अप्राप्यकारिणी । स्यातां न ते शब्दगन्धौ, यदि प्राप्नुवतः स्वयम् सक्रियौ तौ संहरणाद्, वायुना व्ह्नाद्पि। ' द्वारानुपाताच्छैलादि-प्रतिघातात्समूर्तिको अप्राप्यकार्यधिष्ठाना-सम्बद्धग्राहि लोचनम् । अनुग्रहोपघाताभ्यां, विषयाद्भाव्यमन्यथा अदृष्टकल्पनापत्ति-स्तैजसत्वे हि चक्षुषः । न च तत्साधकं किञ्चिद्, बलवन्मानमीक्ष्यते . 135 ॥ 12 ॥ // 13 // // 14 // // 15 // // 16 // // 17 // Page #145 -------------------------------------------------------------------------- ________________ // 25 // // 26 // . // 27 // . // 28 // // 29 // 18 / 19 / 20 / 21 / 22 / 23 / 24 / / सप्तः गाथास्त्रुत्तिताः। किञ्च भावमनो गच्छेद्, बहिर्द्रव्यमनोऽथवा । नाद्यः शरीरवृत्तित्वा-दात्मनोऽनिर्गमाद् बहिः कर्तृत्वं व्योमवन्न स्यात्, सर्वगत्वे किलात्मनः । प्रकृतेरेव कर्तृत्वं, युज्यते न कथञ्चन सर्वासर्वग्रहोऽप्येवं, 'नित्यस्याऽन्यानपेक्षणात् । अपेक्षणेपि देहस्या-'पेक्षायामतिगौरवात् विभुत्वसाधकं किञ्चित्, प्रमाणमपि नेक्स्स्य्ते। स्वसम्बन्धविशेषेणा-'दृष्टं यत्कार्यमर्जति अथ नित्यमहत्त्वेन, व्योमवद्विभुताऽस्य चेत् । नैवं तत्परिमाणं हि, यदुत्कर्षापकर्षभाक् एवं सावयवत्वं तद्, नित्यत्वं नैव बाधते । कथञ्चित्परिणामित्वं, विना तन्न घटेत यत् मूर्तत्वादिप्रसङ्गोऽपि, वारणीयोऽनया दिशा । मानराजादरे दुष्टा, हन्तापत्तिर्न पत्तिवत् विभुत्वे पुनरात्मा स्या-देक एवान्तरिक्षवत् । उपपत्तेर्व्यवस्थाया, विविधोपाधिभेदतः बहिर्द्रव्यमनो गच्छेत्, किं यद्धीहेतुरेव न । निमित्तमपि नो तस्या-'करणं वा बहिर्गतम् चिन्ताहर्षादिना जीवो-पघातानुग्रहौ यदि । किं ताभ्यां ज्ञेयसंसर्गा-न ह्येतौ मनसो यतः देहोपचयदौर्बल्ये, म्न्:पुद्ग्ल्हेतुके। आहारपुद्गलादीनां, तद्धेतुत्वेन निश्चयात् ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 135 Page #146 -------------------------------------------------------------------------- ________________ // 40 // मनसः प्राप्यकारित्वं, स्वप्नेनापि न सिद्ध्यति । यदसौ न तथारूंपौ, व्यभिचारादिदर्शनात् ॥ 36 ॥ हर्षादिकं ज्ञानफलं, स्वप्ने नैव क्रियाफलम् । तत्सम्भवे बुभुक्षापि, क्षीयेतौदनदर्शनात् ॥ 37 ॥ स्वप्नोऽपि न मृषा कश्चि-नतु सर्व इति स्थितिः । तेन न प्राप्यकारित्वं, मनसः स समर्थयेत् ॥ 38 ॥ स्त्यानधौ श्रवणादीनां, व्यञ्जनावग्रहादयः । भवेयुर्ननु चित्तस्य, स्वप्नोऽयमिति जानतः ॥ 39 ॥ सर्वासर्वग्रहापत्ति-न चित्तेऽप्राप्यकारिणि । दृष्टस्यानुपपत्तेर्य-ददृष्टं परिकल्प्यते अतः 93 पर्यन्ताः tripnycaashdgaathaastruttitaaH| . 93 गाथात्मको द्वितीयस्तरङ्गः पूर्णः ॥ क्रमाङ्काः 99 थी 151 तृतीयतरङ्गे आद्याः 1 / 2 / 3 / 4 गाथाः, 20 गाथातः परतश्च त्रुटिताः 21 यावत् 29 ॥ सारूप्यज्ञानमीहादौ, कोटिस्मारकतां भजत् । नियन्तुं प्रभवत्युच्चै-रुभयस्यावलम्बनम् स्वप्नादावपि शब्दादि-विषयोऽवग्रहादयः । . मनसोपि लसन्त्येव, हृषीकव्यापृति विना ॥ 6 ॥ व्यतिक्रमोत्क्रमौ नैतै- तेषां तत्त्वनिर्णयः । नेदृहंग्यस्वभावोऽपि, तदेते niyataqamAH अभ्यस्ते निर्णयस्मृत्यो-लक्ष्यः सौक्ष्म्येण न क्रमः । पद्मपत्रशतच्छेदे, यथा वाऽन्यत्र बुद्धिषु श्रोत्रादिभेदात्षोढा स्यु-र्यदर्थावग्रहादयः । चतुर्धा व्यञ्जनं तेन, स्युरष्टाविंशतिभिदाः ॥ 9 ॥ ॥ 7 ॥ // 8 // 137 Page #147 -------------------------------------------------------------------------- ________________ // 10 // व्यञ्जनावग्रहस्थाने, चतुर्धा shrutnishritm। . केचित्क्षिपन्ति तदसत्, तदन्तर्भूतिसम्भवात् नाना-नानाविध-क्षिप्रा-'निश्रिताऽनिश्रितध्रुवैः । षट्त्रिंशच्छ(त्रिशत)त भेदाः स्युः, सेतरावग्रहादिभिः ॥ 11 ॥ नानार्थानां बहुत्वं हि, पृथग्जात्यवभासिता । नानात्वेनैव तज्ज्ञप्ति-रबहुत्वं प्रचक्षते ॥ 12 ॥ प्रत्येकं बहुधर्माणां, ज्ञानं बहुविधं मतम् । प्रत्येकं स्वल्पधर्माणां, विज्ञानं तद्विपर्ययः ॥ 13 ॥ क्षिप्रं त्वरितमुत्पन्न-मक्षिप्रं तु विलम्बितम् । अनिश्रितमलिङ्गोत्थं, निश्रितं लिङ्गसम्भवम् ॥ 14 ॥ निश्चितं संशयातीतं, तेन ग्रस्तमनिश्चितम् । सर्वदा यत्तथा ग्राहि, ध्रुवं तच्चान्यदध्रुवम् ॥ 15 ॥ न निश्चितादयोऽज्ञानं, ज्ञानं यत्संशयादयः । वस्त्वेकदेशग्राहित्वं, समानं निश्चयेपि नः ॥ 16 ॥ ज्ञानं मिथ्यादृशां स्र्व्-म्ज्ञ्यान्मुप्व्र्न्नित्म्। एकग्रहेपि सर्वस्य, ज्ञानं सम्यग्दृशां ग्रहात् ॥ 17 ॥ तत्त्वोपगममाहात्म्या-ज्ज्ञानमेवास्य sNshye। प्रयोजनवशादेक-पर्यायग्रहणेपि च ॥ 18 ॥ सम्यग्दृशः संशयो वा, ज्ञानं ज्ञानोपयोगतः । मिथ्यादृशां किलाऽज्ञानं, सर्वो बोधस्तमन्तरा ॥ 19 ॥ सामान्यतो निरूप्यत्वा-न्मतेः कापि न वा क्स्स्तिः। . ज्ञानाज्ञानविभागस्तु, ज्ञेयो फलविभागतः - ॥ 20 ॥ इतः 29 गाथास्तृतीयतरङ्गस्य त्रुटिताः, चतुर्थतरंगस्याप्याद्या । 29, 31 तमी य त्रुटिताः, अग्रेपि ग्रन्थ खण्डितः । 138 Page #148 -------------------------------------------------------------------------- ________________ // 30 // // 32 // // 33 // // 2 // सर्ववेदिसमुद्घात-गतिरत्र न युज्यते । एकदा षड्दिशां व्याप्तिः, पराघातेन तत्र यत् दण्डमेकदिशं कृत्वा, चतुर्भिः समयैः प्रे। लोकपूरणमिच्छन्ति, न च (नैतत्) युक्त्यागमक्षमम् ईहापोहौ च मीमांसा, मार्गणा च ग्वेस्स्न्ना। संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिबोधिकम् ॥ नयोपदेशः ॥ ऐन्द्रधाम हृदि स्मृत्वा नत्वा गुरुपदाम्बुजम् । नयोपदेशः सुधियां विनोदाय विधीयते सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः । न विवेचयितुं शक्यं विनापेक्षां हि मिश्रितम् यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः । तथापि स्पष्टबोध: स्यात् सापेक्षो दीर्घतादिवत् नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया । कोट्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् तेन सापेक्षभावेषु प्रतीत्यवचनं नयः । अभावाभावरूपत्वात् सापेक्षत्वं विधावपि सप्तभङ्ग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् । यथा नैयायिकैरिष्टा चित्रे नैकैकरूपधीः । नयप्रमाणभेदेन सर्वत्रैव तथार्हतैः अयं न संशयः कोटेरैक्यान्न च समुच्चयः । न विभ्रमो यथार्हत्वादपूर्णत्वाच्च न प्रमा ॥ 3 ॥ ॥ 4 ॥ // 7 // . 136 Page #149 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः स्वार्थे सत्याः परैर्नुन्ना असत्या निखिला नयाः । विदुषां तत्र नैकान्ता इति दृष्टं हि संमतौ बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः । . उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् अयं संक्षेपतो द्रव्यंपर्यायार्थतया द्विधा । द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः पृथक् तिर्यगूर्ध्वप्रचयिनः पर्यायाः खलु कल्पिताः । . सत्यं तेष्वन्वयि द्रव्यं कुण्डलादिषु हेमवत् आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः अयं द्रव्योपयोगः स्याद्विकल्पेऽन्त्ये व्यवस्थितः । अन्तरा द्रव्यपर्यायधीः सामान्यविशेषवत् पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति न पृथक् । यत्नैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते यथा लूनपुनर्जातनखादावेकतामतिः । तथैव क्षणसादृश्याद् घटादौ द्रव्यगोचरा तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थिनो मताः । सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रकौ । शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते निगमेषु भवो बोधो नैगमस्तत्र कीर्तितः । तद्भवत्वं पुनर्लोकप्रसिद्धार्थोपगन्तृता 140 ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // Page #150 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // तत्प्रसिद्धिश्च सामान्यविशेषाधुभयाश्रया । तदन्यतरसेन्यासे व्यवहारो हि दुर्घटः संग्रह: संगृहीतस्य पिण्डितस्य च निश्चयः । संगृहीतं पुरा जातिः पिण्डितं त्वपराः स्मृता एकद्वित्रिचतुःपञ्चषड्भेदा जीवगोचराः । भेदाभ्यामस्य सामान्यविशेषाभ्यामुदीरिताः उपचारा विशेषाश्च नैगमव्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते शुद्धार्थे पक्षपातिना उपचारेण बहुलो विस्तृतार्थश्च लौकिकः । यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः दह्यते गिरिरध्वासौ याति स्रवति कुण्डिका । / इत्यादिरुपचारोऽस्मिन् बाहुल्येनोपलभ्यते विस्तृतार्थो विशेषस्य प्राधान्यादेष लौकिकः । . पञ्चवर्णादि भृङ्गादौ श्यामत्वादि विनिश्चयात् पञ्चवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् । न तद्बोधे विषयताऽपरांशे व्यावहारिकी भावत्वे वर्तमानत्वव्याप्तिधीरविशेषिता । ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः । .. क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः । . शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् . . . 141 ॥ 27 // // 28 // // 29 // // 30 // // 31 // // 32 // Page #151 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // . // 36 // // 37 // // 38 // विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः । तरप्प्रत्ययनिर्देशाद्विशेषिततमेऽगतिः .. ऋजुसूत्राद्विशेषोऽस्य भावमात्राभिमानतः । सप्तभङ्ग्यर्पणाल्लिङ्गभेदादेवार्थभेदतः सामानाधिकरण्यं चेन्न विकारापरार्थयोः । भिन्नलिङ्गवचःसंख्यारूपशब्देषु तत्कथम् नयः समभिरूढोऽसौं यः सत्स्वर्थेष्वसंक्रमः । शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः तटस्तटं तटीत्यादौ शब्दभेदोऽर्थभिद्यदि । तद् घटः कुम्भ इत्यादौ कथं नेत्यस्य मार्गणा संज्ञार्थतत्त्वं न ब्रूते त्वन्मते पारिभाषिकी । अनादिसिद्धः शब्दार्थो नेच्छा तत्र निबन्धनम् एवम्भूतस्तु सर्वत्र व्यञ्जनार्थविशेषणः । राजचिद्वैर्यथा राजा नान्यदा राजशब्दभाक् सिद्धो न तन्मते जीवः प्रोक्तः सत्त्वादिसंज्यपि । महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः जीवोऽजीवश्च नो जीवो नोअजीव इतीहिते । जीवः पञ्चस्वपि गतिष्विष्टो भावैर्हि पञ्चभिः नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुद्गलप्रभृतिद्रव्यमजीव इति संज्ञितम् नोजीव इति नोशब्दे जीवसर्वनिषेधके । देशप्रदेशौ जीवस्य तस्मिन् देशनिषेधके जीवो वा जीवदेशो वा प्रदेशो वाप्यजीवगः । अनयैव दिशा ज्ञेयो नोअजीवपदादपि ॥ 39 ॥ ॥ 40 // // 41 // // 42 // // 43 // // 44 // 142 Page #152 -------------------------------------------------------------------------- ________________ // 45 // = // 46 // = // 47 // = // 48 // = // 49 // = नैगमो देशसंग्राही व्यवहारर्जुसूत्रको । शब्दः समभिरूढश्चेत्येवमेव प्रचक्षते भावमौदयिकं गृह्णन्नेवम्भूतो भवस्थितम् । जीवं प्रवक्त्यजीवं तु सिद्धं वा पुद्गलादिकम् नोअजीवश्च नोजीवो न जीवाजीवयोः पृथक् । देशप्रदेशौ नास्येष्टाविति विस्तृतमाकरे सिद्धो निश्चयतो जीव इत्युक्तं यद्दिगम्बरैः । निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा आत्मत्वमेव जीक्त्वमित्ययं सर्वसंग्रहः । जीवत्वप्रतिभूः सिद्धेः साधारण्यं निरस्य न यज्जीवत्वं क्वचिद्रव्यभावप्राणान्वयात् स्मृतम् । विचित्र गमाकूतं तज्ज्ञेयं न तु निश्चयात्. धात्वर्थे भावनिक्षेपात् परोक्तं न च युक्तिमत् । . प्रसिद्धार्थोपरोधेन यन्नयान्तरमार्गणा शैलेश्यन्त्यक्षणे धर्मो यथा सिद्धस्तथाऽसुमान् । / वाच्यं नेत्यपि यत्तत्र फले चिन्तेह धातुगा उक्ता नयार्थास्तेषां ये शुद्ध्यशुद्धी वदेत् सुधीः । ते प्रदेशप्रस्थकयोर्वसतेश्च निदर्शनात् तथाहि-धर्माधर्माकाशजीवस्कन्धानां नैगमो नयः । तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः दासेन मे खरः क्रीतो दासो मम खरोऽपि मे । इति स्वदेशस्वाभेदात् पञ्चानामाह संग्रहः व्यवहारस्तु पञ्चानां साधारण्यं न वित्तवत् । इति पञ्चविधो वाच्यः प्रदेश इति मन्यते . 143 ॥ 51 ॥ // 52 // // 53 // // 54 // // 55 // // 56 // 143 Page #153 -------------------------------------------------------------------------- ________________ // 57 // -- // 58 // // 59 // // 60 // . // 61 // // 62 // पञ्चप्रकार: प्रत्येकं पञ्चविंशतिधा भवेत् । प्रत्येकवृत्तौ प्राक्पक्षः स्याद्गेहेष्विव वाजिनाम् प्रत्येकवृत्तिः साकाङ्क्षा बहुत्वेनेति सोऽप्यसन् । ऋजुसूत्रस्ततो ब्रूते प्रदेशभजनीयताम् भजनाया विकल्पत्वाव्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः जीवे स्कन्धेऽप्यनन्ते नोशब्दाद्देशावधारणम् । इति शब्दनयं प्राह समासद्वयशुद्धिमान् ब्रूते समभिरूढस्तु भेदाप्तेरत्र सप्तमीम् । देशप्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् प्रस्थकार्थं व्रजामीति वने गच्छन् ब्रवीति यत् । आदिमो ह्युपचारोऽसौ नैगमव्यवहारयोः अत्र प्रस्थकशब्देन क्रियाविष्टवनैकधीः । प्रस्थकेऽहं व्रजामीति ह्युपचारोऽपि च स्फुटः छिनद्मि प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनूपचाराः शुद्धताभृतः तमेतावति शुद्धौ तूत्कीर्णनामानमाहतुः । / चितं मितं तथा मेयारूढमेवाह संग्रहः प्रस्थकश्चर्जुसूत्रस्य मानं मेयमिति द्वयम् । न कर्तृगताद्भावाच्छब्दानां सोऽतिरिच्यते लोके च तिर्यग्लोके च जम्बूद्वीपे च भारते । क्षेत्रे तद्दक्षिणाः च पाटलीपुत्रपत्तने गृहे च वसतिः कोणे नैगमव्यवहारयोः । . अतिशुद्धौ तु निवसन् वसतीत्याहतुः स्म तौ . ॥ 63 ॥ ॥ 64 // // 65 // // 66 // // 67 // // 68 // 144 Page #154 -------------------------------------------------------------------------- ________________ // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता । वसत्यद्य न सोऽत्रेति व्यवहारौचिती ततः यत्र तत्र गतस्यापि तद्वासित्वं निगद्यते । तद्वासवृत्तिभागित्वे ज्ञेयं तत्त्वौपचारिकम् संग्रहो वसतिं ब्रूते जन्तोः संस्तारकोपरि । ऋजुसूत्रः प्रदेशेषु स्वावगाहनकृत्सु खे तेष्वप्यभीष्टसमये न पुनः समयान्तरे । चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः । एषानुयोगद्वारेषु दृष्टान्तमययोजना . शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धा स्थूलगोचराः । . फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये कियाक्रियाफलौचित्यं गुरुः शिष्यश्च यत्र न । . देशनानिश्चयस्यास्य पुंसां मिथ्यात्वकारणम् . परिणामे नयाः सूक्ष्मा हिता नापरिणामके । न वातिपरिणामे च चक्रिणो भोजनं यथा आमे घटे यथा न्यस्तं जलं स्वघटनाशकृत् । तथाऽपरिणते शिष्ये रहस्यं नयगोचरम् पृथक्त्वे नाधिकारस्तन्नयानां kaalikshrute.| अधिकारस्त्रिभिः प्रायो नयैर्युत्पत्तिमिच्छताम् तेनादौ निश्चयोद्ग्राहो नग्नानामपहस्तितः । रसायनीकृतविषप्रायोऽसौ न जगद्धितः उन्मार्गकारणं पापं परस्थाने हि देशना । बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् ॥ 75 ॥ ॥ 76 // // 77 // // 78 // // 79 // // 80 // 145 Page #155 -------------------------------------------------------------------------- ________________ // 81 // - // 82 // // 83 // // 84 // // 85 // // 86 // ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः । निश्चयानिश्चयं नैते जानन्तीति श्रुते स्मृतम् इष्टः शब्दनयैर्भावो निक्षेपा निखिलाः परैः । मतं मङ्गलवादेऽन्यद्भिदां द्रव्याथिके त्रये द्रव्यार्थे गुणवाञ्जीवः पर्यायार्थे च तद्गुणः । सामायिकमिति प्रोक्तं यदिशावश्यकादिषु घटोपयोगरूपो वा 'भावो द्रव्याथिकेऽमतः । तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् तत्र नामघट: प्रोक्तो घटनाम्ना पटादिकः । तच्चित्रं स्थापनाद्रव्यं मृद्भावो रक्तिमादिकः एकद्रव्येऽप्यात्मनामाकृतिकारणकार्यताः । पुरस्कृत्य महाभाष्ये दिष्टा पक्षान्तरेण ते अप्रज्ञाप्याभिधाद्रव्यजीवद्रव्याद्ययोगतः । न चाव्यापित्वमेतेषां तत्तद्भेदनिवेशतः इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते । यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता आदिष्टजीवद्रव्याभ्यां द्रव्यन्यासस्य संभवम् । / अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च ब्रुवते परे तच्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न । नरादेव्यजीवत्वे सिद्धे स्याद्भावजीवता आदिष्टद्रव्यहेतुत्वाद्रव्यद्रव्यप्रतिश्रुतौ । भावद्रव्यं न किंचित् स्याद्गुणेऽपि द्रव्यतार्पणात् अन्ये तु द्रव्यजीवो धीसंन्यस्तगुणपर्ययः । तदसन्नधिया तेषां संन्यासः स्यात्सतां यतः ॥ 87 ॥ ॥ 88 // // 89 // // 90 // // 91 // // 92 // 146 Page #156 -------------------------------------------------------------------------- ________________ // 93 // // 94 // // 95 // // 96 // // 97 // // 98 // संग्रहे स्थापना नेष्टा तस्या नाम्नैव संग्रहात् । किं नेन्द्रचित्रं नामेन्द्र इन्द्रनामकपिण्डवत् नामातिरिक्तो नामेन्द्रो लक्ष्य इन्द्रपदस्य हि । तस्य मुख्यार्थसादृश्यैर्वैसदृश्ये च नाग्रहः इदं कैश्चिन्मतं तच्च भाष्ये दूषितमुच्चकैः । नाम्नैव द्रव्यनिक्षेपेऽप्येवं संग्रहसंभवात् परिणामितया द्रव्यं वाचकत्वेन नाम च । भावस्थमिति भेदश्चेन्नाम्नेन्द्रे दुर्वचं ह्यदः परिणामित्वभिन्नश्चेन्नामनिक्षेपलक्षकः । संबन्ध इष्टः साम्यादिभिन्नः किं न तथेष्यते अतिप्रसङ्गो नैवं चाभिप्रायाकारयोगतः । यच्छुतोक्तमनुल्लङ्घ्य स्थापना नाम चान्यतः अत एव न धीरर्हत्प्रतिमायामिवार्हतः । भावसाधोः स्थापना या द्रव्यलिङ्गिनि कीर्तिता सा हि स्थाप्या स्मृतिद्वारा भावादरविधायिनी । न चोत्कटतरे दोषे स्थाप्यस्थापकभावना यद्वा प्रतिष्ठाविधिना स्वात्मन्येव परात्मनः । स्थापना स्यात् समापत्तिबिम्बे सा चोपचारतः प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः । .. आहार्यारोपतः स्याच्च द्रष्टुणामपि धर्मभूः तत्कारणेच्छाजनकज्ञानगोचरबोधकाः । विधयोप्युपयुज्यन्ते तेनेदं दुर्मतं हतम् प्रतिष्ठाद्यनपेक्षायां शाश्वतप्रतिमार्चने । . अशाश्वता_पूजायां को विधिः किं निषेधनम् ॥ 99 ॥ ॥ 100 // // 101 // // 102 // // 103 // // 104 // 140 Page #157 -------------------------------------------------------------------------- ________________ // 105 // // 106 // - // 107 // // 108 // // 109 // // 110 // पूजादिविधयो ज्ञानविध्यङ्गित्वं यदाश्रिताः । शाश्वताशाश्वतार्चासु विभेदेन व्यवस्थिताः एतेन व्यवहारेऽपि स्थापनानाग्रहो हतः । तत्रार्धजरतीयं किं नाम्नापि व्यवहर्तरि ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न । व्याख्येया तैः कथं तत्र द्रव्यावश्यकसूत्रगीः तस्माद्यथोक्तनिक्षेपविभागो भाष्यसंमतः । इतीयं मुहुरालोच्या निक्षेपनययोजना , जातं द्रव्यास्तिकाच्छुद्धाद्दर्शनं ब्रह्मवादिनाम् । तत्रैके शब्दसन्मानं चित्सन्मानं परे जगुः अशुद्धाद्व्यवहाराख्यात्ततोऽभूत् सांख्यदर्शनम् । चेतनाचेतनद्रव्यानन्तपर्यायदर्शकम् । यद्यप्येतन्मतेऽप्यात्मा निर्लेपो निर्गुणो विभुः । अध्यासाद्व्यवहारश्च ब्रह्मवादेऽपि संमतः प्रत्युतात्मनि कर्तृत्वं सांख्यानां प्रातिभासिकम् । वेदान्तिनां त्वनिर्वाच्यं मतं तद्व्यावहारिकम् अनुत्पन्नत्वपक्षश्च निर्युक्तौ नैगमे श्रुतः । नेति वेदान्तिसांख्योक्त्योः संग्रहव्यवहारता तथाप्युपनिषदृष्टिः सृष्टिवादात्मिका परा । तस्यां स्वप्नोपमे विश्वे व्यवहारलवोऽपि न सांख्यशास्त्रे च तन्नात्मव्यवस्था व्यवहारकृत् । इत्येतावत्पुरस्कृत्य विवेकः संमतावयम् हेतुर्मतस्य कस्यापि शुद्धोऽशुद्धो न नैगमः । अन्तर्भावो यतस्तस्य संग्रहव्यवहारयोः . ॥ 111 ॥ ॥ 112 // // 113 // // 114 // // 115 // // 116 // 148 Page #158 -------------------------------------------------------------------------- ________________ // 117 // // 118 // // 119 // // 120 // // 121 // // 122 / / द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना । अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् स्वतन्त्रव्यक्तिसामान्यग्रहा येऽत्र तु नैगमे । औलूक्यसमयोत्पत्तिं ब्रूमहे तत एव हि ऋजुसूत्रादितः सौत्रान्तिकवैभाषिकौ क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति नयसंयोगजः शब्दालंकारादिश्च विस्तरः । कियान् वाच्यो वचस्तुल्यसंख्या ह्यभिहितानया स्याद्वादनिरपेक्षैश्च तैस्तावन्तः परागमाः । ज्ञेयोपयुज्य तदियं दर्शने नययोजना नास्ति नित्यो न नो कर्ता न भोक्तात्मा न निर्वृतिः । तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् षडेतद्विपरीतानि सम्यक्त्वस्थानकान्यपि । . मार्गत्यागप्रवेशाभ्यां फलतस्तत्त्वमिष्यते स्वरूपतस्तु सर्वेऽपि स्युमिथोऽनिश्रिता नयाः । मिथ्यात्वमिति को भेदो नास्तित्वास्तित्वनिर्मितः धर्म्यशे नास्तिको ह्येको बार्हस्पत्यः प्रकीर्तितः । धर्माशे नास्तिका ज्ञेयाः सर्वेऽपि परतीर्थिकाः इत्थमेव क्रियावादे सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाज्ञानाक्रियाविनयवादिषु क्रियायां पक्षपातो हि पुंसां मार्गाभिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता क्रियानयः क्रियां ब्रूते ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तत्र भूयस्यो युक्तयो र्द्वयोः 149 समन्वमिष्यते । ॥ 123 ॥ ॥ 124 // // 125 // // 126 / / // 127 // // 128 // Page #159 -------------------------------------------------------------------------- ________________ // 129 // // 130 // // 131 // // 132 // // 133 // // 134 // विज्ञप्ति: फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलासंवाददर्शनात् क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ज्ञानमेव शिवस्याध्वा मिथ्यासंस्कारनाशनात् । क्रियामात्रं त्वभव्यानामपि नो दुर्लभं भवेत् तण्डुलस्य यथा वर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलः बठरश्च तपस्वी च शूरश्चाप्यकृतव्रणः । . मद्यपा स्त्री सती चेति राजन्न श्रद्दधाम्यहम् ज्ञानवान् शीलहीनश्च त्यागवान् धनसंग्रही । गुणवान् भाग्यहीनश्च राजन्न श्रद्दधाम्यहम् इति युक्तिवशात्प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः क्रियायुग्ज्ञानमिष्टकृत् ज्ञानं तुर्ये गुणस्थाने क्षायोपशमिकं भवेत् । / अपेक्षते फले षष्ठगुणस्थानजसंयमम् । प्रायः संभवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो ज्ञाने चारित्रवजिते क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न । तावन्नाविर्भवेद्यावच्छैलेश्यां शुद्धसंयमः व्यवहारे तपोज्ञानसंयमा मुक्तिहेतवः । एक: शब्दर्जुसूत्रेषु संयमो मोक्षकारणम् संग्रहस्तु नयः प्राह जीवो मुक्तः सदा shivH। अनवाप्तिभ्रमात्कण्ठस्वर्णन्यायात् क्रिया पुनः . 150 ॥ 135 ॥ // 136 // // 137 // // 138 // // 139 // // 140 // Page #160 -------------------------------------------------------------------------- ________________ अनन्तमर्जितं ज्ञानं त्यक्ताश्चानन्तविभ्रमाः । न चित्रं कलयाप्यात्मा हीनोऽभूदधिकोऽपि वा ॥ 141 ॥ धावन्तोऽपि नयाः सर्वे स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ 142 ॥ सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं प्रवचनवचनं न क्वापि हीनं नयौघैः । गुरुचरणकृपातो योजयंस्तान् पदे यः . परिणमयति शिष्यांस्तं वृणीते यशःश्री: ॥ 143 ॥ गच्छे श्रीविश्2अयादिदेवसुगुरोः स्वच्छे गुणानां गणैः । प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामइयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ 144 ॥ .. ॥ आध्यात्मिकमतपरीक्षा ॥ श्रीवर्धमानं जिनवर्धमानं नमामि तं कामितकामकुम्भम् । आकारभेदेऽपि कुबुद्धिभेदे शस्त्रस्य तुल्यं यदुपज्ञशास्त्रम् ॥ 1 ॥ बन्धोदयोदीरणसत्पदाख्यमुवोष कर्मेन्धनमिद्धतेजाः । ध्यानानलेन प्रबलेन यो न्वः समग्रवित्पातु स वीरदेवः ॥ 2 ॥ नत्वा श्रीवीरतीर्थेशं कुतीर्थिकमदापहम् । / स्थाप्यते कवलाहारस्तत्प्रसादाग्जिनेशितुः अर्हतां यद्यतिशयाश्चतुस्त्रिंशत्ततो न किम् । विशेषसिद्धिः सामान्यसिद्धिमाक्षिपति स्फुटम् व्यापकं कारणं कार्यं सार्वयेन विरुध्यते । ननु तत्कवलाहारस्तेषां नाभ्युपगम्यते 151 Page #161 -------------------------------------------------------------------------- ________________ ' || 8 // तदप्यसत्तस्य वेद्योदीरणं व्यापकं न यत् । दर्शनावरणी निद्रा बुभुक्षा मोह एव च . पात्राभावाद्ध्यानविघ्नान्मोहाभावादवृद्धितः । परमौदारिकाङ्गानां ननु नाहारसंभवः ॥ 7 ॥ अङ्गवत्पात्रधरणेऽप्यप्रमत्तस्य न क्षतिः । गतिवत् स न मोहोत्थो न च ध्यानं तदेष्यते पुद्गलोपचयावृद्धिस्त्वौदारिकशरीरिणाम् । जिनानां हि भवेत्तेन भग्नं नग्नाटनाटकम् परमौदारिकाङ्गानां सप्तधातुविवर्जितः । भुक्ति नापेक्षते कायस्तदसंभवबाधितः ॥ 10 ॥ अप्रमत्तगुणस्थानां न भुक्तिश्चेत् कुतः परः । बन्दीव प्रतिबन्दीयं सिद्धान्तवचनस्य नः ॥ 11 ॥ व्यभिचाराकुलं शुक्ललेश्यावत्त्वं प्रमत्तकैः । तद्विशिष्टमलेश्यत्वमसिद्धं चाप्रयोजकम् ॥ 12 ॥ क्षुदादयः केवलिनामेकादश परीषहाः । वेदनीयोदयोद्भूताः कवलाहारसाक्षिणः ॥ 13 ॥ किं रागहान्यतिशयो यथा तथा नैषु भुक्त्यभावस्य । आहारकथामात्रात् कथं च साधोः प्रमत्तत्वम् ॥ 14 ॥ वेद्योदयेऽपि तौल्याद्भुक्तिकथायाश्च मोहजनकत्वात् । प्रतिषेद्धव्य इति लपन्नुपासकाध्ययनटीकाकृत् ॥ 15 ॥ परम्परापराघातसंजातमतिविप्लवाः । तदेवं प्रतिषेद्धव्या युक्तिभिर्हरिदम्बराः ॥ 16 ॥ एवं साम्प्रतमुद्भवदाध्यात्मिकमतनिर्दलनदक्षम् । . रचितमिदं स्थलममलं विकचयतु सतां हृदयकमलम् ॥ 17 ॥ 150 Page #162 -------------------------------------------------------------------------- ________________ समजनि यत्स्थलमेतत्सुकृतं सृजतोऽनुसृत्य वृद्धवचः । मम तेन भव्यलोको बोधिमणेः सुलभतां लभताम् ॥ 18 ॥ ॥ अट्ठारससहस्ससीलंगाइरहा ॥ शीलाङ्गरथः जे नो करंति मणसा, णिज्जियआहारसन्नसोइंदी । पुढवीकायारम्भे, खंतिजुआ ते मुणी वंदे भावार्थः :- यः क्षमाशीलः, पृथ्वीकायाऽऽरम्भं श्रोत्रेन्द्रियनिग्रहवान्, आहारसंज्ञाजयवान्, मनसा न करोमि गुणकारा एवम् :- 10x10=100, 100x5=500, 500x4=2000, 200043=6000, 600043=18000 / अस्यां रीत्यां 18 सहस्राणि गाथा एवम् :जे कारंति न मणसा, जेऽणुमण्णंति ण मणसा तथा वयसा, तणुणा तथा णिज्जियभयसन्नु, इत्यादि तथा चक्खिन्दी.... इत्यादि तथा आउकायारंभे... vaNassaiAraMbhe, beindiyaAraMbhe.... पंचिंदियआरंभे, अजीवकायारंभे तथा समद्दवा, साज्जवा, मुत्तिजुआ, तवजुआ, ससंजमा, सच्चजुआ, सोअजुआ, अकिंचणा, बंभजुअ त्ति आलोचनाङ्गरथः । कयचउसरणो NANI, नियमियासणो अ नाणाइआरं । आलोइअ पुढविजीए, अरिहसमक्खं खमावेमि ॥ 2 ॥ भावार्थः :- अर्हत्समक्षं पृथ्वीकायिकान् ज्ञानातिचारमालोच्य नियमिताऽशनो ज्ञानी कृतचतुःशरणश्चाहं क्षमयामि । गुणकारा एवम् :- 10x10=100, 10045=500, 500x4=2000, 200043=6000, 600043-18000 / अस्यां रीत्यां 18 सहस्राणि गाथा एवम् : . 153 Page #163 -------------------------------------------------------------------------- ________________ दुक्कडगरही, सुकडाणुमोई तथा सम्मी, चरणी तथा नियमिअपाणो, 0खाइमो, 0साइमो तथा daMsaNa'iyAraM, चरित्ताइयारं, तवाईयारं, vIriya'iyAraM तथा आउजीए.... पंचिंदिजिए, जणसंघे तथा सिद्धगणधर-के वलि-अवधिजिन-मनःपर्यायजिन-श्रुतजिन-साधुश्रावका-'ऽत्मसमक्षमिति . तपोङ्गरथः अविरयाऽणसणमणो, मणसंलीणो सुदव्वतणुक्कोसो । अप्पाहारोणुदरिओ, सित्थतवो खीरमावज्जे ॥ 3 ॥ अप्पाहार( 1 )अव्द्द्द्दा(2),दुभाग्(3)प्त्ता(4)थेव्किण्चून्ना(5)| अट्ठ दुवालस सोलसचउवीसतहिक्कतीसा य ॥ 4 ॥ भावार्थः :- क्षीरं वर्जयामि, सिक्थतपाः, अल्पाहाराभिधोनोदरीमान्, सुद्रव्यतनुक्लेशवान्, मनःसंलीनः, अविरतोऽप्यनशनमना अहम् । गुणकारा एवम् :- 10x10=100, 10045=500, 500x42000, 200043-6000, 600043=18000 / अस्यां रीत्यां 18 सहस्राणि गाथा एवम् :घृत-दधि-तैल-गृह-पक्वान्न-मधु-मद्य-मांस-म्रक्षणानि वर्जयामि तथा कवल....इत्यादि(दशधा)तपाः तथा अपार्ध-द्विभाग-प्राप्तकिञ्चिदूनोनोदरीमान् तथा सुक्षेत्र-सुकाल-सुभावतनुक्लेशवान् तथा वयसंलीणो, तणुसंलीणो तथा देसाणसणमणो, सव्वाणसणमणु त्ति दशविधचक्रवालसामाचारीरथः मणगुत्तो सन्नाणी, पसमियकोहो अ इरियसमिओ अ । पुढविजीए रक्खंतो, इच्छाकारी नमो तस्स ॥ 5 ॥ भावार्थः :- इच्छाकारी, पृथ्वीजीवान् रक्षन्, ईर्यासमितः, प्रशमितक्रोधः, सज्ज्ञानी, मनोगुप्तो यो मुनिस्तस्मै नमः । गुणकाराः पूर्ववत्, एवमेवाग्रेतनेषु चतुर्दशस्वपि रथेषु) 154 Page #164 -------------------------------------------------------------------------- ________________ अस्यां रीत्यां 18 सहस्राणि गाथा एवम् :मिच्छाकारी, तहक्कारी, आवस्सईवं, नीसीहीवं, आपुच्छणवं, पडिपुच्छणवं, छंदणकारी, निमंतणवं, उवसंपण्णो तथा आउजीए........ रक्खंतो, तथा भाषा....... समितः तथा प्रशमितमानः लोभः तथा सम्मद्दिट्टी, सच्चरणी तथा वयगुत्तो तणुगुत्तु त्ति संयमरथः हिंसइ न सयं मणसा, पेहासंजमजुओ सुइरियाइ । / इच्छाकारेण जुओ, जावज्जीवं पुढवीकायं पि भावार्थः :- पृथ्वीकायम्, इच्छाकारेण, ईर्यया च युतः, इच्छाकारेणापि युतः, मनसा, स्वयं न हिनस्ति । / गुणकाराः पूर्ववद्, / गाथार्थपरावर्तना :आउकायं ........ तथा मिच्छाकारेण .......... तथा सुभासाए परिठवणेणं तथा उवेहासंजुओ, पमज्जणजुओ, परिटुवणसंजुओ तथा हिंसावै नो मणसा, हिंसंतं न मुणे मणसा तथा वयसा, तणुण त्ति धर्मरथः उड्ढदिसि नारिजीवो, दाणं विअर विसोयविसयमणो । पुढवीजिए रक्खंतो, खंतिखमो जावजीवं पि ॥ 7 ॥ (परावर्तना :- अहोदिसि, तिरियदिसि तथा पुरिसजीवो, कीवजीवो तथा . सीलं पालै, तवमणुतप्पइ, भावं भावेइ तथा विचक्खुविसंयमणो, विरसविसयमणो.......... तथा आउजीए....... तथा समद्दवो, साज्जवो) .. . श्रमणरथः न हणेइ सयं साहू, मणसा आहार्स्न्न्सुण्वुद्दो। सोइंदिसंवरणो, पुढवीजिए खंतिसंपुण्णो . ॥ 8 ॥ 1पप Page #165 -------------------------------------------------------------------------- ________________ (परावर्तना प्रथमगाथावत्) - निन्दास्थः मोहवसेणं मणसा, देवभवे सद्द-असणसन्नाए । .. जं मे बद्धं पावं, अखंतिमंतेण तं निदे ... . ॥ 9 ॥ (परावर्तना :- रागवसेणं, दोसवसेणं तथा वयसा तणुणा तथा मणुअभवे तिरिअभवे नरयभवे तथा रूव0, रस0, गन्ध0, फास0, तथा0 भयसन्नाए, लोगसन्नाए ओहसन्नाए तथा अमद्दवेण..... त्ति) . परमेष्ठिरथः भदं नाणजुआणं, जईण जिणवयण-जिणथुईकराणं । पाणिवहणियत्ताणं, इच्छाकारं भणंताणं ॥ 10 ॥ (परावर्तना :- वुड्डी, कित्ती तथा दिट्ठिजुआणं, चरणजुआणं तथा पवयण0 इत्यादि(चतुर्भिः) तथा सिद्धथुई0, आयरियथुई0, उवज्झायथुई0, साहुत्थुई0 तथा अलियवयणियत्ताणं...... इत्यादि (दशानाम्) तथा मिच्छाकारं....... (10) त्ति स्वाध्यायस्तपोरथोवा । नाणई देहविवेगी अट्टविवज्जिअ सुवाय्न्निओ। गुरु वेयावच्चकरो, सुज्झइ आलोइउ कोइ ॥ 11 ॥ (परावर्तना :- सम्मरुई, चरणरुई तथा उवहिविवेगी, समत्तकसाई तथा रुद्दविवज्जिअ0, धम्मसुजुत्त0, सुक्कसुजुत्त0 तथा सुपुच्छणिओ, परवत्तणिओ, अणुपे हजुओ, धम्मक हजुत्तो तथा वायगवेयावच्चकरो....... इत्यादि (10) तथा पडिकमणओ, तदुभया, विवेगओ, काउस्सगा, तवस्सिउं, च्छेयओ, मूलओ, 'णवठ्ठप्पा, पारंचिअ त्ति) संसारपरिभ्रमणरथः । 151 Page #166 -------------------------------------------------------------------------- ________________ उड्ढदिसि पुरिसजीवो, कोही सोइंदियस्स सुहहेओ । जो हणइ पुढवीजीवे, सो संसारं परिभमै ॥ 12 ॥ (परावर्तना :- तिरिवदिसि, अहदिसि तथा कीवजीवो, नारिजीवो तथा माणी, माई, लोभी तथा चक्खिंदिअस्स.... (5) तथा आउजीवे .... (5) तथी भवाडविं सो न लंधे, सोऽखिलकम्मं पवत्तावे, सो जिट्ठठीं पवत्तावे, सो तिव्वरसं पवत्तावे, सो बहुपासे पवत्तावे, सो दुक्खोहं परिवहै, सो सुग्गइं न पावेइ, सो भावारी पवत्तावे, सो सिद्धिसुहं न पावेइ त्ति) __ शुभलेश्यारुचिरथः जो तेउलेस मणसा, उवक्कमे उवसमिय सम्मत्ते । nisaggashaM धरतो, आगमधारिं णमंसामि ॥ 13 ॥ (परावर्तना :- पौलेस, सुक्कलेस तथा वयसा, तणुणा तथा णिक्खेवे, अणुगमे, णयेसु तथा सासाणसम्मते खउवसमसम्मते, वेयगम्मि सम्मत्ते, खाइयम्मि सम्मत्ते तथा उवएसरुई, आणारुई, सुत्तरुई, बीयरुई, अभिगमरुई, वित्थाररुइं, किरियरुई, संखेवरुई, धम्मरुई तथा सुअगणहरं सुत्तधरं तं, गंथधरं तं, सिद्धंतधरं, सासणधारिं, आणाधारिं, वयणधरं तं, उवएसधरं, paNNavaNa'jjaM ति) . प्रत्याख्यानरथः नाणविऊ वि य मणसा पिंडत्थज्झाण समाइयवयलीनो । णवंकारसहिअमणागयं कया करिस्सामि भावेणं ॥ 14 ॥ (परावर्तना :- (ज्ञानमवध्यादि) आगमविउए (=दशपूर्वधरादीन्), सुत्तविउए (=तदन्यश्रुतानि विदुषः) तथा वयसा, तणुणा तथा पयत्थ0, रूवत्थ0, अरूवि0 तथा छेउवट्ठाओ, परिहारवओ, सुहुमसंपरओ, 'हक्खायवयलीणो तथा पोरिसिमणागयं च, 150 Page #167 -------------------------------------------------------------------------- ________________ पुरिमड्डमणागयं च, एगासणं अणागयं, एगट्ठाणमणागयं, आयंबिलमणागयं, अभत्तट्ठमणागयं, चरिममणागयं च, अभिग्गहमणागयं, विगइच्चागमणागयं तथा अणागयमैक्कंतं, कोडिसहिअं, नियंटिअं, अणागारं, सागारं, निरवसेसं, परिमाणकडं, संकेअं; अद्धं ति) . अशुभलेश्यात्रिकरथः .. जो किण्हलेस मणसा, इत्थकहाई य अभिग्गहविवज्जं । .. पुढविजीए रक्खंतो, खंतिजुए साहू वंदामि ॥ 15 ॥ (परावर्तना :- नीललेस, काउलेस तथा वयसा, कायसा तथा भत्तक हाइ, देसक हाइ, रायक हाइ तथा अणभिगहवज्ज, अभिणिविसवज्जं, संसइयवज्जं, 'णभोगविवज्जं तथा आउजीए, ... जणसंघे तथा समद्दवे, ....... अकिंचणि त्ति) . कामावस्थारथः जे कामरागरहिआ, मणसा देवेसु सदविसयम्मि । चिंतावत्थं ण गया, खंतिजुआ ते मुणी वंदे ॥ 16 ॥ (परावर्तना :- णेहराग0, दिट्ठिराग0 तथा वयसा, तणुणा तथा मणुएसु, तिरिएसु, नरएसु तथा रूव0, रस0, गंध0, फास0. तथा पत्थावत्थं, सद्धावत्थं, संभरणं, विक्कवयं, लज्जाणासं pamAya'vatthaM, उम्मत्तयं, तब्भावयं, मरणाऽवत्थं (एतासामवस्थानां प्रवचनसारोद्धारटीकानुसारेणार्थः,) (1) अहो रूपादयस्तस्या गृह्या इत्यनुरागेण चिन्तनं चिन्ता (2) अदृष्टेऽपि रमण्यादौ श्रुत्वा तदभिलाषमात्रम्=प्रार्थः (3) तत्सङ्गमाभिलाषः श्रद्धाः (4) आलेख्यादौ तद्रूपदर्शनेनात्मनो विनोदनम् संस्मरणम् 158 Page #168 -------------------------------------------------------------------------- ________________ यः (5) तद्विरहदुःखातिरेकेण हासादिष्वपि निरपेक्षता विक्लवता (6) गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम् लज्जानाशः (7) तदर्थमेव सर्वारम्भेषु प्रवर्तनम्=प्रमादः (8) नष्टचित्तत्याऽऽलजालजल्पनम्-उन्मत्तता (9) स्तम्भादीनामपि तद्बुद्धयाऽऽलिङ्गनादिचेष्टा तद्भावः (10) मरणमिव मरणम्, निश्चेष्टाऽवस्था मूर्छाप्राया काचिद्, न तु सर्वथा प्राणपरित्यागलक्षणेयम्] तथा समद्दवा, ...... अकिंचणं त्ति . ईर्यापथिकीरथः उवसमधरेण मणसा, कोहविमुक्को अ इरिय्स्मिओ। पुढविकाइअजीवा, अभिहया ते खमावेमि ॥ 17 ॥ (परावर्तना :- सविवेगेण, संवरधरेण तथा वयसा, तणुणा तथा माणविमुक्को, माय0, लोभ0 तथा भासंसमिओ.......... (5) तथा आउकाइअ.... 10 तथा वत्तिया..... (10) इति.) मिथ्यात्वरथः चउसरणगओ नाणी, वज्जिआसणो अ नाणाइआरं । आलोइय पुढविजीए, खमित्ता जिणवरं वंदे ॥ 18 ॥ (परावर्तना :- गरहियदुकडो; अणुमयसुकडो तथा सड्डी विरओ तथा0 पाणो, 0खाइमो, 0साइमो तथा daMsaNa'iyAraM, चरित्ताइयारं, तवस्स ऐयारं, vIriya'iyAraM तथा आउजीए........ (10) तथा siddha'ppaNo, सूरिणो, सुयधरे, साहुणो, चेइये, वयधरे, धम्मयं, पवयणं, दंसणं, ति) - मिथ्यात्वपरिहाररथः धम्मत्थिओ वि मणुओ, मणसा कोहं जिणित्तु कंदप्पिं । उग्गमदोसमधम्मे, धम्मसन्नं परिहरेइ ॥ 19 ॥ 159 Page #169 -------------------------------------------------------------------------- ________________ (परावर्तना :- पुण्णत्थी, सुरभोगट्ठी तथा वयसा, कायसा तथा माणं.... (4) तथा किव्विसिं, अभिओगं, आसुरिं, संमोहं तथा उप्पायणदोस..... (10) तथा धम्मे ऽअधम्मसन्नं, उम्मग्गे मग्गसन्नं, मग्गे उम्मग्गसन्नं, साहुसु असाहुसन्नं, असाहुसु साहुसन्नं, जीवे अजीवसन्नं, अजीवे जीवसन्नं, मुत्ते अमुत्तसन्नं, अमुत्ते मुत्तसन्नं ति) ॥shriishrkheshvrpaarshvjinstotrm // अनन्तविज्ञानमपास्तदोषं महेन्द्रमान्यं महनीयवाचम् । गृहं महिम्नां महसां निधानं शर्केश्वरं पार्श्वजिनं स्तवीमि ॥ 1 ॥ महानुभावस्य जनुर्जनुष्मतां गुणस्तवैरेव दधाति हृद्यताम् । घनं वनं कान्तवसन्तसम्पदा पिकीरवैरेव समृद्धमीक्ष्यते ॥ 2 ॥ अवर्ण्यसंवर्णनकश्मलाविलः स्वकार्यरक्तस्य कवेगिरां र्स्ः। गुणस्तवैर्देव ! तवातिनिर्मलो भवत्यवश्यं कतकोत्करोपमैः ॥ 3 ॥ गुणास्त्वदीया अमिता इति स्तुता-वुदासते देव ! न धीधना ज्ञाः। मणिष्वनन्तेषु महोदधेरहो न किं प्रवृत्तेरुपलम्भसम्भवः ? ॥ 4 ॥ भवद्गुणैरेव न चेदवेष्टयं स्वयं गिरं चित्र्क्व्ल्लिमुच्च्कैः। तदा न किं दुर्जनवायसैरसौ क्षणाद् विशीर्येत निसर्गभीषणैः ॥ 5 ॥ न जानते नाथ ! यथा पथ:स्थिति प्रगल्भमानाश्च नृपानुपासते । श्रियं लभन्ते च विशृङ्खलाः खला इतीदमुच्चैः क्लिकाल्चेस्स्त्तित्म्॥6॥ अमीषु तीर्थेश ! खलेषु यत् पटुर्भवद्भुजिष्यस्तदिहासि कारणम् । हविर्भुजां हेतिषु यन्न दह्यते करः परस्तत्र गुणो महामणेः ॥ 7 ॥ कलौ जलौघे बहुपङ्कसङ्करे गुणव्रजे मज्जति सज्जनाजिते । प्रभो ! वरीवति शरीरधारिणां तरीव निस्तारकरी तव स्तुतिः ॥ 8 ॥ 10 Page #170 -------------------------------------------------------------------------- ________________ खलैः किमेतैः कलिकाललालितैर्विपश्चितां नाथ ! यदि प्रसीदसि । पराक्रमः कस्तमसां महीयसां तनोति भासं महसां पतिर्यदि ॥ 9 ॥ अमूढलक्ष्यत्वमिहेश ! दुर्जने न सम्यगब्धाविव तत्त्वचालनम् । कथा नु कोलाहलतां विगाहते ततः कथं नाथ ! बुधः प्र्व्र्त्ताम्॥10॥ यथा पथा यात्युपमृद्य कण्टकान् जनो मनोऽभीहितबद्धलालसः । त्वदाज्ञया देव ! निहत्य दुर्जनान् तथा विधेयैव कथा vipshcitaa॥11॥ संवादसारा भवदागमा यज्जगच्चमत्कारकराः स्फुरन्ति । उच्छृङ्खलानां नियतं खलानां मुखे मषीलेपमहोत्सवोऽसौ ॥ 12 ॥ भवन्तमुत्सृज्य विलीनरागं परं भजन्ते स्वहितार्थिनो ये । तेषां वयं देव ! सचेतनानां विद्यो विशेषं किमचेतनेभ्यः ॥ 13 ॥ मोहावृतानामपि शास्त्रपाठो हहा महानर्थकरः परेषाम् । रागैकलुब्धस्य हि लुब्धकेभ्यो वधायं नूनं हरिणस्य कर्णौ ॥ 14 ॥ शमो दमो दानमधीतिनिष्ठा वृथैव सर्वं तव भक्तिहीनम् । भावक्रियां नैव कविप्रबन्धो रसं विना यच्छति चारुबन्धः ॥ 15 ॥ अन्तर्मुहूर्तं विहितं तपोऽपि त्वदाज्ञया देव ! तमस्तृणेढि । विना तु तां हन्त ! युगान्तराणि कथापि न क्लेशकृतां shivsy॥ 16 / / अज्ञानजं बन्धनमङ्गभाजां ज्ञानं विना देव ! कथं व्य्पइति॥ अधर्मजं जाड्यमुपैति नाशं न घर्मरश्मेहि विना प्रतापम् ॥ 17 ॥ न ज्ञानमात्रादपि कार्यसिद्धिविना चरित्रं भ्व्दाग्मेऽस्ति। अपीक्षमाणः पदवीं न पङ्गुविना गतिं हन्त ! पुरं प्रयाति ॥ 18 ॥ संसारसिन्धाविह नास्ति किञ्चिदालम्बनं देव ! विना त्वदाज्ञाम् । तया विहीनाः परकष्टलीना हहा महामोहहताः पतन्ति ॥ 19 ॥ महोषधी जन्मजरामयानां महार्गला दुर्गतिमन्दिरस्य । खानिः सुखानां कृतकर्महानिराज्ञा त्वदीयास्ति जिनेन्द्रचन्द्र ! ॥ 20 ॥ 161 Page #171 -------------------------------------------------------------------------- ________________ रागं च कोपं च न नाथ ! धत्से स्तुत्यस्तुतीनां च फलं प्र्द्त्से। लोकोत्तरं किञ्चिदिदं त्वदीयं शीलं समाशीलितविश्वलीलम् ॥ 21 ॥ त्वद्ध्यानबद्धादरमानसस्य त्वद्योगमुद्राभिनिविष्टबुद्धेः । तवोपदेशे निरतस्य शश्वत् कदा भविष्यन्ति शमोत्सवा मे ॥ 22 ॥ अकुर्वतः सम्प्रति लब्धबोधि समीहमानस्य परां च बोधिम् । . न साम्प्रतं किञ्चन साम्प्रतं तद् दयस्व दीनं परमार्थहीनम् ॥ 23 ॥ निर्वेदमुख्यं च भवन्तमेव नाथन्ति नाथं यतयो न चान्यम् । सुधार्थमुच्चैविबुधाः सुधांशुं नाथन्ति नान्यं ग्रहमप्युदारम् ॥ 24 ॥ त्वत्तो न तीर्थेश ! पर: कृपालुमत्तः कृपापात्रमपीह नान्यः । अतोऽस्ति योग्योऽवसरः कृपाया ब्रुवे kimnyjjgdiishitaarm|| 25 / अथास्ति चेदेष जनः समन्तुस्तथाप्यहो ! ते किमुपेक्षणीयः ? / सकण्टकं किं न सरोजखण्डमुन्मीलयत्यंशुभिरंशुमाली . ॥ 26 ॥ कृपावतां न स्वकृतोपकारे स्दोस्स्निर्दोस्स्विचार्न्नास्ति। समं घनः सिञ्चति काननेषु निम्बं च चूतं च घनाभिरद्भिः ॥ 27 ॥ मुखं प्रसन्न हसितेन्दुबिम्बं नेत्रे कृपार्दै जितपद्मपत्रे । पद्मासनस्था च तनुः प्रशान्ता न योगमुद्रापि तवाप्युतान्यैः ॥ 28 ॥ त्वद्योगमुद्रामपि वीक्षमाणाः प्रशान्तवैराः पुरुषा भ्व्न्ति। विशिष्य वक्तुं कथमीश्महे तत् तवान्तरङ्ग प्रशमप्रभावम् ॥ 29 ॥ मूर्तिस्तव स्फूर्तिमती जनातिविध्वंसिनी कामितचित्रवल्ली । विश्वत्रयीनेत्रचकोरकाणां तनोति शीतांशुरुचां विलासम् ॥ 30 ॥ फणामणीनां घृणिभिर्भुवीश ! मूर्तिस्तवाभाति विनील्कान्तिः। उद्भिनरक्ताभिनवप्रवालप्ररोहमिश्रेव कलिन्दकन्या . ॥ 31 ॥ तवेश ! मौलौ रुचिराः स्फुरन्ति फणा: फणीन्द्रप्रवरस्य सप्त । तमोभरं सप्तजगज्जनानां धृता निहन्तुं किमु सप्त दीपाः ॥ 32 ॥ 12 Page #172 -------------------------------------------------------------------------- ________________ त्वन्मौलिविस्फारफणामणीनां भाभिर्विनिर्यत्तिमिरासु दिक्षु । स्वकान्तिकीर्तिप्रशमात् प्रदीपाः शिखामिषात् खेद्मिवोगिर्न्तीइ।33॥ ध्यानानले सप्तभयेन्धनानि हुतानि तीव्राभयभावनाभिः । इतीव किं शंसितुमीश ! दधे मौलौ त्वया सप्तफणी जनेभ्यः ॥ 34 ॥ अष्टापि सिद्धीयुगपत् प्रदातुं किमष्ट मूर्तीस्त्वमिहानतानाम् । सप्तस्फुरद्दीप्तफणामणीनां क्रोडेषु सक्रान्ततनुर्दधासि ॥ 35 ॥ यद्येकनालानि समुल्लसेयुः सरोवरे कोकनदानि सप्त । तदोपमीयेत तवेश ! मौलौ तैरुच्चकैः सप्तफणी प्रदीप्रा ॥ 36 ॥ भवेषु तीर्थेश ! चतुर्षु सारं मानुष्यकं यत्र तवास्ति सेवा। श्लाघ्यो हि शैलेषु सुमेरुरेव यत्राप्यते कल्पमहीरुहश्रीः ॥ 37 ॥ नृजन्म दुःखैकगृहं मुनीन्द्रैः प्रशस्यते त्वत्पदसेवयैव । सौरभ्यलोभात् सुधिय: फणीन्द्ररप्यावृतं चन्दनमाद्रियन्ते ॥ 38 ॥ अवाप्य मानुष्यकमप्युदारं न येन तेने तव देव ! सेवा । उपस्थिते तेन फले सुरद्रोः करार्पणालस्यमकारि मोहात् ॥ 39 / / जनुर्मनुष्यस्य दिवः शतेन क्रीणामि चेन्नास्मि तदाप्यविज्ञः । यत्र त्वदाज्ञाप्रतिपत्तिपुण्यादमुत्र तज्जैत्रमहोदयातिः ॥ 40 ॥ स्तोमैः सुमानां तव देव ! पूजा पूज्यत्वहेतुर्जगतां जनानाम् । भवत्तनौ स्नात्रजलाभिषेकः साक्षादयं पुण्यसुद्रुसेकः ॥ 41 ॥ गुणैस्त्वदीयैर्ग्रथितां स्तुतिस्रजं स्वयं च ये कण्ठगतां वितन्वते । अभङ्गसौभाग्यवशीकृता इव श्रियो वरीतुं परितो भ्र्म्न्त्य्मुम्॥ 42 ॥ विनोदवत् त्वन्नुतिगोचरं मनो घनोत्सवे मन्नयने त्वदीक्षिणी । त्वदङ्ग्रिनम्रो मम मौलिरालयः श्रियः प्रियस्त्वज्जपविस्तर:करः ॥ 43 / / त्वदास्यसंवीक्षणशर्मवञ्चिते नयोज्झितानां नयने निर्र्थ्के॥ भवत्कथाकर्णनरागहीनयोर्न भारतोऽन्यत् फलमस्ति क्र्न्न्योः॥ 44 ॥ 13 Page #173 -------------------------------------------------------------------------- ________________ पुष्पाणि पाणिर्न ललौ यदीयस्त्वदीयपूजाविधये प्रमादात् । अमुष्य दूरे भवदुःखहानिर्भाग्योज्झितस्येव सुवर्णखानिः ॥ 45 ॥ भूयासमिन्द्राय' ! भवद्भुजिष्यस्तवं क्रमाम्भोजमधुव्रतः स्याम् । वहेय मौलौ परमां त्वदाज्ञां स्तवे भवेयं तव सावधानः ॥ 46 ॥ त्वमीशिताहं तव सेवकश्चेत् ततः परा का पदवी vishissttaa?| . समेधमानेऽत्र हि सन्निकर्षे पुरन्दरद्धिः प्रथते पुरस्तात् ॥ 47 ॥ परेषु दोषास्त्वयि देव ! सद्गुणा मिथोऽवलेपादिव नित्य्मास्ते। स्फुरन्ति नेन्दावपतन्द्रचन्द्रिकास्तमोभरा वा किमु सिण्हिकासुतेः॥48॥ विशङ्कमङ्के दधते विलासिनीविशिष्टमिच्छन्ति च देवतायशः । परे तदेते ज्वलता हविर्भुजा वितन्वते तापसमापनार्थिताम् ॥ 49 ॥ कुदृष्टिभिर्देवतया श्रितेषु वा परेषु दोषोऽस्ति न नाम कश्चन । न मूढरूप्यभ्रमभाजनेष्वपि प्रवर्तते रङ्गगणेषु दुष्टता ॥ 50 ॥ सरागता चेज्जिनदेवमाश्रयेत् तमस्तदा तिग्मरुचं पराभवेत् । विरागता वा यदि तं न संश्रयेत् तदा प्रकाशोऽपि न भानुमालिन्म्॥51। गवां विलासस्तव देव ! भास्वतस्तमोभरं घ्नन्ति भुवि प्रसृत्वरम् । अशेषदोषोपशमैकवृत्तयः प्रकाशमन्तः परमं प्रकुर्वते ॥ 52 ॥ इदं महच्चित्रमहीनजातिजोऽप्युदग्रभोगप्रसरात् पराङ्मुखः । जनार्दनायोगकृतप्रसिद्धिभाग् न वैनतेयश्रियमातनोऽसि न ॥ 53 ॥ जिनाऽसहायेन विनिर्जितक्रुधा विना जिगीषां च विना रणोत्सवम् । त्वया जितं यद द्विषतां कदम्बकं जगज्जनानन्दकरं न किन्नु त्त्॥54॥ उपेक्षमाणोऽप्युपकृत्य कृत्यविज्जगत्त्रयीं यद् दुरिताददीधरः । परः सहस्रा अपि हन्त ! तत्परे यशो न शोधुं निरताः प्रतारकाः ॥ 55 हरेः समीपे हरिणा यदासते स्फुरन्ति नागाः पुरतो गरुत्मतः । अयं प्रभावस्तव कोऽप्यनुत्तरो विपश्चितां चेतसि हर्षवर्षदः ॥ 56 ॥ 164 Page #174 -------------------------------------------------------------------------- ________________ अलौकिकी योगसमृद्धिरुच्चकैरलौकिक रूपमलौकिकं वचः । न लौकिकं किञ्चन ते समीक्ष्यते तथापि लोकत्वधिया हताः परे 57 / / विनैव दानं ततदानकीर्तये विना च शास्त्राध्ययनं vipshcite। विनानुरागं भवते कृपावते जगज्जनान्दकृते नमो नमः ॥ 58 ॥ स्मरापहस्याप्यभवस्य विस्फुरत्सुदर्शनस्याप्यजनार्दनस्य c॥ न नाभिजातस्य तवातिदुर्वचं स्वरूपमुच्चैः कमलाश्रयस्य ॥ 59 ॥ चतुर्मुखोऽङ्गीकृतसर्वमङ्गलो विराजसे यन्नरकान्तकारणम् । विरञ्चिगौरीशमुकुन्दसञ्जिता सुरत्रयी तत् त्वयि किं न लीयते 60 ॥ वृथा कथासौं परदोषघोषणैस्तव स्तुतिविश्वजनातिशायिनः । प्रसिद्धिहीनादनपेक्ष्य तुल्यतां भवेदलीकातिशयान्न वर्णना ॥ 61 / / अलं कलङ्कर्भणितैः परेषां निजैर्गुणैरेव तवास्ति shobhaa। महोभरैरेव तव प्रसिद्धिः पतङ्गनिन्दानिकरैः किमस्य ? ॥ 62 / / कृतप्रसर्पद्रथचक्रचूर्णितक्षमारजःकैतवपापचूर्णनैः । अनारतं त्वं जिन ! सङ्घनायकैरुपास्यते (से) म्न्ग्ग्ल्नाद्साद्रैः॥ 63 / / स्त्रियः प्रियध्वानमुपेत्य तन्वते तथा पुरस्ते जिन ! सङ्घसङ्गताः । यथा तदाकर्णनजातविस्मया भवन्ति सर्वाः स्तिमिताः सुर्प्रियाः॥64॥ प्रियस्वनैः सङ्घजनैस्त्वदालयप्रदक्षिणादानपरायणैर्घनैः । महान्तरीपं परितः प्रसृत्वरा अनुक्रियन्ते जलधर्महोर्मयः ॥ 65 ॥ मृदङ्गवेणुध्वनिभिर्विसृत्वरैः समुच्छलत्पञ्चममूर्छनाभरैः । अनारतं सङ्घवृते त्वदालये शिवश्रियो नृत्यविधिविजृम्भते ॥ 66 ॥ जगज्जनानन्दन ! चन्दनद्रवैस्त्वदङ्गमभ्यर्च्य ससान्द्रकुङ्कुमैः । कथं भजन्ते भुवि सङ्घमानवाः समग्रतापप्रशमेन निर्वृतिम् ? ॥ 67 ॥ अवेक्ष्य धूमं तव चैत्यमूर्धनि प्रसर्पिकृष्णागुरुधूपसम्भवम् । समुन्नमन्मेघधिया कलापिनामुदेत्य vishraantmkaannddtaannddvm|| 68 // . 165 Page #175 -------------------------------------------------------------------------- ________________ वनं यथा पुष्पभरेण पावनं ग्रहव्रजैर्वा गगनं प्रकाशिभिः । तथा सदा सङ्घजनैरलङ्कृतैर्विराजते त्वद्भवनं श्रिया घ्न्म्॥ 69 ॥ प्रसारयेत् कः पुरतः स्वपाणी कल्पद्रुमस्य त्वयि दानशौण्डे? / काष्ठत्वसंसर्गजदोषजास्य श्रुता हि लीनालिमिषात् कुकीतिः ॥ 70 ॥ लब्ध्वा भवन्तं विदितं वदान्यं याचेत चिन्तामणिमादृतः कः? / विधोरिवाङ्केन महस्विनोऽपि पाषाणभावेन दितं यशोऽस्य ॥ 1 ॥ अभ्यर्थनीयाऽपि न कामधेनुः प्रसद्य सद्यो ददति tvyiish!| इयं पशु किमनो धिनोतु पयोभरैरेव ने दानकीर्त्या . ॥ 72 ॥ न पाटवं कामघटस्य दाने भिदेलिमस्योपलतः क्स्स्न्नेन्। .. सदा प्रदानोत्सवकान्तकीर्तिं विहाय तत्त्वां सजतीह को वा ? ॥ 73 ॥ त्वत्तः प्रसीदन्ति हि काम्धेनुक्ल्प्द्रुचिन्ताम्न्निकाम्कुम्भाः। त्वदप्रसत्तौ च तदप्रसत्तिरिति त्वमेवासिं बुधैनिषेव्यः ॥ 74 ॥ कायप्रयासेन निषेव्यमाणाश्चिरं नृपाः स्वल्पकृपा भ्व्न्ति। भवांस्तु भक्त्यैव तनोति सर्वमनोरथान् इत्यखिलातिशायी ॥ 75 ॥ स्वर्गापवर्गार्पणसावधानं त्वां याचते वैषयिकं सुखं क्ः?| कल्पद्रुमं को बदरीफलानि याचेत वा चेतनया विहीनः ॥ 76 ॥ त्वदीयसेवा विहिता शिवार्थं ददाति भोगानपि चानुषङ्गात् । कृषीबलाः शस्यकृते प्रवृत्ताः पलालजालं त्वनुषङ्गसङ्गि ॥ 77 ॥ सितोपला त्वद्वचसा विनिर्जिता तृणं गृहीत्वा वदने पलायिता । क्षणादसङ्कुच्यत हारहूरया ततस्त्र(त्र)पानिर्गतकान्तिपूरया ॥ 78 ॥ रसैगिरस्ते नवभिर्मनोरमाः सुधासु दृष्टा बहुधापि षड् रसाःअतोऽनयोः कः समभावमुच्चरेद् व्रेन्न्य्हीनोप्मितिविद्द्म्ब्ना॥ 79 ॥ तृणैकजात्येषु यदल्पसारता विचक्षणैरिक्षुषु दिक्षु गीयते । समग्रसारा तव भारती ततः कथं तदौपम्यकथाप्रथाऽसहा ॥ 80 ॥ 166 Page #176 -------------------------------------------------------------------------- ________________ भवद्वचःपानकृतां न नाकिनां सुद्धमाणां फलभोगनिष्ठता । द्विधाप्यमीषां न ततः प्रवर्तते फलस्त्रपाभिश्च न भारनम्रता ॥ 81 / / प्रकाममन्तःकरणेषु देहिनां वितन्वती धर्मसमृद्धिमुच्चकैः । चिरं हरन्ती बहु पङ्कसङ्करं सरस्वती ते प्रथते जगद्धिता ॥ 82 ॥ स्फुरन्ति सर्वे तव दर्शने नयाः पृथग् नयेषु प्रथते न तत् पुनः । कणा न राशौ किमु कुर्वते स्थिति कणेषु राशिस्तु पृथग् न वर्तते । / 8 / / स्वतः प्रवृत्तैर्जिन ! दर्शनस्य ते मतान्तरैश्चेत् क्रियते प्राक्रिया। तदा स्फुलिङ्गैर्महतो हविर्भुजः कथं न तेजःप्रसरत् पिधीयते ? / / 84 / / स्फुरस्नयावर्तमभङ्गभङ्गतरङ्गमुद्यत्पदरत्नपूर्णम् । महानुयोगहदिनीनिपातं भजामि ते शासनरत्नराशिम् ॥ 85 ॥ तवोपदेशं समवाप्य यस्माद् विलीनमोहाः सुखिनो भवामः । नित्यं तमोराहुसुदर्शनाय नमोऽस्तु तस्मै तव दर्शनाय ॥ 86 ॥ न नाम हिंसाकलुषत्वमुच्चैः श्रुतं न चानाप्तविनिर्मितत्वम् । परिग्रहो नो नियमोज्झितानामतो न दोषस्तव दर्शनेऽस्ति ॥ 87 ॥ 'महाजनो येन गतः स पन्था' इति प्रसिद्धं वचनं मुनीनाम् । महाजनत्वं च महाव्रतानामतस्तदिष्टं हि हितं मतं ते ॥ 88 ॥ समग्रवेदोपगमो न केषुचित् क्वचित् त्वसौ बुद्धसुतेऽपि वृत्तिमान् । अशेषतात्पर्यमति प्रसञ्जकं ततोऽपुनर्बन्धकतैव शिष्टता ॥ 89 / / न वासनायाः परिपाकमन्तरा नृणां जडे तादृशतेति सौग्ताः। न कापिलास्तु प्रकृतेरधिक्रियाक्षयं तथा भव्यतयेति ते गिरः ॥ 90 ॥ इहापुनर्बन्धकभावमन्तरा बिभर्ति वाणी तव कर्णशूलताम् । विना किमारोग्यमति ज्वरोदये न याति मिस्स्त्तान्न्त्तिर्विस्सात्म्ताम्॥ 91 / / शास्त्राणि हिंसाद्यभिधायकानि यदि प्रमाणत्वकथां भ्ज्ञ्ते। हविर्भुजः किं न तदातितीव्राः पीयूषसाधर्म्यमवाप्नुवन्ति ॥ 92 ॥ . . . . 167 Page #177 -------------------------------------------------------------------------- ________________ विधाय मूर्धानमधस्तपस्यया किमुच्चमन्त्रव्रतशीलशीलनैः । श्रुतं न शकेश्वरनाम विश्रुतं किमत्र विद्याव्रजबीजमुज्ज्वलम् ॥ 93 ॥ मदाम्बुलुभ्यद्भमरारवेण प्रवृद्धरोष गिरितुङ्गकायम् । अश्रान्तमान्दोलितकर्णतालं प्रोन्मूलयन्तं विपिनं विशालम् ॥ 94 ॥ करप्रहारैः कुलिशानुकारैः सन्त्रासयन्तं बहुवन्यजन्तून् । अभ्यापतन्तं द्विरदं निरीक्ष्य भियं जनास्त्वच्छरणा न यान्ति ॥ 95 ॥ विदीर्णदन्तिव्रजकुम्भंपीठव्यक्तक्षरद्रक्तरसप्रसक्तम् । गिरिप्रतिध्वानकरैः प्रणादैविध्वंसयन्तं करिणां विनोदम् . ॥ 96 ॥ अतुच्छपुच्छस्वनवारबिभ्यद्वराहमातङ्गचमूरुयूथम् । मृगारिमुवीक्ष्य न शङ्कते ते नाम स्मरन् नाथ ! नरो नितान्तम् ॥ 97 ॥ तमालहिन्तालरसालतालविशालसालव्रजदाहधूमैः । दिशः समस्ता मलिना वितन्वन् दहन्निवाभ्रं प्रसृतैः स्फुलिङ्गैः ॥ 98 ॥ मिथो मिलज्जालजटालमूर्तिर्दवानलो वायुजवात् करालः । त्वदीयनामस्मरणैकमन्त्राद् जलायते विश्वजनाभिवन्द्य ! ॥ 99 ॥ स्फुरत्फणाडम्बरभीमकाय: फूत्कारभारैरुदयविषायः । उल्लालयन् क्रूरकृतान्तदंष्ट्राद्वयाभजिह्वायुगलं प्रकोपात् ॥ 100 ॥ पापाणुभिः किं घटितः पयोदश्याम: फणीन्द्रस्तव नाममन्त्रात् । भृशं विशङ्क व्रजतां समीपे न भीतिलेशं तनुते नराणाम् ॥ 101 ॥ bhttaasibhinndvipkumbhnirynmuktaaphlaistaarkitaabhrdeshe| धनुर्विमुक्तैस्तव काण्डवृन्दैः प्रदर्शिताकाण्डतडिद्विलासे ॥ 10 ॥ रणाङ्गणे धीरमृगारिनादैः प्लाय्मानाखिल्भीरुलोके। . जयं लभन्ते मनुजास्त्वदीयपदाब्जसेवाप्रथितप्रसादाः ॥ 103 ॥ उत्तालभूयः पवमानवेगादुल्लोलकल्लोलसहस्रभीष्मे । / समुच्छलत्कच्छपनकचक्रसङ्घट्टनाभङ्गुरयानपात्रे ॥ 104 ॥ 168 Page #178 -------------------------------------------------------------------------- ________________ पतन्महाशैलशिलारवेण गलत्प्रमीलीकृतपद्मनाभे । श्रियं लभन्ते भवतः प्रभावात् सांयात्रिका वीतभियः पयोधौ ॥ 105 ॥ जलोदरा दत्तदरा न जातु ज्वराःप्रशान्तप्रसरा भवन्ति । न पुष्टतां कुष्टरुजः प्रमेहा विदीर्णदेहा न स्मुद्भ्व्(व्ह्)न्ति॥ 106 / / भगन्दरः प्राणहरः कथं स्यात् क्षणाद् व्रणानां क्षयमेति पीडा । ब्रूमः किमन्यत् तव नाममन्त्राद्रुजः समस्ता अपि यान्ति naashm॥107॥ आपादकण्ठार्पितशृङ्खलौघा व्रणैर्विशीर्णाः प्रतिगात्रदेशम् । व्यथावशेन क्षणमप्यशक्ता उच्छ्वासमुल्लासयितुं समन्तात् ॥ 108 ॥ दशामवाप्ता भृशशोचनीयां विमुक्तरागा निजजीवितेऽपि । नरा जपन्तस्तव नाममन्त्रं क्षणाद् गलद्बन्धभया भवन्ति ॥ 109 / / इत्यष्टभीतिदलनप्रथितप्रभावं नित्यावबोधभरबुद्धसमग्रभावम् । विश्वातिशायिगुणरत्नसमूहधाम ! त्वामेव देव ! vymiishvrmaashryaamH||110|| जिन ! कृपाढ्य ! भवन्तमयं जनस्त्रिजगतीजनवत्सल ! याचते । प्रतिभवं भवतो भवतात् कृपारसमये समये परमा रतिः ॥ 111 ॥ प्रणम्रहरिमण्डलीमुकुटनीलरत्नत्विषां । स्वकीयदशनत्विषामपि मिथः प्र्स्न्ग्गोत्स्वे। सृजन्निवं कलिन्दजा सुरतरङ्गिणीसङ्गमं भवान् भवतु भूतये भवभृतां भवत्सेविनाम् ॥ 112 ॥ इति जिनपतिर्भूयो भक्त्या स्तुतः शमिनामिन- . tridshhrinniigiitsphiitsphurdgunnmnnddlH| प्रणमदमरस्तोमः कुर्याज्जगज्जनवाञ्छितप्रणयनपटुः पार्श्वः पूर्णां यशोविजयश्रियम् . ॥ 113 ॥ 169 Page #179 -------------------------------------------------------------------------- ________________ ............. .............. . // 1 / // 2 // // श्रीशमीनपार्श्वस्तोत्रम् ॥ ........... ............. ............. .............. / ................ कल्यद्रुमोऽद्य फलितो लेभे चिन्ताम्न्निर्म्या। .. प्राप्तः कामघटः सद्यो मज्जातं तव दर्शनम् ॥ 1 / क्षीयते सकलं पापं दर्शनेन जिनेश ! ते। तृण्या प्रलीयते किं न ज्वलितेन हविर्भुजा? मूर्तिः स्फूर्तिमती भाति प्रत्यक्षा तव काम्धुक्। .... सम्पूरयन्ती भविनां सर्वं चेतःसमीहितम् लोचने लोचने ह्येते ये त्व्न्मूर्तिविलोकिनी। यद् ध्यायति त्वां सततं मानसं मानसं च तत् सती वाणी च सा वाणी या त्व्न्नुतिविधायिनी। येन प्रणम्रौ त्वत्पादौ मौलिमौलिः स एव हि . ॥ 5 ॥ मुखस्फूर्ति तवोद्वीक्ष्य ज्योस्नामिव विसृत्वरीम् । मुखानि कैरवाणीव हसन्ति नियतं सताम् घटी पटीयसी सैव तद् गलवृजिनं दिन्म्। समयोऽसौ रसमयो यत्र त्वदर्शनं भवेत् श्रीशमीनाभिधः पार्श्वः पार्श्वयक्षनिषेवितः । इति स्तुतो वितनुतां यशोविजयसम्पदम् ॥ 8 ॥ .. ॥ 4 // - | // 7 // 170 Page #180 -------------------------------------------------------------------------- ________________ // श्रीगोडीपार्श्वस्तवनम् ॥ ॥ 6 ॥ ॥ 7 // // 8 // स्मरः स्मारं स्मारं भवदवथुमुच्चैर्भवरिपोः पुरस्ते चेदास्ते तदपि लभते तां बत दशाम् । रिपुर्वा मित्रं वा द्वयमपि समं हन्त ! सुकृतोज्झितानां किं ब्रूमो जगति गतिरेषास्ति विदिता दृशां प्रान्तैः कान्तैर्नहि वितनुषे स्नेहघटनां प्रसिद्धस्ते हस्ते न खलु कलितोऽनुग्रहविधिः । भवान् दाता चिन्तामणिरिव समाराधनकृतामिदं मत्वा सत्त्वा दधति तव धर्मे दृढरतिम् स सेवाहेवाकैः श्रित इह परैर्यः शुभकृते नियन्ता हन्तायं सजति गृहिणी गाढमुरसा । भवेदस्मात् कस्मात् फलमनुचितारम्भरभसालतावृद्धिर्न स्याद् दवदहनतो जातु जगति प्रदीपं विद्यानां प्रशमभवनं कर्मलवनं . महोमाहद्रोहप्रसरदवदाने(ते)न विदितम् । . स्फुटानेकोद्देशं शुचिपदनिवेशं जिन ! तवोपदेशं नि:क्लेशं जगदधिप ! सेवे शिवकृते । अगण्यैः पुण्यैश्चेत् तव चरणपङ्केरुहरजः शुचिश्लोका लोकाः शिरसि रसिका देव ! दधते तदा पृष्ठाकृष्टा धृतधृतिरमीषां कृतधियामविश्रान्तं कान्तं त्यजति न निशान्तं जलधिजा उदारं यस्तारं तव समुदयत्पूषविलसन्मयूषे प्रत्यूषे जिनप ! जपति स्तोत्रमनिशम् । ॥ 9 ॥ ॥ 10 // // 11 // . 171 Page #181 -------------------------------------------------------------------------- ________________ .. // 12 // // 13 // // 14 // प्रसर्पदानाम्भःसुभगकरटानां करटिनां घट तस्य द्वारि स्फुरति सुभटनामपि न किम् ? महालोभक्षोभव्यसनरसिकं चेतसि यदि । स्फुरेद् वारं वारं कृतभवनिकारं त्वदभिधम् । तमोहासादासादितततविकासाय मुनये तदा मायाकाया न खलु निखिला द्रुह्यति निशा स्थलीषु प्रभ्रष्टान् शिवपथपथः सङ्घभविनो विना त्वामन्यः कः पथि नयति दीपानुकृतिभिः । प्रभावादुद्भूतस्तव शुचिरितः कीर्तिनिकरः करोत्यच्छं स्वेच्छं कलिमलिनमहाय भुवनम् विलोलैः कल्लोलैर्जवनपवनैर्दुर्दिनशताहतोद्योतैः पोतैनिक्त्त्विक्त्तोद्य्ज्ज्ल्च्रैः|' जनानां भीतानां त्वयि परिणता भक्तिरवना (नौ) जगद्बन्धो ! सिन्धोर्नयति विलयं कष्टमखिलम् अटव्यामेकाकी नतनिखिलनाकीश ! पतितो वृतायां कीनाशैरयि ! (रिव)हरिकरिव्याघ्रनिकरैः । जनस्तत्पूतात्मा भवन इव भीति न लभते मनश्चेत् त्वन्नामस्मरणकरणोत्कं वितनुते जपन्तस्त्वन्नाम प्रतिदशमि मन्त्राक्षरमयं दशानामाशानां श्रियमुपलभन्ते कृतधियः । दशाप्याचाम्लैस्तु त्रिदशतरवः सन्निदधते कृतैः किं वा न स्याद् दशनिरयवासार्तिविलयः स्रजं भक्त्या जन्तुर्घनसुमनसां सौरभमयीं न यः कण्ठे धत्ते तव भवभयार्तिक्षयकृतः । 102 __ ॥ 15 // // 16 // // 17 // Page #182 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // कथं प्रेत्याभ्येत्य त्रिदशतरुपुष्पस्रजमहो शुभायत्तां धत्तां त्रिदशतरुणी तस्य हृदये? . पिता त्वं बन्धुस्त्वं त्वमिह नयनं त्वं मम गतिस्त्वमेवासि त्राता त्वमसि च नियन्ता नतनृपः । भजे नान्यं त्वत्तो जगति भगवन् ! दैवतधिया दयस्वातः प्रीतः प्रतिदिनमनन्तस्तुतिसृजम् जगज्जैत्रैश्चित्रैस्तव गुणगणैर्यो निजमनः स्थिरीकृत्याकृत्याद् भृशमुपरतो ध्यायति यतिः । इहाप्यस्योदेति प्रशमलसदन्तःकरणिकासमप्रेमस्थेमप्रसरजयिनी मोक्षकणिका फणैः पृथ्वी पृथ्वी कथमिह फणीन्द्रः सुमृदुभि- . हरिनागा रागात् कथमतिभरक्लान्ततनवः । क्व कूर्मो वा धत्तां निभृततनुरेको जलचर: पटुर्धर्मः शर्मप्रभव ! तव तां धर्तुमखिलाम् . ज्वलन् ज्वालाजालैर्खलनजनितैर्देवं ! भवता बहिः कृष्टः काष्ठात् कमठहठपूरैः सह दितात् । नमस्कारैः स्फारैर्दलितदुरितः सद्गुणफणी किमद्यापि प्रापि प्रथितयशसा नेन्द्रपदवीम् . महारम्भा दम्भाः शठकमठपञ्चाग्निजनितास्त्वया दीर्णाः shiirnnaakhilduritkautuuhlkRtaa| किमाश्चर्यं वर्यं तदिह निहताः किं न रविणा विनायासं व्यासं रजनिषु गता ध्वान्तनिकरा: ज्वलत्काष्ठकोडात् फणिपतिसमाकर्षणभवं यशः कर्षत्युच्चैस्तव परयश:कारणगुणात् । . 173 ॥ 21 ॥ // 22 // // 23 // Page #183 -------------------------------------------------------------------------- ________________ // 24 // 16 इदं चित्रं काष्ठाद् बहिरपसृताज्जातमहितो न यत् स्पष्टं काष्ठापसरणरसं हन्त ! वहति द्विषत्तापव्यापप्रथनपटुभिर्मोहमथनैः प्रतापराक्रान्तस्तव न कमठः कान्तिम्धृत्। .. महोभिः सूरस्य प्रथितरुचिपूरस्य दलितद्युतिस्तोमः सोमः श्रयति किमु शोभालवमपि ? विलासः पद्मानां भवति तमसामप्युपशमः प्रलीयन्ते दोषा व्रजति भवपङ्कोऽपि विल्य्म्। प्रकाशः प्रोन्मीलेत् तव जिन ! जगज्जित्वरगुण ! प्रतापानां भानोरिव जगदभिव्याप्तिसमये किमु स्पष्टैः कष्टैः किमु परिणतैरासनशतैः प्रयोगा योगानां नहि भववियोगाय पटवः । त्वदाज्ञा चेदेका शिरसि न विवेकादुपहता विना वीर्यं कार्यं न भवति नृणां भेषजगणैः नराः शीर्षे शेषामिव तव विशेषार्थविदुषः शतै राज्ञामाज्ञामिह दधति ये देव ! महिताम् । अविश्रामैस्तेषामहमहमिकायातनृपतिप्रणामैरुद्दामैः समुदयति कीर्तिर्दिशि दिशि जगत्स्वामी चामीकररजतरत्नोपरचितैविशालैस्त्वं सालैः परमरमणीयद्युतिरसि । तव ब्रूते भूतेः समवसरणक्ष्माप्यतिशयं ध्वजव्याजभ्राजत्सरसरसनादुन्दुभिरवैः सभायामायाताः सुरनरतिरश्चां तव गणाः स्फुटाटोपं कोपं न दधति न पीडामपि मिथः । ॥ 27 ॥ ॥ 28 // // 29 // 104 Page #184 -------------------------------------------------------------------------- ________________ // 30 // // 31 // // 32 // न भीति नानीति त्वदतिशयतः केवलमिमे सकर्णाः कर्णाभ्यां गिरमिह पिबन्ति प्रतिकलम् गिरः पायं पायं तव गलदपायं किमभवन् सुधापाने जाने नियतमलसा एव विबुधाः । तदक्षुद्रा मुद्रा सितमहसि पीयूषनिलये निजायत्ता दत्ता जठरविलुठल्लक्ष्ममिषतः तनीयानप्युच्चैर्न पटुरशनीया परिभवः पिपासापि कापि स्फुरति न भवद्गी: श्रवणतः । भवेत् साक्षाद् द्राक्षारसरसिकता हन्त ! बहुधा सुधास्वादः सद्यः किमु समुदयेन्नाधिवसुधम् ब्रुवाणैर्गीर्वाणैर्जिन ! सितकरं कीर्तिनिकरं तव प्रत्तै रत्नैर्झटिति घटिता धर्मपरिषत् । अमन्दा मन्दारद्रुमकुसुमसौरभ्यसुभगा न किं चित्ते धत्ते भुवनभविनां मेदुरमुदम् ? . 'azoka'ste श्लोकश्रवणजनितोऽयं जयति किं शिरो धुन्वन् भूयश्चपलदलदम्भादतिमुदः । समस्तोदस्तोद्यदुरितपटलस्य प्रतिभुवः शिवश्रीलाभस्य प्रथितगुणरत्नव्रजभुवः जगद्भानोर्जानोः सममसमसौरभ्यकलितं. पुरः के वा देवास्तव न दधते 'पुष्पनिकरम्' / प्रसर्पत्कन्दर्पस्मयमथनमुक्ताश्रव ! भवत्प्रभावादस्यापि व्रजति नियतं बन्धनमधः गलद्रोधं बोधं निजनिजगिरा श्रोतृनिकरा लभन्ते हन्तेह tvadudita'girA' नात्त्भिद्या। 105 ॥ 33 ॥ ॥ 34 // // 35 // Page #185 -------------------------------------------------------------------------- ________________ // 37 // पः । ॥ 38 ॥ इमां ते योगद्धिं न खलु कुशलाः स्पर्द्धितुमहो! परे धाम कामद् गगनमिव सूर्यस्य शलभाः मुखेन्दुज्योत्स्नेव स्फुटतनुलसत्कान्तियमुनाप्रशंसा हंसाली किमु किमुत पुण्यर्द्धिरखिला? / स्मितश्री: किं लक्ष्म्याः किमुत परमध्यानघटना . प्रभो ! त्वन्मौलिस्था विलसति सिता 'चामरततिः' न किं देवाः सेवां विदधति 'मृगेन्द्रासन' जुषस्तव प्रौढाम्भोदप्रतिमवपुषः पुण्यजनुषः । प्रदेशे स्वर्णाद्रेः क्वचन रुचिरे नन्दनवने । प्रियङ्गोः सङ्गोत्काः किमु न सततं षट्पदगणाः अभूनेन्दुर्भूयःप्रभविभुमुखीभूय न सुखी तमोग्रासोल्लासस्तदिह ननु मय्येव पतितः । इदं मत्वा सत्त्वात् किमु तव रविऔलिमधुना श्रितो नेतश्चेतःसुखजनन 'भामण्डल' मिषात् स्फुरत्कैवल्यश्रीपरिणयनदिव्योत्सवमिव त्रिलोकीलुण्टाकस्मरजयरमाताण्डवमिव । सदा धामस्थामप्रसरमिव शंसन्नतितरां . तवाकाशेऽकस्मात् स्फुरति पुरतो 'दुन्दुभिरवः' परं चिह्न विश्वत्रितयजयदिव्यव्यवसितेः कृतव्यापत्तापत्रयविलयसौभाग्यनिलयः । धृतं हस्तैः शस्तैस्त्रिदशपतिभिः प्रेमतरलैभवन्मौलौ 'छत्रत्रय' मतितरां भाति भगवन् ! विलासो नारीणामिह खलु पराभूतिरुदिता .. प्रसिद्धा चान्येषां तव च प्र्मोह्व्य्व्सितिः। . ॥ 39 ॥ ॥ 40 // // 41 // 106 Page #186 -------------------------------------------------------------------------- ________________ // 42 // // 43 // // 44 // इदं सर्वं साम्यं तदपि तव तैर्नैव तुलनां सहर्ष भाषन्ते परमकंवयः कौतुकमदः अपारव्यापारव्यसनरसनिर्माणविलय- . स्थितिक्रीडाव्रीडा न खलु तव विश्वे विलसति । न कोपं नारोपं न मदमदिरोन्मादमनिशं न मोहं न द्रोहं कलयसि निषेव्योऽसि जगतः भवेद् भूतावेशः परतनुनिवेशः कथमहो ! परेषां संक्लेशः स्फुरति हि महामोहवशतः । न चेदेवं देवं यदि चपलयेन्नर्मरचना विलीना दीनासौ तदिह भुवनेऽधीरिमकथा त्वदौपम्यं रम्यं यदि हतधियो ! हन्त ! ददते परेषामुल्लेखात् प्रकृतहितदानस्य ज्ग्ति। . न किं ते भाषन्ते विषतरुषु कल्पद्रुतुलनां प्रलापाः पापानां सपदि मदिरापानजनिताः निशाभ्यः प्रत्यूषे विफलबदरीभ्यः सुरतरौ विषेभ्यः पीयूषे चुलुकसलिलेभ्यो जलनिधौ । गिरिभ्यः स्वर्णाद्रौ करिणि हरिणेभ्यः खलु यथा तथान्येभ्यो नाथ ! त्वयि गुणसमृद्धरतिशयः मुखं ते निस्तन्द्रं जितसकलचन्द्रं विजयते कृपापात्रे नेत्रे हसितकजपत्रे विलसतः । त्वदको वामाक्षीपरिचयकलोज्झित इति प्रभो ! मूर्तिस्फूर्तिस्तव शमरसोल्लासजननी तरी संसाराब्धेर्भुवनभविनां निर्वृतिकरी सदा सद्यः prodytsukRtshtpiiyuusslhrii| . // 45 // // 46 // // 47 // 100 Page #187 -------------------------------------------------------------------------- ________________ // 488 // // 49 // // 50 // जरीजृम्भड्डिम्भत्रिदशमणिकान्तिस्मयहरी . वरीवर्ति स्फूर्तिर्गतभव ! भवन्मूर्तिनिलया इमां मूर्तिस्फूर्ति तव जिन ! समुद्वीक्ष्य सुदृशां सुधाभिः स्वच्छन्दं स्नपितमिव वृन्दं ननु दृशाम् । कुदृष्टीनां दृष्टिर्भवति विषदिग्धेव किमतो विना घूकं प्रीतिर्जगति निखिले किं न तरणे: ? इमां मूर्तिस्फूर्ति तव जिन ! गतापायपटलं नृणां द्रष्टुं स्पष्टं सततमनिमेषत्वमुचितम् । न देवत्वे ज्यायो विषयकलुषं केवलमदो' निमेषं नि:शेषं विफलयतु वा ध्यानशुभहक् भवद्ध्यानस्नानप्रकृतिसुभगं मे सुहृदयं पवित्रा चित्रा मे तव गरिमनुत्या भवतु गीः । प्रणामैः सच्छायस्तव भवतु कायश्च सततं त्वदेकस्वामित्वं समुदितविवेकं विजयताम् .. अहीनत्वख्याति वहसि महसा पीनसुषमा क्षमां बिभ्रद् भूयः फणमणिघृणिध्वस्ततिमिरः । तथाप्येतच्चित्रं क्षणमपि न कृ (तृ) ष्णाश्रयणकृत् न वाधो निर्बाधो वसतिमितसिद्धिर्वितनुषे गलत्पोषा दोषास्त्वयि गुणगणाः कॢप्तशरणा गतक्षोभा शोभा हृदयमपि लोभादुपरतम् । त्विषां पात्रं गात्रं वदनमतिलावण्यसदनं तवाक्षुद्रा मुद्रामृतरसकिरः पर्षदि गिरः विना बाणैविश्वं जितमिह गुणैरेव भवता । विना रागं चित्तं शुवनभविनां र्न्य्जित्म्पि। ॥ 51 ॥ ॥ 52 // 108 Page #188 -------------------------------------------------------------------------- ________________ // 54 // // 56 // विना मोहं मुग्धः श्रितबुधविनाङ्गीकृतशिवो विरूपाक्षाकारं विगलितविकारं विजयसे गुणास्ते स्पर्धन्ते प्रसृमरशरच्चन्द्रनिकरान् कथं व्यक्तं रक्तं भवति हृदयं तैर्भवभृताम् । कठोरं चेतस्ते यदपि कुलिशाद् घोरनियमे कथं विश्वे विश्वेश्वरवर ! कृपाकोमलमदः मुनीनां ध्यानाब्धौ तव मुखविधोर्दर्शनरसात् तरङ्गैरिङ्गद्भिः प्रशमरससंज्ञैः प्रसृमरैः । भृशं फेनायन्ते हतमदनसेना गुणगणाः तवोच्चैः कैलाशद्युतिमदभिदायां सुनिपुणाः गुणास्ते ते हंसास्त्रिजगदवतंसायित ! चिरं भजन्ते ये ध्यानामृतरसभृतं मानसमदः । भिदां तन्वन्त्येते बत परयशोमौक्तिकगणैः कृताहाराः स्फारा न किमु पयसोर्दोषगुणयोः (अतः परं विशीर्णानि पद्यानि पञ्च) . विधि: कारं कारं गणयति नु रेखास्तव गुणान् सुधाबिन्दोरिन्दोवियति विततास्तारकमिषाः । प्रतिश्यामायामान् व्रजति न विलासोऽस्य निधनं ततो रिक्ते चन्द्रे पुनरपि निधत्तेऽमृतभरम् . महो राहो होमलिनमलिपङ्क्तिश्च धवला. बलाकामाकारा द्विकवृकपिकानामनुसृताः । न शैला: कैलाशा इव किमभवनञ्जनमुखा भृशं विश्वं विश्वं शिसयति भवत्कीर्तिनिकरे यशोभिस्तेऽशोभि त्रिजगदतिशुभै शमितस्तिथिः सा का राका तिथिरिह न या हन्त ! भवति । / / 57 ॥ ॥ 63 // // 64 // 170 Page #189 -------------------------------------------------------------------------- ________________ // 65 // . . // 66 // 67 // कुहूर्नाम्नैवातः पिकवदनमातत्यशरणं श्रिता साक्षादेषा परवदनवेषा विलसति यशोदुग्धाम्भोधौ भवति तव मीनाकृति नभो ध्रुवं स्फारास्तारा जलकणतुलामीश ! दधते । किमावर्तः श्वभ्रं गिरीशगिरिगौरीशशशभृत्त्रिपिण्डी डिण्डीरद्युतिमुपगता नास्ति किमिह प्रयोगेऽस्मिन् विश्वे प्रसरति भवत्कीर्तिरनिशं रसैस्तुङ्गा गङ्गा giriishgirishiitaaNshuvishdaa| परेषां निःशेषा जिनवर ! कुकीर्तिश्च यमुना . घनाम्भोदश्यामा ननु महसहस्रापतदिह (इतः परं त्रुटितमस्ति त्रिनवतिश्लोक पर्यन्तम्) कथा का ते ख्यातेः कृतविपुलसातेश्वर ! भवत्प्रभावादन्येषामपि भवति नो कूटघटना । न कः प्राणी वाणीरसहृतजगन्मानसतृषं श्रयेत त्वां नाथं दलितघनमायामृषमतः भवान् चक्री कर्मव्रजविकटवैताढ्यघटितं कपाटं ग्रन्थ्याख्यं सुपरिणतिदण्डाद् विघटयन् । प्रतीर्योद्यद्वीर्यो जयति सकलासद्ग्रहजलं प्रपूर्णेच्छम्लेच्छवजसदृशमिथ्यात्वविजयात् मता देवाः सुभ्रूस्तनजघनसेवासु रसिका महादम्भारम्भाः प्रकृतिपिशुनास्तेऽपि गुरवः । दयाहीनो धर्मः श्रुतिविदितपीनोदय इति प्रवृद्धं मिथ्यात्वं सुसमयघरट्रैर्दलितवान् परं देव ! त्वत्तो न खलु गणयामि क्षणमपि । त्वदादिष्टादिष्टाद् गुरुमपि पथः प्रच्युतमिह । 180 ॥ 94 ॥ // 95 // // 96 // " र Page #190 -------------------------------------------------------------------------- ________________ सहे नान्यं धर्मं नृपसदसि जल्पव्रजमहे महेश ! त्वं तस्मान्मयि कुरु दयां शश्वदुदयाम् ॥ 97 ॥ भयं सर्वं याति क्षयमुदयति श्रीः प्रतिदिनं विलीयन्ते रोगा लसति शुभयोगादपि सुखम् । महाविद्यामूलं सततमनुकूलं त्रिभुवनाभिराम ! त्वन्नाम स्मरणपदवीमृच्छति यदि ॥ 98 ॥ नमदमर्त्यकिरीटमणिप्रभापटलपाटलपादनखत्विषे । गलितदोषवचोधुतपाप्मने शुभवते भवते भगवन् ! नमः ॥ 99 / / सुरतरुः फलितो मम साम्प्रतं विगलितोऽपि च दुष्कृतसञ्चयः । सुरमणी रमणीयभवन्नुतेः करतले रतलेपहरालुठत् ॥ 100 ॥ दिशति कार्मणमीश ! शिवश्रियः प्रिय्स्माग्म्हेतुर्नुत्त्र्ः॥ विजयते विहितोत्कटसङ्कटव्युपरमा परमा तव संस्तुतिः ॥ 101 ॥ तव मतं यदि लब्धमिदं मया किमपरं भगवन्नवशिष्यते ? / सुरमणौ करशालिनि किं धनं स्थितमुदीतमुदीश ! पराङ्मुखम् ॥ 102 ॥ सर्पत्कन्दर्पसर्पस्मयमथनमहामन्त्रकल्पेऽवकल्पे .. प्रत्यक्षे कल्पवृक्षे परमशुभनिधौ सत्तमोहे त्मोहे। निर्वाणानन्दकन्दे त्वयि भुवंनरवौ पावना भावना भाध्वस्तध्वान्ते समग्रा भवतु भक्तुदे सङ्गता में गतामे ॥ 103 ॥ प्रसीद सद्यो भगवन् ! अवयं हरस्व पुण्यानि पुषाण भर्तः ! / स्मर्तव्यतामेति न कश्चिदन्यस्त्वमेव मे देव ! निषेवणीयः ॥ 104 / / ह्रिद्न्तिस्रीसृपान्ल्प्र्ध्नाम्भोनिधिब्न्ध्रोग्जाः। न भियः प्रसरन्ति देहिनां तव नामस्मरणं प्रकुर्वताम् ॥ 105 / / चिदानन्दनिस्यन्दवन्दारुशक्रस्फुरन्मौलिमन्दारमालारजोभिः । पिशङ्गौ भृशं गौरकीर्तेस्तवाङ्ग्री गलल्लोभशोभाभिराम ! स्मरामः ॥ 106 / / 181 Page #191 -------------------------------------------------------------------------- ________________ बहुधात्र सुधारुचिरैर्वचनैर्भवता भवतापभरः शमितः । अमितप्रसरद्गुणरत्ननिधे ! शरणं चरणौ तव तेन भजे ॥ 107 / / इति प्रथितविक्रमः क्रमनमन्मरुन्मण्डलीकिरीटमणिदर्पणप्रतिफलन्मुखेन्दुः shubhH। जगज्जनसमीहितप्रणयनैककल्पद्रुमो यशोविजयसम्पदं प्रवितनोतु वामाङ्गजः . . ॥ 108 ॥ ॥वान्नार्स्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् ॥ 1 ॥ ऐन्द्रमौलिमणिदीधितिमाला-पाटले जिनपदे प्र्न्निप्त्य्। ... संस्तवीमि दुरितद्रुमपार्श्व, भक्तिभासुरमना जिनपार्श्वम् ॥ 1 ॥ अस्य सम्प्रति जनस्य रसज्ञा, त्वद्गुणौघगणनास्पृहयालुः । उद्यतं तुलयति स्थितमुर्त्यां, स्वर्गशाखिकुसुमावचयाय ॥ 2 ॥ विश्वविश्वविभुतां निभृतं(ता) यः शङ्कते परसुरेषु त्वेव्। तस्य हन्त ! खलता खलतायां, पद्मसौरभमिवानुमिनोति ॥ 3 ॥ यः परं परमदेव ! विमूढ-स्त्वत्समानमनुमित्सति तर्कः । भास्करत्वमनुमीय पतङ्गं, सूरमेव न करोति कुतोऽसौ ॥ 4 ॥ देवदेव ! वचनं यदवोचः, सप्तभङ्गमपि निर्गतभङ्गम् । तन्यते ननु मनः श्रमणाना-मस्तमोहमपि तेन समोहम् ॥ 5 ॥ न्यकृतः शुभवता भवता y-च्चित्त्भूस्त्रिज्ग्ताम्प्कारी। तज्जिनोत्तम ! तमोदलन ! त्व-च्छाययैव तनुमेष बिभर्ति ॥ 6 ॥ अप्सरोभिरपि नार्द्रितकं य-द्यच्च न smrshiliimukhbhedym| वज्रतुल्यमपि तत्कथमन्त-भक्तिभृत्सु तव मार्दवमेति ॥ 7 ॥ स्वं विशुद्धमुपयुज्य यदाप्य, श्राम्यसीह न परं परिणम्य । सर्वगोपि नहि गच्छसि सर्वं, तद्विभासि भुवने त्वमिव त्वम् ॥ 8 ॥ 182 Page #192 -------------------------------------------------------------------------- ________________ रोहिताविहितसख्यमरीचि-त्वनखाग्रविधृतप्रतिबिम्बः । मज्जति प्रणमतां भवताप-व्यापदामुपशमाय नु कायः ॥ 9 ॥ वेद यो विमलबोधमयं त्वां, शुद्धनिश्चयनयेन विपश्चित् । स स्वमेव विमलं लभमानो, द्वेष्टि रज्यति न वा भुवि kshcit॥ 10 / / ईहते शिवसुखं व्रतखिन्न-स्त्वामनादृतवता मनसा यः । विश्वनाथ ! स मरुस्थलसेवा-योग्यतामिह बिभर्ति पिपासुः ॥ 11 ॥ आश्रितः कमलया जिननाथ!, त्वं विभासि नरकान्तक एव । युज्यतामिति तवामृतधाम-ग्रासलालसतमो विनिघातः ॥ 12 ॥ त्वां श्रितं जिन ! विदन्ति दिनोद्य-न्मानवारविमलं सुरसाथैः । उद्भटं सुरुचिभिर्वचनौघै-निवारविमलं सुरसाथैः ॥ 13 ॥ आकलय्य तव वार्षिकदानं, याचकार्थनिजभेदविशङ्की । निहनुते किमिह किन्नरगीतै-स्त्वद्यशोभिरमरादिरपि स्वम् ॥ 14 ॥ वर्षणैर्मुशलधारघनानां, पङ्कलेशमपि या न ब्भार्। . सा क्षमैव तव कापि नवीना, चञ्चलेऽपि कमठे न चकम्पे ॥ 15 ॥ अम्बरत्रिपथगाशतपत्रं, लाञ्छनभ्रमरशोभि विभाति । तीर्थनाथ ! तव कीर्तिमराली-भुक्तशिष्टमिह मण्डलमिन्दोः ॥ 16 / / त्वत्प्रतापदृढदण्डवितु(नु)न्नं, बम्भ्रमीति गगने ग्रहचक्रम् । कुम्भमत्र जिनराज ! तदुच्चैः, प्रातरेव सृजति द्युतिमन्तम् ॥ 17 ॥ दुर्जनस्य रसना रसनाम, द्वेषपित्तकटुरेव न वेद्। नो सुधाशिरसनोचितसारान्, सद्गुणानपि तवाद्रियते या ॥ 18 ॥ जङ्गमोऽसि जगदीश ! सुद्भु-र्दानपात्रमिह तद्बहु याचे। सर्वगोऽसि परिपूरय सर्वं, हृद्दरीपरिसरस्थितमिष्टम् ॥ 19 ॥ यस्तव स्रजमवाप कृपाया-स्तं 'यशोविजय' मेन्म्वैमि। . तत्र सत्रमिव मङ्गललक्ष्म्याः , सम्पदे तदधुनापि तवाख्या ॥ 20 ॥ . .. . . 183 Page #193 -------------------------------------------------------------------------- ________________ वासवोऽपि गुरुरप्यपरोऽपि,त्वद्गुणान् गणयितुं क्थ्मीस्स्त्ते। .. अस्यते करुणयैव दिगेषा, भ्राजता तदपि भूरिविशेषा ॥ 21 ॥ ॥shriishngkeshvrpaarshvnaathstotrm // 2 // ऐंकाररूपां प्रणिपत्य वाचं, वाचंयमव्रातकृतांहिसेवम् । / जनुःपुपूर्षुर्दुरितं जिहासुः, शङ्केश्वरं पार्श्वजिनं स्तवीमि ॥ 1 ॥ अप्येकमीशं जगतां भवन्तं, विहाय ये नाम परं भजन्ते । कुपक्षिणस्ते ननु पारिजात-स्रजं भजन्ते न करीरसक्ताः ॥ 2 ॥ आहार्यदेवान् भजतां. सरागा~-स्त्वद्वेषिणां चेतसि या मुमुक्स्सा। अज्ञानभाजां किल सा जनानां, तृप्त्यर्थिनां शैलशिलाबुभुक्षा ॥ 3 ॥ परेषु देवत्वमुपेत्य देव !, मूढा विमूढेषु हितार्थिनो ये। ... आरोपितादित्यगुणेन तेषां, खद्योतफेतेन कृतार्थताऽस्तु ॥ 4 ॥ त्वदर्शनाय स्वहितार्थिनोऽपि, द्रुह्यन्ति ये नाम जिनेश ! मूढाः । मोहेन पीयूषमपि त्यजद्भिः, पिपासुभिस्ते सह तोलनीयाः ॥ 5 ॥ त्वत्सेविनां दैशिकशासनेभ्यो, ये नाम वाचं न vishessynti। जागर्तु तेषां भृशमन्धकार-प्रकाशयोरप्यविशेषबुद्धिः ॥ 6 ॥ दुर्लीतयः शान्तरसं स्रवन्ती, ये सप्तभङ्गी तव नाद्रिय्न्ते। पिपासवस्ते पतिताः कृशानौ, हता हता एव हहा हताशाः ॥ 7 ॥ विधि निषेधं च दिशन् जनेभ्यो, जगज्जगन्नाथ ! पितेव पासि। चित्रं तथापि स्वपितामहादीन्, त्वां निहनुवन्तोऽपि न निह्नुव्न्ति॥ 8 ॥ वसुन्धरां नीरभरेण सिञ्चन्, यथोषरानूषरयोः पयोमुक् । .. असत्सतोरन्यतरत्र नैव, तथोपदेशस्तव पक्षपाती ॥ 9 ॥ महीसिचः पङ्ककृतः पयोदा-द्धर्मं दिशन्देव! विलक्षणोऽसि । यथा यथा सिञ्चसि भव्यचेत-स्तथा तथा पङ्कमपाकरोषि ॥ 10 ॥ 184 Page #194 -------------------------------------------------------------------------- ________________ स्फुटे विनिर्णेतरि देवदेव!, सन्देग्धि यस्त्वय्यपि जाग्रूके। निमील्य चक्षुः स घटाद्यपश्यन्, प्रदीपवृन्दैरपि किं करोतु ॥ 11 ॥ सोऽयं मया ध्यानपथोपनीतः, केनाऽपि रूपेण चिरन्तनेन । भवभ्रमघ्नो मम देवदेव!, प्रणम्रदेवेन्द्र ! चिराय जीयाः ॥ 12 ॥ अलोकलोकव्यतिवृत्तिदक्षा, शक्तिस्त्वदीया समये स्मृता या। अस्मादृशां सा सहतामपायं, भेत्तुं kSaNArddha'pi कथं vilmbm॥ 13 ॥ prazne परेषां यदधीष्टदेश्यं, त्वमेव देवो मम वक्तुमर्हः । ततोऽस्य भक्तस्य समीहितार्थं, पद्मावतीभोगिपती क्रियेताम् ॥ 14 ॥ अदाः सदा नम्रसुरासुरेश !, प्रसूनमालां किल यां मनस्वी त्वत्किङ्करस्यास्य तयैव विश्वे, प्रकाश्यतां देव ! चिरं jyshriiH॥ 15 ॥ कथाश्लथासत्यपथ: परीक्षा, परीक्षकाणां हृदये निलीना । कलौ कुपक्षग्रहिलप्रतापे, त्वत्किङ्कराणां शरणं त्वमेव ॥ 16 ॥ औदास्यभागेव तुलां दधाने, खद्योतपोते द्युतिमालिनो या ' कलौ गलबुद्धिपरीक्षकाणां, तां चातुरी देव ! वयं न विद्मः । / 17 ॥ कवेः सभायां कुपरीक्षकाणा-मधिक्रियापि स्फुटधिक्क्रियैव । बकस्य पतौ वसतो न किं स्यात्, मरालबालस्य म्होफास्ः॥ 18 ॥ कण्ठीरवा एव कुपन्थिनागे, भवत्प्रसादाद्वयमुद्धताः स्म्ः। . स्याद्वादमुद्रारहिताः कुतीर्थ्याः, श्रृगालबाला इव नाद्रियन्ते ॥ 19 ॥ याचामहे देव ! तवैव भूयः, कृपाकटाक्षेण कृतार्थभावम् । जरानिहन्ता किल यादवानां, दासं दृशैनं प्रविलोकयस्व ॥ 20 ॥ प्रत्यक्षलक्ष्यामिव कल्पवल्ली, तवापि मूर्ति किल यो न मेने। स्वबोधिबीजस्य जिनेश ! तेन, न्यधायि कण्ठे कठिनः कुत्थार्ः॥ 21 ॥ नयानविज्ञाय जिनेश ! किञ्चित्; अभ्यस्य येषां तव वाग्बुभुत्सा। द्रुतं रुताभ्यासकृतां तु तेषां, पिकस्वरेच्छा किल वाय्सानाम्॥ 22 ॥ 185 Page #195 -------------------------------------------------------------------------- ________________ एकत्र vastunya'bhidIrNazoSaM, कुपक्षिणां यः किल प्क्स्स्पात्ः। स एव तीर्थेश ! परानुयोगे, मतिच्छिदायाः परमं निदानम् ॥ 23 ॥ . भिन्दन्ति तत्त्वानि भिदाप्रतीति, निदानमासाद्य कुवादिनो ये। संख्यामनासाद्य विहाय भूमी, विहायसि स्थातुममी धृताशाः ॥ 24 ॥ येऽपि प्रकामं प्रतिजानतेऽज्ञा, जगज्जिनैकान्तत एकमेव । जारं च सत्यं पितरं च तेऽपि, समानबुद्ध्यैव समाश्रयन्तु ॥ 25 ॥ अभिन्नभिन्नं तु नयैरशेषै-रदीदृशः साधु तथा पदार्थम् । दोषाख्यया नाथ ! यथाश्रियन्ते, त्वद्वेषिणो वाततयोद्द्विषां वा (षन्तः) पदार्थगान् पर्यनुयोगयोग्यान्, सप्तापि भङ्गान् विभनक्ति भास्सा। तथा तवाधीश यथा कथायां, शङ्कासमाधीरपरे लभन्ते . ॥ 27 ॥ जिह्वासहस्रं जिनराज ! युष्म-द्गुणान्न संख्यातुमलं यदासीत् । सहस्रजिह्वोऽपि ततः स्वनाम्ना, द्विजिह्व इत्येव जनैः प्रतीतः ॥ 28 ॥ जङ्घालभावं कलयनशेष नभो जिनाकामति यः क्रमाभ्याम् । .. अशासनैस्तस्य पदं निदध्याद्, वक्तुं विशेषं तव स्र्व्वाचाम्॥ 29 ॥ prnnmrdevendrshirHkiriitt-र्त्न्धुतिद्योतित्दिविभाग्ः। अस्मन्ननोवाञ्छितपूरणायां, कल्पद्रुकल्पः कुशलाय भूयाः ॥ 30 ॥ हितार्थिना सम्प्रति सम्प्रतीतः, संस्तूयसे ycchivshrmdaane| तेनैव तीर्थेश ! भवे भवेऽस्तु, भवत्पदाम्भोरुहभृङ्गभूयम् ॥ 31 ॥ इत्थं श्रीशङ्केश्वर-पार्श्वनाथः प्र्न्न्त्लोखित्दाता। स्तुतिपन्थानं नीतः, यशोविजयसम्पदं तनुताम् ॥ 32 ॥ अध्य्य्नाध्याप्न्युग्-ग्र्न्थ्कृतिप्र्भृतिस्र्व्कार्येस्सु। . श्रीशङ्केश्वरमण्डन !, भूया हस्तावलम्बी me . 189 Page #196 -------------------------------------------------------------------------- ________________ ||shriishngkeshvrpaarshvnaathstotrm // 3 // ekaarruupsmrnnopniitaa, कृतार्थभावं धियमानयामि । समूलमुन्मूलंयितुं रुजः स्वाः, संस्तूय शङ्केश्वरपार्श्वनाथम् ॥ 1 ॥ भवद्गुणानां गणनां विधातुं, पुरन्दरोऽपि प्रभुरेव न स्यात् । तथापि निःशङ्कतया प्रवृत्तेः(त्तिः), यत्तत्र हेतुनिज्कार्य्(th)लोभ्ः॥ 2 यः कार्यमासाद्य महान्तमीशं, न याचते नाम निजानुरूपम् । रत्नानि वर्षत्यपि वारिवाहे, स पाणिदाने क्षपणत्वमेति ॥ 3 ॥ त्वयि प्रभौ पूरयति प्रकामं, मुहर्मन:प्रार्थितमर्थमेषः । चिरं करालम्बनदत्तखेदां, कल्पद्रुकोटीमपि किं करोतु ? ॥ 4 ॥ वाञ्छातिगार्थप्रदमीशमेन-मासाद्य लोकः पुरुषोत्तमं त्वाम् । चिन्तामणौ यच्छति कञ्चिदर्थं, को रज्यते ग्राव्णि विशेषदर्शी ॥ 5 ॥ तृणानि भुक्त्वा किल कामधेनु-र्गवान्तरस्यैव दशां बिभर्तु । अस्याः पुरो न्यस्यति कः करौं स्वौ, त्वदेकनाथे भुवने म्न्स्वी॥ 6 ॥ कथं निषेव्यो दृषदाहतोऽपि, व्ययं व्रजन् देव ! मकरकरीरः । त्वां पारिजातं सुकृतैरपूर्वं, सदातनं प्राप्य सचेतनञ्च ॥ 7 ॥ अन्विष्यमाणं तु हितानुरूपं, देवेषु रूपं त्वयि पर्यवस्यत् । कुतूहलं भानुमतः सभायां, ग्रहस्य किञ्चित् कलयाम्बभूव ॥ 8 ॥ किं कालकूटाशिनि शूलपाणौ, सृजन्ति देवत्वधिया न मूढाः । वयं तु सद्बोधसुधां लिहन्तं, त्वामेव देवं विनिभालयामः ॥ 9 ॥ इच्छांवशं चेद् भुवनं भवस्य, तिष्ठेत् सदा वा निपतेत् सदा वा । नेच्छावशं चंद् भुवनं भवस्य, कर्मप्रकृत्यैव तदा सदाशम् ॥ 10 ॥ सर्वत्र कार्ये न कृतिनिमित्तं, विलक्षणत्वेन यदत्र तत्त्वम् । जिनेश ! किञ्चिनिजवासनायां, न्यायं नयन्तः कुदृशः प्त्न्ति॥ 11 ॥ . 187 Page #197 -------------------------------------------------------------------------- ________________ इत्थं च कार्ये न सकर्तृकत्वम्, शक्यं बुधैः कार्यतयाऽनुमातुम् । तर्कं विना यत् किल जागरूकः, शरीरजन्यत्वमुपाधिरत्र ॥ 12 ॥ भवेद्भवे दुर्नयतो हि नित्य-प्रमेव नित्यभ्रम एव भूयान् । मानं यतस्तस्य धियो न किञ्चित्, प्रत्यक्षतायां किल प्क्स्स्पाती||| 13 ॥ कार्यानुरोधेन कुदर्शनानां, कर्तेव नित्यस्तनुरस्तु नित्या। जगच्छरीरैर्यदसौ शरीरी, तदीश्वरास्तर्हि वयं भवामः . ॥ 14 ॥ उत्पत्तिनाशौ न यथा नितान्तं, नेयं सिसृक्षा न च सञ्जिहीर्षा । मृषा गुणारोपकृता किलैषा, विडम्बना केवलमीश्वरस्य . ॥ 15 ॥ देवं परे श्रद्दधते यदीमे, कषायकालुष्यकलङ्कशून्यम् । तदा मदाघूर्णितलोचनेयं, गौरी वरीतुं वरमीहतां कम् ॥ 16 ॥ देवं परे श्रद्दधते यदीमे, कालीकटाक्षस्पृहणीयशोभम् । कुतस्तदा श्रद्दधते न भानु, समुद्धतध्वान्तविलुप्तदीप्तिम् ॥ 17 ॥ तीर्थेश ! वाणी तव सप्तमार्गा, गङ्गां त्रिमार्गामतिशेत एव । / विहाय तीर्थं परमं तदेना-मन्यां भजन्तो न कथं त्रपन्ते ॥ 18 ॥ प्रभो ! परेषां त्वयि मोहभाजां, यो नाम yogyaanuplmbhdmbhH| . arthe samaste'pi bibhartu मौनं स देशकालव्यवधानभाजि ॥ 19 ॥ अपहनुवन्ते नितमां भवन्तं, जागर्ति येषां दृग्योग्य्तोच्चैः। स्वनेत्रपन्थानमनाप्नुवन्त-स्तेषामयोग्याः स्वपितामहाद्याः ॥ 20 ॥ नखेषु चन्द्रेषु वितेनिरे यै-स्तारास्मालिन्ग्ग्न्कौतुकानि। त्वत्पादयोर्देव ! नमोऽस्तु तेभ्यः, सुरेन्द्र्चिन्ताम्न्निचुम्बितेभ्य्ः॥ 21 ॥ नीलां जिनाधीश ! तवैव देह-च्छायां नु कामं मनुते म्न्स्वी। सम्भाव्यते नाम न रूपमीहक्, त्रिनेत्रनेत्रानलभस्मनस्तु ॥ 22 ॥ कल्पद्रुकोटीगुणलुण्टनस्य, द्वारेव सङ्क्रान्तमिति त्व्दीये। सौरभ्यमङ्गेऽप्सरसां भ्रमद्भि-दृग्भिमिलिन्दैः परिचीयते च ॥ 23 ॥ 188 Page #198 -------------------------------------------------------------------------- ________________ परस्य रोगान् हरतस्त्व(ति त्व)दीये, रोगाः शरीरे न विशन्ति युक्तम् । विषव्यथानाशकरं जनानां, किं कालकूटन्यमृतं स्पृशन्ति ॥ 24 ॥ न शोणिमानं रुधिरामिषौ ते, न स्वेदखेदौ दधतश्च मेदः । इदं क्दिन्तोऽपि कुपन्थिनो थे, त्वदक्षमास्तेषु जगाम खेद्ः?॥ 25 ॥ कल्पद्रुसौरभ्यसुखं मिलिन्दा, भजन्त्यमी श्वाससमीरणं ते । अवाप्य किं नो गुणिनं गुणज्ञाः, प्रमोदमेदस्वलतां व्रजन्ति ॥ 26 ॥ यशो यतो जन्म लभन्नितान्त-मद्यापि विश्वं विशदीकरोति । तस्मिन् शरीरे रुधिरामिषौ ते, गोक्षीरधाराधवले कथं नो? ॥ 27 ॥ तन्मानसे कस्य न चर्करीति, चिरं चमत्कारभरं बुधस्य । आहारनीहारविधिविरेजे, दृश्या(शा)प्यदृश्या(श्यो) भवतो यदुच्चैः 28 गुणैरमीभिः किल जन्मतोऽपि, विश्वं विनेतर्ननु योऽतिशेषे । नृधर्ममात्रेण कथं कृशाशाः, कुवादिनस्त्वां तमपहुवन्ति ॥ 29 / / पुंसोऽतिशेषे पुरुषोत्तमत्वा-द्देवाधिदेवः sakalA~zca देवान् । अन्यत्र कुत्राप्युपमानमुद्रा, कुवादिविज्ञानसमानशीला ॥ 30 ॥ त्वं शङ्करो भासि महाव्रतित्वा-द्बह्माऽसि लोकस्य पितामहत्वात् । विष्णुविनेतः पुरुषोत्तमत्वा-ज्जिनोऽसि रागादिज्याज्ज्ञार्य्ः॥ 31 ॥ विधृत्य वाचं भवतः क्थाया-mkssaantpkssaantrsnniveshH| उदास्यमाने कुपरीक्षकौघो, त्वत्किङ्करः किं करवै विनेतः ॥ 32 ॥ कलौ कुकाले किल सत्परीक्षा भिक्षाचराणां सुलभा न भिक्षा । कथाप्रथायामिति कीर्तिलाभे, त्वत्किङ्करस्यास्य ग्तिस्त्व्मेव्॥ 33 ॥ भक्त्प्रसादाद्भवविद्धबुद्धिर्लघुर्महानेव तवास्तु दासः । ग्रावाऽप्यधिष्ठापकसन्निधानाच्चिन्तामणिः किं न ज्ग्न्निस्सेव्य्ः॥ 34 ॥ अयं जनो यद्यपि कुन्थुरेव (श्रुताढ्यनाग) प्र्भृतीन्वेक्स्स्य्। . भजे तथापि प्रसभं कथायां, भवत्प्रसादात् परवारणत्वम् ॥ 35 ॥ 189 Page #199 -------------------------------------------------------------------------- ________________ एकान्तमुद्रामधिशय्य शय्यां, नयव्यवस्था किल या प्र्मीला। तया निमीलनयनस्य पुंसः, स्यात्कार एवाञ्जनिकी शलाका ॥ 36 ॥ एकान्तभेदः किल धर्मधर्मिव्यवस्थया विष्णुवदे (वस्तुषु नै) व लभ्यः गोरवतेव प्रविभिद्यते चेत्, गोत्वं लभेत्कस्तदिदं विशेषः ॥ 37 ॥ प्रत्येति जल्पन् समवायमेकं, गवीव गोत्वं न कथं तुर्न्ग्गे। आधारतैक्येऽपि समानयुक्ते-स्तयां प्रतीकारकृतिर्न युक्ता ॥ 38 ॥ अभेदभेदात्किल धर्मधर्मिविशिष्टबुद्धिस्तव शासने नु(तु) / तदात्मतावृत्त्यनियामकत्वमेकान्तताभाजि ततो न दोषः । ॥ 39 ॥ एकत्र वृत्तौ हि विरोधभाजोर्या स्याद्व्च्छेद्क्भेद्याच्या। .. द्रव्यत्वपर्यायतयोविभेदं, विजानतां सा कथमस्तु नस्तु ॥ 40 ॥ भेदः पृथग् भूतिरथान्यभावो, द्विधेति तत्र प्रथमं व्द्न्ति। विभक्तदेशेषु तथान्त्यमन्ये, स्वधर्मर्मित्वविभागहेतुम् ॥ 41 ॥ अभेदभेदोल्लसदेकवृत्तौ, तेषामवच्छेदकमप्यमृग्यम् । स्वाभावयोरेव यदेकवृत्तौ, जागर्त्यवच्छेदकभेदयाच्या ॥ 42 ॥ सदेव चेत् स्यादसदेव चेत् स्या-देकीभवेद्वा न जगद्भवेद्वा । इमां क्षतिं सोढुमशक्नुवन्त-स्त्वच्छासनं देव ! परे श्रयन्तु ॥ 43 ॥ परेण रूपेण भजत्यजत्रं, स्व्रूप्तोऽस्तित्व्म्न्स्तिभाव्म्। अनस्तिभावः पुनरस्तिभावं, परोपनीतः स्वचतुष्टयेन ॥ 44 ॥ विना भवन्तं स्थितिहेतुमन्यं विश्वस्य या धावति देवमाप्तम् । जागति वन्ध्यातनयस्य मौलिमलङ्करिष्णुः कतमा कलेयम् ॥ 45 ॥ जनुभृतां दुर्नयनाशितानां सञ्जीवनी नाम तवैव वान्नी। . . उपेत्य मच्चेतसि सा समस्त-रुजां विनाशे पटिमानमेतु ॥ 46 ॥ त्वयि प्रभो ! जाग्रति दानशौण्डे गोपायति स्वं नंनु पारिजात्ः। न केवलं तैः पटलैरलीनां, स्वदारुभावादपि दुर्यशोभिः ॥ 47 ॥ 190 Page #200 -------------------------------------------------------------------------- ________________ अन्ये कथं जाग्रति पारिजाते, ह्यपारिजाते न तव व्यथायै । निषेव्यतामेष जगन्निषेव्यो, मम prabhui~namapArijAtaH // 48 // भवद्यशोभिर्भुवि भासितायां, सितेतरनाम सिते म्म्ज्जे। लुम्पत्परेषामभिधां स्वनाम्ना, सितं न तत्र स्वधिया ममज्जे ॥ 49 ॥ हसन्निमीलधुगपत्पयोजं भवन्महो भानुयश:शशिभ्याम् । शङ्कां वितेने दिनरात्रशिल्प-क्रमे विधेर्नूनमकौशलस्य ॥ 50 ॥ विश्वेऽपि यो मात्यपि नैव वर्णः, स्क्र्न्न्क्र्न्नाद्र्कोन्न्वासी। बोद्धं क्षमास्तीवधियोऽपि धीराः, श्लोकं त(त्वदीयं kthmetmete॥51॥ स्वैरं दिवः स्नातवतस्तटिन्यां, समुच्छलत्तारकतोयबिन्दु । सितत्विषस्त्वद्यशसः पवित्रं, विधुस्तनुं प्रोञ्छनकं विभाति ॥ 52 ॥ अयं हि चन्द्रो ननु सैहिकेयो, यस्यास्ति रङ्कुः किल कुक्षिगामी । उपैत्यमुं म्लानतमं न को वा, विशेषदर्शी यशसस्तवाग्रे ॥ 53 ॥ वियद्विघीतो प्रतिघस्रधृष्ट-चन्द्रेण भानुद्युतिसिञ्चनैश्च । भवद्यशोराशिनिवासयोग्यं, मत्वैव नित्यं कुरुते पवित्रम् ॥ 54 ॥ भवद्यशोभिः सकलेऽपि सारे, मुष्टे विधुर्नाम बभूव भिक्षुः । कपालिनं सम्प्रति सेवमानः, प्राप्नोति लक्ष्मैष कपालमेव ॥ 55 ॥ भवद्यशःपुष्टिकृते विधिर्यत् सुधाब्धिमिन्दुं निबिडं निपीड्य । गृह्णाति सारं तदमुत्र ह्युक्त-मङ्कः समुद्गच्छति पङ्क एव ॥ 56 ॥ आदाय सारं सकलं यदिन्दोरशोभि विश्वं भवतो यशोभिः । लक्ष्मच्छलात्तत् स्फुटमीक्षतेऽसौ, सुधाम्बुधिः शैवलमात्रशेषः ॥ 57 भवद्यश:पूजनतत्पराया, दिव: प्रसूनाञ्जलिरेव चन्द्रः । तयैव साक्षादुपढोक्यमाना, लाजा इवामी विलसन्ति ताराः ॥ 58 ॥ जिगीषुणा त्वद्यशसा जगन्ति, पत्रं ज(ल)लम्बे विधुरन्तरिक्षे । तदस्य धात्रोपरि वर्षितानि, ताराः प्रसूनानि जयस्य चिह्नम् ॥ 59 ॥ . . . 181 Page #201 -------------------------------------------------------------------------- ________________ कथं समस्त्वद्यशसा शशाङ्को, यमष्टमी चुम्बति वक्रमेव । ततो मुधा साम्यविधित्सुरुच्चैस्तक्ष्णोति धाता तनुमेतदीयाम् ॥ 60 ॥ इयद्वियत्तावककीर्तिगङ्गा नीलाब्जलीलाग्रहयालुमूर्तिः । मरालबालस्य तदत्र युक्तं, सुखं सुधांशुः सुख(ष)मां बिभर्तु ॥ 61 ॥ भवद्यशोहंसमवेक्ष्य यस्य, स्वरूपमाख्याति vishessdrshii। वितत्य पक्षौ वियति व्रजिष्णुः, स मीनभोगी बक एवं च्न्द्र्ः॥ 62 ॥ दग्धस्य चन्द्रो हरनेत्रवह्नौ, मनोभुवो भ्राजति भस्मगोलः । विलीयते यं सततं त्वदीय-यश:सुधावारिदवर्षणेन ॥ 63 ॥ राकामयं te tanute jagadyadyazo vidholaanychnpngkmaarji| .... अस्यायमिन्दोर्ननु पक्षपातो, द्विषाऽन्यथा वेति कथं विवेच्य्ः॥ 64 ॥ स्वल्पानुरागेव जडं शशाळू, मास्येकवारं भजते नु राका । निरन्तरं प्रेम्णि निमज्जतीयं, भवद्यशोभिस्तु सहेन्द्रगेयैः । ॥ 5 ॥ भवद्यशोभिः सह लक्ष्मदम्भात्, स्पर्धां दधानः सुप्रीक्स्स्केन्न्। करेण चन्द्रः कलिकालकॢप्तिकालेन धात्रा गलहस्तितः किम्॥ 66 ॥ ब्रह्मा किल ब्रह्ममयं तनोति, यशश्च विश्वं तव देव ! शुभ्रम् । मध्ये नु राजा तदिह द्विजानां, ब्रह्माद्वयं वा शितिमाद्वयं वा ॥ 67 ॥ सुधा सुधांशोः कियती किलेयं, विलीयते या tridshainipiitaa| वर्द्धन्त एवात्र जगज्जनैस्ते, यशांसि पीतान्यपि कर्णपत्रैः ॥ 68 ॥ सुधाकरस्ते यश एव साक्षाच्चन्द्रे नु तत्त्वभ्रम एव भूयान् । सहावतिष्ठेत कुतोऽन्यथा वा, दोषाकरत्वेन सुधाकरत्वम् ॥ 69 ॥ भवद्यशः क्षीरनिधेः पयांसि, भृत्वा शशिद्रोणमियं किल द्यौः॥ भवद्गुणस्वर्दुमकन्दरूपं, तारागणं सिञ्चति शुभ्रभासम् ॥ 7 ॥ यशोभरस्ते प्रविभाति विश्वसमुद्गकेऽसौ घनसारसारः । यदेकदेशो विधुरञ्जनत्वं, दिवस्तमोलुप्तदृशः प्रयाति ॥ 71 ॥ 12 Page #202 -------------------------------------------------------------------------- ________________ भवद्यश:स्पर्धनजं रजः किं, मिलत्सुधाधाम्नि कलङ्कपङ्कः । जडे भवत्येव नु पङ्किलत्वं, व्याप्तौ निदानं सहचारबुद्धिः ॥ 72 / / देवाधिदेवस्य तव स्वरूपं, स्तोतुं न देवा अपि shknuvnti। तथापि कल्याणकरी ममास्तु, भक्त्या भवद्वर्णनवर्णिकेयम् ॥ 73 ॥ पीयूषपात्रं वितनोति तारा-रेखाभिराभिः शशिनं तु रिक्तम् । भवद्गुणानां गणनां विधित्सुविधिः पुनः किं दिवि पूर्य्मान्न्म्॥ 74 ॥ भवेद् भवप्रक्षयशुद्धिभाजां, वाग्वर्णनानां तुलना धियां चेत् । गाने गुणानां तु तदा कदाचित्, पदं निदध्युस्तव योगिनोऽमी॥ 75 ॥ parA_पाथोनिधिपारदृश्वा, विधेर्यदि स्याद् गणितप्रकारः । भवद्गुणानां गणना तथापि, कथापि वा वारिधिलङ्घनस्य ॥ 76 ॥ भवद्गुणानां विधिरभ्रपट्टे, भवत्प्रतापैः परितर्जितस्य । द्रवैः सुमेरोस्त्रपया द्रुतस्य, सौवर्णवर्णैलिखतु प्रशस्तिम् ॥ 77 ॥ भवद्गुणानां गणनाय नायं, ताराङ्करेखाः प्रवरं प्रकारः । स्मरत्विदानी द्रुहिणस्त्रिलोक्यं, दोधूयमानां परमाणुराजिम् ॥ 78 ॥ न्यस्तो कदाचिद्घनमूलकूले, करेशयानां च कदाचिदिन्दुम् । भवद्गुणानां गणकस्य धातुः, खटीं विना नाम घटी न यातु ॥ 79 / / धातुस्तव श्लोकपरीक्षणेच्छोश्छन्दोऽपि मन्दोदरतां प्रयाति । येनैकवर्णेन जगज्जगाहे, सीमैच काऽनुष्टुभि तस्य नाम ॥ 80 ॥ दिक्चक्रचक्रभ्रमणैर्गुणैस्ते, यश:पटं यत् कवयो व्य्न्ति। अस्मिन् विधातुः किल तार्किकस्य, पपात तर्कः पथि कर्कशेऽस्य 81 विद्याकलाकौशलशिल्पिनोऽपि, गुणेऽपि वृद्धिस्तव सुप्र्तीता। तदत्र वैयाकरणो विधाता, विलक्षणं लक्षणमभ्युपैतु ॥ 82 ॥ तारापदैस्ते सुगुणप्रशस्तेर्यस्याः सिसृक्षा नभस: सित्स्य्। . सेयं विधातुः कतमा समीक्षा, भिक्षाचरी भूतवती मनीषा ॥ 83 ॥ 193 Page #203 -------------------------------------------------------------------------- ________________ स्वनिग्रहानुग्रहतः स्वभक्तं, परे परं धातुमधीशतां ते॥ मामेव मां कर्तुमलम्भविष्णुस्त्वमेव देवः कुशलानि कुर्याः ॥ 84 ॥ धृत्वा नयं निश्चयमभ्युपेयस्त्वं नाम नैवात्यहमाप्तमुख्यः । .. वर्ते तथापि व्यवहारवर्ती, त्वत्किङ्करत्वस्पृहयालुरेव ॥ 85 ॥ विद्याविदो देव ! तवैव सेवां, मुख्यं महानन्दपदं व्द्न्ति। इदं पदस्य क्वचिदन्यदर्थे, निरूढया लक्षणया प्रयोगः ॥ 86 ॥ अद्यावद्यापनोदादुदयति मम हन्नन्दने पारिजातो, नद्याः सद्य: सुधाया मम तनुरखिला निर्झरैरद्य s(sh)स्ते। चिन्तारत्नं च मेऽभूत् कलितकरतलकोडसङ्क्रीडनश्रीः, श्रीर्मे त्वद्यै(य्ये)व भर्तर्भवति भवतिरोघानदक्षे प्रदृष्टे ॥ 87 ॥ याचे नाचेतनं यत् किमपि सुरमणि नापि कल्पद्रुपूगं, स्वर्धेनुं नापि नापि प्रसृमरकमलाक्रीडितं काम्कुम्भ्म्। ... सेवाहेवाकिदेवाधिपतिशतनतस्तद्भवानेव भर्तर्दाता मे पर्यवस्यन् भवतु भवतुदे वाञ्छितार्थे श्रिये च ॥ 8 ॥ सङ्कल्पाः कस्य न स्युनिजहृदयदरीकोणजाङ्करकल्पाः, सेकच्छेकस्य तत्र प्रभवति नु परं भर्तुरिच्छा रसस्य । ते तत्त्वं याच्यमानः किमपि nijamanaHsaJcariSNurbhaviSNuma'jiSNurbhAvabhAjAM मम विमलफलं योग्य एवासि दातुम् ॥ 89 ॥ मोहापोहाय चेत् स्याज्जिनमतसुमता काम्यकर्मप्रलिप्सा, भर्तर्भक्तिस्तु तत् स्यादभिविभु कृतया याच्या नानुब्न्ध्ः। .. तेनायं याचमानो किमपि जिन ! भवत्किककरो योग्य एव, . प्रायो योग्यत्वभाजस्तव पदकमले भृङ्गभूयं भजन्ते । ॥ 9 ॥ भर्ता संसारगर्तापतदखिलजनत्राणदक्षस्त्रिलोक्यं, भर्ता हर्ता जनानां दुरितसुविततेर्जन्मलक्षोर्जितायाः । 194 Page #204 -------------------------------------------------------------------------- ________________ भर्ता तर्ता भवाब्धेर्निजसविधजुषां तारणेऽपि प्रभूष्णुर्भर्ता कर्ताऽस्तु शङ्केश्वरनगरमणिर्भावुकानां ममासौ ॥ 91 ॥ जीया:स्वर्णाद्रिचूलाद्यतुलतरकचस्यूतजीमूतमाला, कालिन्दीमध्यवेल्लत्कुवलयवलयश्यामलच्छायकायः । कायोत्सर्गावलम्बे शठकमठहठोन्मुक्तमेघोपलोपच्छत्रीभूताहिनाथस्फुटमणिकिरणश्रेणिविद्योतिताशः ॥ 92 ॥ जीयाश्चान्द्रीयरोचिनिचयसितयशः क्षीरपाथोधिमज्ज- . द्ब्रह्माण्डोड्डीनबिन्दूभवदमरनदीनीरपूतान्तरिक्षः । जृम्भत्कुन्दावदातत्रिदशपतिकराम्भोजसंवीजिताभ्यां, चारुभ्यां चामराभ्यां त्रिभुवनविभुतां व्यञ्जितां बिभ्रदुच्चैः ॥ 93 ॥ जीयाः सज्ज्ञानभास्वन्मुकुरपरिसरक्रीडिताऽऽकारभारं, विश्वं गृह्णन् समग्र प्रतिसमयभवद्भरिपर्यायभूमिम् । बिन्दूभूताहमिन्द्राद्यखिलसुखमहानन्दसन्दर्भगर्भज्योतिबिभ्रत् प्रकृष्टं जननजनितभीभेदमेदस्विताभूत्(:) ॥ 94 ॥ जीयाः प्रद्योतिदन्तद्युतिततिषु लसज्जानुदध्नप्रसूनभ्राम्यद्धृङ्गाङ्गनानां भवति सति मुहुः पुष्यतादात्म्यबोधे । श्रीमद्धर्मोपदेशे श्वसितपरिमलोद्गारसारेण दाढ्य, सौरभ्यं पारिजातव्रततिततिगतामुष्णतां दातुमुत्कः ॥ 95 ॥ जीयाः संसारधन्वाध्वनि z2अनिजनितानन्ततापासहानां, भव्यानां कल्पवल्लीपरिचितसखितामादिशन् देशनां स्वाम् । मोक्षाध्वन्यस्य साधोर्गहनतमतमोध्वंसनिर्बन्धभाजां, दत्वा सज्ज्ञानदीपं घनरुचिरुचिरं कॢप्तविश्वोपकारः ॥ 96 ॥ जीयाः पादावनम्रत्रिदशपतिशिरोमौलिवैडूर्यरोचिः, कस्तूरीपत्रवल्लीनवनवरचनारोचितक्ष्माशरीरः । उत्सर्पद्भिः पदाब्जान्नखरुचिपटलैः पाटलैः कुङ्कुमाम्भोदम्भोदग्रैर्दशानामपि तनुमनिशं भूषयन् दिग्वधूनाम् ॥ 97 ॥ 15 Page #205 -------------------------------------------------------------------------- ________________ जीयाः पीयूषवीचीनिचयपरिचितिं प्राप्य माधुर्यधुर्यां, वाचं वाचंयमेभ्यो ननु जननजरात्रासदक्षां ददानः । चेतस्युत्पन्नमात्रां निजपदकमलं भेजुषां याचकानां, याच्यां सम्पूर्य कल्पद्रुमकुसुमसितैर्व्याप्नुवन् द्यां यशोभिः ॥ 98 ॥ ॥अनेकान्त्व्य्व्स्थाप्र्क्र्न्न्स्य् muglprshstii॥ ऐन्द्रस्तोमनतं नत्वा, बीतरागं स्वयम्भुवम् । अनेकान्तव्यवस्थायां, श्रमः कश्चिद् वितन्यते जिनमतमतिगम्भीरं, नयलवविद्भिः प्रैर्न्न्त्न्य्म्। ... आघ्रातुमपि न शक्यं, हरिणेन व्याघ्रवदनमिव ॥ 2 ॥ वस्तुधर्मो ह्यनेकान्तः, प्रमाणनयंसाधितः । अज्ञात्वा दूषणं तस्य, निजबुद्धेविडम्बनम् विना यं लोकानामपि न घटते संव्यवहतिः, समर्था नैवार्थानधिगमयितुं शब्दरचना । वितण्डा चण्डाली स्पृशति च विवादव्यसनिनं, नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे कथायां लुप्यन्ते वियति बत तारा इव रखौ, नयाः सर्वे दीप्ता अपि समुदिते यत्र सहसा । उदासीने त्वब्धाविव जलतरङ्गा बहुविधाः, समन्तालीयन्ते श्रयत तमनेकान्तमनिशम् अनेकान्तं वादं यदि सकलनिर्वाहकुशलं, मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा । तदा किं नो भावी बहुलकलिकौतूहलवशाद् । घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ 3 ॥ ॥ 1 ॥ // 2 // 16 Page #206 -------------------------------------------------------------------------- ________________ // 4 // मिथो द्राग् युध्यन्ते महिषसदृशा ये परनयाः, प्रयातारः खेदं त इह बहुधा जर्जरतराः । अनेकान्तो द्रष्टा पुनरवनिपालः प्रकृतितः, परावृत्तिं नैभ्यो व्रजति परिपूर्णाभिलषितः विरुद्धैः सत्त्वाद्यैरिह बहुगुणैर्गुम्फिततर्नु, प्रधानं यो वाञ्छत्यखिलजगतः सर्गनिपुणम् । अनेकान्तं सांख्यः स कथमवमन्येत विलसेत्, प्रमाणाक्षक्रीडारसिकहृदयश्चेत्परिषदि अबद्धं तत्त्वेन व्यवहृतिवशाद्बद्धमुपयन्, परं ब्रह्म व्यष्ट्या जगदपि समष्ट्या च विविधम् । तपस्वी वेदान्ती वदतु(ति) वदनेनाऽद्वयकथामनेकान्तं कान्तं स्मरति हृदये न त्वविकलम् प्रमाणं नीलादौ क्षणपरिचयादौ च न तथा, वदन्नेकं ज्ञानं सुगततनयश्चित्रमपि c। अनेकान्तं स्वान्ते स्मरति यदि नो तन्निजमतग्रहावेशक्लेशः क्षपयति तदीयं गुणगणम् घटे चित्रं रूपं पृथगपि च नीलादिकमपि, ब्रुवाणौ हेतुं वाप्यजनकमपीष्टान्यविधया । अनेकान्तं छेत्तुं बत कथमुभौ यौगकणभुक्- ' तनूजौ स्वारूढद्रुमविटपतुल्यं प्रभवतः परोक्षं मेयांशे किमपि मतिमात्रंशविषयेऽपरोक्षं चैकं यः प्रभणति गुरुर्ज्ञानमवशः । परोऽपि द्वैरूप्यं जगति कलयन् जैमिनिसुतः, कुतः स्याद्वादं यः स्पृहयति न रुच्यार्थविमुखः 199 ॥ 7 ॥ ॥ 8 // // 9 // Page #207 -------------------------------------------------------------------------- ________________ न यन्नाम ब्रूते समयविगमहीपरवशाः, . हृदा तु स्नेहं न त्यजति विपुलं य्द्गुन्न्कृत्म्। / / अनेकान्तस्याग्रे कलितविनया मौनरचनादिदानी सञ्जाता ननु नववधूर्वादिपरिषद् * ॥ 10 ॥ स्मिताक्षीणां मुक्तौ सकलविदि भुक्तौ च न भजेन्मुनीन्दूनां धर्मोपकरणविधौ चापि भजनम् । विहस्तो दिग्वासा यदि मदिरयेवावृतमतिः, प्रसिद्धैः सिद्धान्तैस्तदहह महद्वैरमुदयेत् ॥ 11 ॥ क्रियायां ज्ञाने च व्यवहतिविधौ निश्चयपदेऽपवादे वोत्सर्गे कलितमिलितापेक्षणसु(मु)खैः । हतैकान्तध्वान्तं मतमिदमनेकान्तमहसा, पवित्रं जैनेन्द्रं जयति सितवस्त्रैर्यतिवृषैः ॥ 12 ॥ इमं ग्रन्थं कृत्वा विषयविषविक्षेपकलुषं, फलं नान्यद् याचे किमपि भ्व्भूतिप्र्कृतिक्म्|. इहाऽमुत्रापि स्तान्मम मतिरनेकान्तविषये, ध्रुवेत्येतद् याचे तदिदमनुयाचध्वमपरे सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुस्सि। सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा vaackprissttilk-shriimtklyaannvijygnnishissyaaH| .. श्रीलाभविजयविबुधा, अभवन्विद्यावतां धुर्याः ॥ 15 ॥ श्रीजीतविजयविबुधा-स्तेषां shissyaastpaagnnprthitaaH| तेषां सतीर्थ्यमुख्याः श्रीनयविजयाभिधा विबुधाः . ॥ 16 ॥ 198 // 13 // // 14 // Page #208 -------------------------------------------------------------------------- ________________ तत्पादपद्ममधुपः श्रीपद्मविजयानुजः । सत्तर्कमकरोदेनं यशोविजयवाचकः ॥ 17 ॥ ॥shrii पुण्डरीकतीर्थपतिस्तोत्रम् ॥ आदिजिनं वन्दे गुणसदनं, सदनन्तामलबोधं रे। बोधकतागुणविस्तृतकीर्ति, कीर्तितपथमविरोधं रे ॥ 1 ॥ रोधरहितविस्फुरदुपयोगं, योगं दधतमभङ्गं रे। भङ्गनयव्रजपेशलवाचं, वाचंयमसुखसङ्गं रे ॥ 2 ॥ सङ्गतपदशुचिवचनतरङ्ग, रङ्गं जगति ददानं रे। दानसुरद्रुममञ्जुलहृदयं, हृदयङ्गमगुणभानं रे ॥ 3 ॥ भानन्दितसुरवरपुन्नाग, नागरमानसहंसं रे । हंसगति पञ्चमगतिवासं, वासवविहिताशंसं रे ॥ 4 ॥ शंसन्तं नयवचनमनवमं, नवमङ्गलदातारं रे। तारस्वरमघघनपवमानं, मानसुभटजेतारं रे ॥ 5 ॥ इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदाच्छीमद्यशोविजयवाचकपुङ्गवेन । श्रीपुण्डरीकगिरिराजविराजमानो, मानोन्नतानि वितनोतु सतां सुखानि ॥ ऐन्द्रस्तुतयः ॥ 1 ऋषभजिनस्तुतयः ऐन्द्रव्रातनतो यथार्थवचनः प्रध्वस्तदोषो जगत्, सद्योगीतमहोदयः शमवतां राज्याधिकाराजितः । आद्यस्तीर्थकृतां करोत्विह गुणश्रेणीर्दधन्नाभिभूः, सद्यो गीतमहोदयः शमवतां राज्याऽधिकाराजितः ॥ 1 ॥ उद्भूतानतिरोधबोधकलितत्रैलोक्यभावव्रजास्तीर्थेशस्तरसा महोदितभयाऽकान्ताः सदाशापदम् । 19 Page #209 -------------------------------------------------------------------------- ________________ // 2 // पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा- . स्तीर्थेशस्तरसा महोदितभयाः कान्ताः सदा शापदम् जैनेन्द्रं स्मरताऽतिविस्तरनयं निर्माय मिथ्यादृशां सङ्गत्यागमभङ्गमानसहितं हृद्यप्रभा विश्रुतम् । / मिथ्यात्वं हरदूजितं शुचिकथं पूर्णं पदानां मिथः, सङ्गत्या गमभङ्गमानसहितं हृद्यप्रभावि श्रुतम् या जाड्यं हरते स्मृताऽपि भगवत्यम्भोरुहे विस्फुरत्सौभाग्या श्रयतां हिता निदधती पुन्न्य्प्र्भाविक्र्मौ। वाग्देवी वितनोतु वो जिनमतं प्रोल्लासयन्ती सदाऽसौ भाग्याऽऽश्रयतां हितानि दधती पुण्यप्रभावि क्रमौ ॥ 4 ॥ . 2 अजितजिनस्तुतयः मुनिततिरपि यं न रुद्ध(शीर्ण)मोहा शमजितमारमदं भ्व्न्दिताऽऽप्त्। भज तमिह जयन्तमाप्तुमीशं शमजितमारमदम्भवन् ! दितापत् ॥ 1 ॥ हर रुचिर ! ददज्जिनौघ ! तं द्राक् परमतमोहर! यं भयानि दानम् । नियतमुपगता भवे लभन्ते परमतमोहरयं भया निदानम् ॥ 2 ॥ नयगहनमतिस्फुटानुयोगं जिनमतमुद्यतमानसा ! धुतारम् । जननभयजिहासया निरस्ताजि नमत मुद्यतमानसाधुतारम् ॥ 3 ॥ पविमपि दधतीह मानसीन्द्रैर्महितमदम्भवतां महाधिकारम् । ... दलयतु निवहे सुराङ्गनानामहितमदं भवतां महाधिकारम् ॥ 4 ॥ 3 श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं ददत् त्वं भाविनि भावारवारवारण ! विश्वम् । वासवसमूहमहिताऽभाविनिभाऽवाऽरवारवाऽरण ! विश्वम् ॥ 1 ॥ यद्धर्मः शं भविनां स्न्त्त्मुदितोदितोऽदितोदार्क्र्ः। . स जयतु सार्वगणः शुचिसन्ततमुदितोऽदितोदितोऽदारकरः ॥ 2 ॥ 200 Page #210 -------------------------------------------------------------------------- ________________ // 4 // जैनी गीः सा जयतात् न यया शमितामिता मिताक्षररुच्या । किं सन्तः समवतरन्नयया शमिताऽमिताऽमिताक्षररुच्या ॥ 3 ॥ दलयतु काञ्चनकान्तिर्जनतामहिता हिता हि ताराग्म्दा। इह वज्रशृङ्खला दुर्जनतामहिताऽऽहिताऽहिताऽरागमदा 4 अभिनन्दनजिनस्तुतयः त्वमभिनन्दन ! दिव्यगिरा निराकृतसभाजनसाध्वस ! हारिभिः। अहतधैर्य ! गुणैर्जय राजितः कृतसभाजन ! साध्वसहारिभिः ॥ 1 ॥ भगवतां जननस्य जयन्निहाऽऽशु भवतां तनुतां परमुत्करः ! त्रिजगतीदुरितोपशमे पटुः शुभवतां तनुतां परमुत्करः ॥ 2 ॥ त्रिदिवमिच्छति यश्चतुरः स्फुरत्सुरसमूहमयं मतमर्हताम् । / स्मरतु चारु ददत् पदमुच्चकैः सुरसमूहमयं मतमर्हताम् ॥ 3 ॥ धृतसकाण्डधनुर्घतु तेजसा न रहिता सदया रुचिराजिता। मदहितानि परिह रोहिणी नरहिता सदया रुचिराऽजिता ॥ 4 ॥ 5 श्रीसुमतिजिनस्तुतयः नम नमदमरसदमरससुमतिं सुमतिं स्द्स्द्र्मुदार्मुदा। z2अनिताऽजनितापदपदविभवं विभवं नरकान्तं नर ! कान्तम् ॥ 1 ॥ भवभवभयदाऽभयदावली बलीयोदयोदयाऽमायामा । दद्यादद्याऽमितमितशमा शमादिष्टदिष्टबीजाऽबीजा ॥ 2 ॥ दमदमसुगमं सुगमं सदा सदानन्दनं दयाविद्याविद् ! / परमपरमस्मर ! स्मर महामहा धीरधीर ! समयं समयम काली कालीरसरसभावाभावाय न्य्न्सुख्दाऽसुख्दा। महिमहितनुता तनुतादिताऽदिताऽमानमानरुच्या रुच्या ॥ 3 ॥ ॥ 4 ॥ 201 Page #211 -------------------------------------------------------------------------- ________________ 6 श्रीपद्मप्रभजिनस्तुतयः पद्मप्रभेश ! तव यस्य रुचिर्मते सद्विश्वासमानसदयापर ! भावि तस्य । नोच्चैःपदं किमु पचेलिमपुण्यसम्पद्, विश्वाऽसमान ! सदयाऽपर ! भावितस्य ॥ 1 ॥ मूर्तिः शमस्य दधती किमु या पटूनि, पुण्यानि काचन सभासु रराज न्व्या। सा स्तूयतां भगवतां विततिः स्वभक्त्या, पुण्याऽनिकाचन ! सभासुरराजनव्या . लिप्सुः पदं परिगतैर्विनयेन जैनी वाचंयमैः सततमञ्चतु रोचितार्थाम् । स्याद्वादमुद्रितकुतीर्थनयावतारां वाचं यमैः सततमं च्तुरोचितार्थाम्॥3॥ साहाय्यमत्र कुरुषे शिवसाधने याऽपाता मुदा रसमयस्य निरन्तराये ! / गान्धारि! वज्रमुसले जगतीं तवास्याः पातामुदारसमयस्य निर्न्त्राय्॥4। 7 श्रीसुपार्श्वजिनस्तुतयः यदिह जिनसुपार्श्व ! त्वं निरस्ताकृतक्ष्मावनमद ! सुरवाऽधा हृद्यशोभाऽवतारम् । तत उदितमजस्रं कैर्बुधैर्गीयते नावनमदसुरबाधाहृद् यशो भावतारम् जगति शिवसुखं ये कान्तिभिर्भासयन्तोऽदुरितमदरतापध्यानकान्ता:सदाऽऽशाः । जिनवरवृषभास्ते नाशयन्तु प्रवृद्धं, दुरितमदरतापध्यानकान्ताः सदाशाः मुनिततिरपठद् यं वर्जयन्ती ह्तोद्य्त्त्म्स्म्हित्दात्रासाऽऽधिमान्न्दितार्म्। ॥ 1 ॥ ॥ 2 ॥ 202 Page #212 -------------------------------------------------------------------------- ________________ // 3 // समयमिह भजाऽऽप्तेनोक्तमुच्चैर्दधानं, तमसम ! हितदात्रा साधिमानं दितारम् अवतु करिणि याता साऽर्हतां प्रौढभक्त्या, मुदितमकलितापाया महामानसी माम् । वहति युधि निहत्यानीकचक्रं रिपूणामुदितमकलितापा या महामानसीमाम् ॥ 4 ॥ ॥ 1 ॥ 8 श्रीचन्द्रप्रभजिनस्तुतयः तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते लेखलेखानन्तव्याऽपापमदमहते सन्नमोऽहासमाय ! / श्रेयः श्रेणी भृशमसुमतां तन्वते ध्वस्तकामानन्तव्यापाऽपमद ! महते सन्नमोहाऽसमाय श्रेयो दत्तां चरणविलुठन्नम्रभूपालभूयोमुक्तामाला 'समदमहिता बोधिदानाम्हीना। . मोहापोहादुदितपरमज्योतिषां कृत्स्नदोषैमुक्ता मालाऽसमदमहिता वोऽधिदानाऽऽमहीना रङ्गभङ्गः स्फुटनयमयस्तीर्थनाथेन चूलामालापीनः शमदमवताऽसङ्गतोपायहृद्यः । . सिद्धान्तोऽयं भवतु गदितः श्रेयसे भक्तिभाजामालापी नः शमदमवता सङ्गतोऽपायहृद् यः सा त्वं वज्राङ्कुशि ! जय मुनौ भूरिभक्तिः सुसिद्धप्राणायामेऽशुचि मतिमतापाऽऽपदन्ताऽबलानाम् । दत्से वज्राङ्कुशभृदनिशं दर्पहन्त्री प्रदत्तप्राणा या मे शुचिमतिमता पापदन्ताबलानाम् ॥ 2 ॥ ॥ 3 ॥ // 4 // 203 Page #213 -------------------------------------------------------------------------- ________________ 9 श्रीसुविधिजिनस्तुतयः यस्यातनोद् देवततिर्महं suprabhAva'tAre शुचि मन्दरागे । इहास्तु भक्तिः सुविधौ दृढा मे प्रभावतारे शुचिमन्दरागे ॥ 1 ॥ अभूत् प्रकृष्टोपशमेषु येषु न मोहसेना ज्ञिताऽऽप्देभ्य्ः। युष्मभ्यमाप्ता प्रथितोदयेभ्यो नमो ऽहसेना ! जनितापदेभ्यः ॥ 2 ॥ वाणी रहस्यं दधती प्रदत्तमहोदयाऽवद्भिरनीति हारि। जीयाज्जिनेन्द्रैर्गदिता त्रिलोकीमहो दयावद्भिरनीतिहारि ॥ 3 ॥ जगद्गतिविभ्र(द्रु)मकान्तकान्ति: करोऽतुलाभं shmdmbhvtyaaH। ददन्नतानां ज्वलनायुधे ! नः करोतु लाभं शमदं भवत्याः ॥ 4 ॥ 10 श्रीशीतलजिनस्तुतयः जयति शीतलतीर्थपतिर्जने वसु मती तरणाय महोदधौ । ददति यत्र भवे चरणग्रहे वसुमतीतरणाय महो दघौ ॥ 1 ॥ वितर शासनभक्तिमतां जिनावलि ! तमोहरणे सुरसम्पदम् । अधरयच्छिवनाम महात्मना वलितमोहरणे ! सुरसं पदम् ॥ 2 ॥ भगवतोऽभ्युदितं विनमाऽगमं जन ! यतः परमापदमादरात् । इह निहत्य शिवं जगदुन्नति जनयतः परमापदमादरात् ॥ 3 ॥ स्तवरवैस्त्रिदशैस्तव सन्ततं न परमच्छवि ! मानवि ! लासिता। .. न घनशास्त्रकलाऽप्यरिदारिणी न परमच्छविमानविलासिता ॥ 4 ॥ . 11 श्रीश्रेयांसजिनस्तुतयः जिनवर ! भजन् श्रेयांस ! स्यां व्रताम्बुहृतोदयद्- भवदव ! नतोऽहं तापातङ्कमुक्त ! महागम ! / गतभववनभ्रान्तिश्रान्ति: फलेग्रहिरुल्लसद्भवदवनतो हन्तापातं कमुक्तमहागम ! . 204 . ॥ 1 // Page #214 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां भवमदरदं रुच्याऽकान्तं महामि तमोहरम् । विनयमधिकं कारंकारं कुलादिविशिष्टताभवमदरदं रुच्या कान्तं महामितमोहरम् शुचिगमपदो भङ्गैः पूर्णो हरन् कुमतापहोऽनवरतमलोभावस्थामाश्रयन्नयशोऽभितः । जन ! तव मनो यायाच्छायामयः समयो गलनवरतमलो भावस्थामाश्रयं नयशोभितः सुकृतपटुतां विघ्नोच्छित्या तवाऽरिहतिक्षमाऽपविफलकरा द्युत्याऽगेहा घनाघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत्पविफलकरा द्युत्यागेहा घनाघनराजिता . 12 श्रीवासुपूज्यजिनस्तुतयः पद्मोल्लासे पटुत्वं दधदधिकरुचिर्वासुपूज्यातुल्यो लोकं सद्धीरपाताशमरुचिरपवित्रासहारिप्रभाऽव । लुम्पन् स्वै गोविलासैर्जगति घनतमो दुर्नयध्वस्ततत्त्वाऽऽलोकं सद्धीर पाता शमरुचिरपवित्रास ! हारिप्रभाव! लोकानां पूरयन्ती सपदि भगवतां जन्मसंज्ञे गतिर्मे, हृद्या राजी वनेऽत्राभवतुदमरसार्थानताऽपातमोहा । साक्षात् किं. कल्पवल्लिविबुधपरिगता क्रोधमानातिमायाहृद् या राजीवनेत्रा भवतु दमरसाऽर्थानतापा तमोहा उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूषपानाऽऽस्वादे शस्तादरातिक्षतशुचि सदनेकान्त ! सिद्धान्त ! रागः । ॥ 1 ॥ ॥ 2 // - 205 Page #215 -------------------------------------------------------------------------- ________________ रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्गस्वादेश ! stAda'rAtikSatazucisadane कान्त ! सिद्धान्तरागः ॥ 3 ॥ वाग्देवि ! प्रीणयन्ती पटु विविधनयोनीतशास्त्रार्थनिष्ठा- .. शङ्कान्ते देहि नव्येरितरणकुशले ! सुभ्र ! वादे विशिष्टम् । श्रद्धाभाजां प्रसादं सुमतिकुमुदिनीचन्द्रकान्ति प्रपूर्णाशं कान्ते ! देहिनव्येऽरितरणकुशले सुध्रुवा देवि ! शिष्टम् ॥ 4 ॥ V 13 श्रीविमलजिनस्तुतयः नमो हतरणायते ! 'समदमाय ! पुण्याशयासभाजित ! विभासुरैर्विमल ! विश्वमारक्षते । न मोहतरणाय ते समदमाय ! पुण्याशयाऽसभाजितविभासुरैर्विमलविश्वमारक्षते ! महाय तरसाहिताऽजगति बोधिदानामहो दया भवतुदां त्ताऽस्क्ल्हाऽस्मानाऽभ्या। महायतरसा हिता जगति वोऽधिदाना महोदया भवतु दान्तताऽसकलहाऽसमानाऽऽभया क्रियादरमनन्तरागततयाचितं वैभवं । मतं समुदितं सदा शमवताऽभवेनोदितम् । क्रियादरमनन्तरागततया चितं वैभवं मतं समुदितं सदाशमवता भवे नो दितम् प्रभा वितरतादरं सुरभियाततारोहिणीहिताऽशुगुरु caa'praajitkraashmaarocitaa| . प्रभावितरताऽऽदरं सुरभियाऽतता रोहिणी हिताऽऽशु गुरुचापराजितकरा शमारोचिता 206 ॥ 3 ॥ ॥ 4 // Page #216 -------------------------------------------------------------------------- ________________ . 14 अनन्तजिनस्तुतयः कलितमोदमनं तरसाऽऽश्रये शिवपदे स्थितमस्तभवापदम् । त्रिदशपूज्यमनन्तजितं जिनं कलितमोदमनन्तरसाश्रये ॥ 1 ॥ जिनवरा गततापदरोचितां प्रददतां पदवीं मम शाश्वतीम् । दुरितद्वचना न कदाचनाजिनवरागततापदरोचिताम् ॥ 2 ॥ सुरसमानसदक्षरहस्य ! ते मधुरिमागम ! सोऽस्तु शिवाय नः । जगति येन सुधाऽपि घनप्रभासुरसमानसदक्षर ! हस्यते ॥ ॥ सदसिरक्षतिभा सुरवा जिनं जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता सदसि रक्षति भासुरवाजिनम् ॥ 4 15 श्रीधर्मजिनस्तुतयः श्रीधर्म ! तव कर्मद्रु-वारणस्य सदायते ! / स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते ॥ 1 ॥ गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या । श्रिया जीयाज्जिनाली सा, भासमानाऽतताऽनया ॥ 2 ॥ वचः पापहरं दत्त-सातं केवलिनोदितम् । भवे त्राणाय गहने, सातङ्केऽबंलिनोदितम् ॥ 3 ॥ दधुः प्रसादाः प्रज्ञप्त्याः, शक्तिमत्या जिता दराः । तस्या यया द्विषां सर्वे, शक्तिमत्याजितादराः . . 16 श्रीशान्तिजिनस्तुतयः अस्याभूद् व्रतघाति नातिरुचिरं यच्छ्रेयसे सेवनादक्षोदं भरतस्य वैभवमयं साराजितं तन्वतः । लिप्सो:(प्सो !) शान्तिजिनस्य शासनरुचिं सौख्यं जयद् ब्रह्म भोदक्षोऽदम्भरतस्य वै भवमयं साराजितं तन्वतः ॥ 1 ॥ 200 ॥ 4 // Page #217 -------------------------------------------------------------------------- ________________ .... // 3 // . // 4 // येषां चेतसि निर्मले शमवतां मोक्षाध्वनो दीपिकाप्रज्ञालाभवतां क्रिया सुरुचिताऽरं भाव्नाऽऽभोग्त्ः। ते श्रीमज्जिनपुङ्गवा हतभया नित्यं विरक्ताः सुखं प्रज्ञाला भवतां क्रियासुरुचितारम्भावना भोगतः मिथ्यादृष्टिमतं यतो ध्रुवमभूत् प्रध्वस्तदोषात् क्षितावाऽऽचारोचितमानमाऽरयमदम्भावारिताऽपाप ! हे। तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धाय चित्ते निजे वाचा रोचित ! मानमारयमदं भावारितापापहे शत्रूणां घनधैर्यनिर्जितभया त्वां शासनस्वामिनी पातादाऽऽनतमानवा सुरहिता रुच्या सुमुद्राऽऽजिस्सु। श्रीशान्तिक्रमयुग्मसेवनरता नित्यं हतव्यग्रतापातादानतमा नवासु रहिता रुच्या सुमुद्राजिषु 17 श्रीकुन्थुजिनस्तुतयः स जयति जिनकुन्थुर्लोभसंक्षोभहीनो महति सुरमणीनां वैभवे स्न्निधाने। इह भवति विना यं मानसं हन्त केषां महति सुरमणीनां वैभवे सन्निधाने जयति जिनततिः सा विश्वमाधातुमीशाऽमदयतिमहिताऽरं किन्न रीणाऽऽमपाशम् ? / विलसितमपि यस्या हन्त नैव स्म चित्तं मदयति महि तारं किन्नरीणामपाशम् अवतु गदितमाप्तैस्त्वां मतं जन्मसिन्धौ, परमतरणहेतुश्छायया भासमानैः । 208 ॥ 2 ॥ Page #218 -------------------------------------------------------------------------- ________________ // 3 // // 4 // // 1 // विविधनयसमूहस्थानसंगत्यपास्तापरमतरणहेतुश्छायंया भाऽसमानैः कलितमदनलीलाऽधिष्ठिता चारु कान्तात्, सदसि रुचितमाराद् धाम हन्ताऽपकारम् । हरतु पुरुषदत्ता तन्वती शर्म पुंसां, सदसिरुचितमाराद्धाऽमहं तापकारम् 18 अरजिनस्तुतयः हरन्तं संस्तवीम्यहं त्वामरजिन ! सततं भवोद्भवामानमदसुरसार्थवाचंयम ! दम्भरताऽऽधिपापदम् । विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हतामानमदसुरसार्थवाचं यमदं भरताधिपाऽऽपदम् भीमभवं हरन्तमपगतमदकोपाटोपमर्हतां स्मरत रणाधिकारमुदितापदमुद्यमविरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थितरत्नरुचाऽरुणक्रम smarataraNAdhikAramuditApadamudyama'viratamutkaram भीमभवोदधेर्भुवनमेकतो विधुशुभ्रमञ्जसाऽभवदवतो यशोऽभितरणेन नमाऽदितं नयमितं हि तम् । जिनपसमयमनन्तभङ्ग जन ! दर्शनशुद्धचेतसा । भददवतोय ! शोभित ! रणेन न मादितं न यमितं हितम् चक्रधरा करालपरघातबलिष्ठमधिष्ठिता प्रभासुरविनता tanubhavapRSThamanuditApada'raGgatAravAk / दलयतु दुष्कृतं जिनवरागमभक्तिभृतामनारतं सुरविनता तनुभवपृष्ठमनु दितापदरङ्गतारवाक् ॥ 2 ॥ ॥ 3 ॥ // 4 // 209 Page #219 -------------------------------------------------------------------------- ________________ 19 श्रीमल्लिजिनस्तुतयः महोदयं प्रवितनु मल्लिनाथ ! मेऽघनाघ ! नोदितपरमोहमान ! स्ः। ' अभूर्महाव्रतघनकाननेषु यो घनाघनोऽदितपरमोहमानसः . ॥ 1 ॥ मुनीश्वरैः स्मृत कुरु सौख्यमर्हतां सदानतामर ! समुदाय ! शोभितः । घनैर्गुणै र्जगति विशेषयन् श्रिया सदानतामरस ! मुंदा ysho'bhitH॥2॥ जिनः स्म यं पठितमनेकयोगिभिर्मुदा रसं गतमपरागमाह तम् । सदागमं शिवसुखदं स्तुवेतरामुदारसंगद्रमपरागमाहतम् ॥ 3 ॥ तनोतु गी: समयरुचि सतामनाविला सभा गवि कृत्धीर्ताप्दा। शुचिद्युतिः पटुरणदच्छकच्छपी विलासभागविकृतधीरतापदा ॥ 4 ॥ 20 श्रीमुनिसुव्रतजिनस्तुतयः तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभावनघन ! रोहितं नमति मानितमोहरणम् । नतसुरमौलिरत्नविभया विनयेन विभावनघ ! नरो हितं न मतिमानितमोहरणम् अवति जगन्ति याशु भवती मयि पारगतावलि ! तरसेहितानि सुरवारसभाजितया । दिशतु गिरा निरस्तमदना रमणीहसिताऽवलितरसे हितानि सुरवा रसभाजि तया यतिभिरधीतमहितमतं नयवज्रहताघनगमभङ्गमानमरणैरनुयोगभृतम् । अतिहितहेतुतां दधदपास्तभवं रहितं घनगमभङ्गमानम रणैरनु योगभृतम् ॥ 2 ॥ ॥ 3 ॥ 210 Page #220 -------------------------------------------------------------------------- ________________ वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशोहृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनाशिनी विलसिंतेन मुदं ददती हृदि ततमामहाऽऽशु भविनो दिवि मानवताम् ॥ 4 ॥ 21 श्रीनमिजिनस्तुतयः ॥ 1 ॥ ॥ 2 ॥ यतो यान्ति क्षिप्रं नमिरघवने नात्र तनुते विभावर्योऽनाशकमनलसमानं दितमदः । दधद् भासां चक्रं रविकरसमूहादिव महाविभावर्यो नाशं कमनलसमानन्दितमदः भवोद्भूतं भिन्द्यात् भुवि भवभृतां भव्यमहिता जिनानामायासं चरणमुदिताऽऽली क्र्चित्म्। . शरण्यानां पुण्या त्रिभुवनहितानामुपचिताजिनानामायासंचरणमुदितालीकरचितम् जिनानां सिद्धान्तश्चरणपटु कुर्यान् मम मनोऽपराभूतिर्लोके शमहितपदानामविरतम् । / यतः स्याच्चक्रित्वत्रिदशविभुताद्या भवभृतां . * परा भूतिर्लोकेशमहितपदानामविरतम् । गजव्यालव्याघ्रानलजलसमिबन्धनरुजोऽगदाऽक्षाऽऽली काली नयमवति vishvaa'smhitaa| जनैर्विश्वध्येया विघटयतु देवी करलसद्गदाक्षाऽलीकाऽलीनयमवति विश्वासमहिता ॥ 4 ॥ ... 211 Page #221 -------------------------------------------------------------------------- ________________ // 2 // 22 श्रीनेमिजिनस्तुतयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, नेमेऽकान्त ! महामना ! विलसतां राजीमतीरागतः । कुर्यास्तस्य शिवं शिवाङ्गज ! भवाम्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामनाविल ! सतां राजीमतीरागतः . जीयासुर्जिनपुङ्गवा जगति ते राज्यधिषु प्रोल्लसद्धामानेकपराजितासुं विभयाऽसन्नाभिरामोदिताः । योधालीभिरुदित्वरा न गणिता यैः स्फातयः प्रस्फुरद्धामानेकपराऽजितासु विभया सन्नाभिरामोदिताः या गङ्गेव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा, भारत्यागमसङ्गता नयतताऽमायाचिता साधुना। अध्येतुं गुरुसन्निधौ मतिमता कर्तुं सतां जन्मभीभारत्यागमसंगता न यततामायाचिता साऽधुना व्योम स्फारविमानतूरनिनदैः श्रीनेमिभक्तं जनं, प्रत्यक्षामरसालपादपरतां वाचालयन्ती हितम् । दद्यान्नित्यमिताऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताऽहि तं, प्रत्यक्षामरसालपादपरताऽम्बा चालयन्तीहितम् 23 श्रीपार्श्वजिनस्तुतयः । सौधे सौधे रसे स्वे रुचिररुचिरया हारिलेखारिलेखा, पायं पायं निरस्ताघनयघनयशो यस्य नाथस्य नाथ । पार्था पार्श्व तमोद्रौ तमहतमह ! न क्षोभजालं भजाऽलं, . कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन ! त्वम् तीर्थे तीर्थेशराजी भवतु bhavatuda'stAribhImAribhImAlIkAlIkAlakUTA'kalitakalitayollAsamUhe स्मूहे। 212 ॥ 4 ॥ ॥ 1 Page #222 -------------------------------------------------------------------------- ________________ // 2 // या मायामानही भवविभवविदां सास विश्वासविश्वाऽनाप्तानाप्ताभिशङ्का विमदविमदनत्राऽसमोहाऽसमोहा गौरागौरातिकीर्तेः परमपरमतहासविश्वासविश्वादेया देयान् मुदं मे जनितजनितनूभावतारावतारा । लोकालोकार्थवेत्तुर्नयविनयविधव्यासमानासमानाऽभङ्गाऽभङ्गानुयोगा सुगमसुगमयुक् प्राकृतालङ्कृताऽलम् ॥ 3 ॥ लोके लोकेशनुत्या सुरससुरसभां रञ्जयन्ती जयन्ती, व्यूहं व्यूहं रिपूणां जनभजनभवद्गौरवा मारवामा । कान्ता कान्ताहिपस्येरितदुरितदुरन्ताहितानां हितानां, दद्यादद्यालिमुच्चैरुचितरुचितमा संस्तवे च स्तवे च ॥ 4 ॥ 24 श्रीमहावीरजिनस्तुतयः तव जिनवर ! तस्य बद्ध्वा रति योगमार्ग, भजेयं महावीर ! पाथोधिगम्भीरं ! धीरानिशं . मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थ -नामक्षमाभृत्कुमारापहेयस्य वाचा रतः । मुनिजननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा, स्फुरद्ज्ञानभाक् सिद्धिशर्माणि लेभेतरामुदितविभवसन्निधानेऽसमोहस्य सिद्धार्थ !, . नाम क्षमाभृत् कुमारापहे यस्य वाऽऽचारतः नयकमलविकासने का सुरी विस्मयस्मेर, नेत्राऽजनिप्रौढभामण्डलस्य क्षतध्वान्त ! हे, न तव रविभया समानस्य रुच्याङ्गहाराहितेऽपारिजातस्य भास्वन्महेलास्यभारोचिते । 213 ॥ 1 ॥ Page #223 -------------------------------------------------------------------------- ________________ कनकरजतरत्नसालत्रये देशनां तन्वतो, . ध्वस्तसंसार तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभयाऽसमानस्य रुच्याङ्गहारा, हिते पारिजातस्य भास्वर ! महे लास्यभारोचिते वचनमुचितमर्हतः संश्रय श्रेयसे प्रीणयद् भव्य ! भीमे दधद् ध्वस्ततापं भवाम्भोनिधौ परमतरणहेतुलाभं गुरावार्यमानन्दिता 'पायशोभावतो भासमानस्य माराजितम् । दलितजगदसद्ग्रहं हेतुदृष्टान्तनिष्पिष्टसन्देहसन्दोहमद्रोह ! निर्मोह ! नि:शेषितापरमतरण ! हेऽतुलाभङ्गुरावार्यमानं दिता !, पायशोभावतो भाऽसमानस्य माराजितम् अहमहमिकया समाराद्धमुत्कण्ठितायाः, क्षणे वाङ्मयस्वामिनी शक्तिमह्नाय दद्यात्तरां सकलकलशता. रमाराजिता पापहाने, कलाभा स्थिताऽसद्विपक्षे मराले वार्यागमम् । दधतमिह सतां दिशन्ती सदैङ्कारविस्फार, सारस्वतध्यानदृष्टा स्वयं मङ्गलं तन्वती सकलकलशताऽरमाऽऽराजितापापहाऽने-, कलाभास्थिता सद्विपक्षेऽमरालेरवार्याऽऽगमम् - ॥ 3 ॥ ॥ 4 // . अथ प्रशस्तिः यस्यासन् गुरवोऽत्र जीतविजयाः प्राज्ञा प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः सोयं न्यायविशारदः स्म तनुते विज्ञः स्तुतीरर्हताम् 214 Page #224 -------------------------------------------------------------------------- ________________ कृत्वा स्तुतिस्रजमिमां, यदवापि शुभाशयान्मया कुशलम् । तेन मम जन्मबीजे, रागद्वेषौ विलीयेताम् ॥ 2 ॥ सूर्याचन्द्रमसौ याव-दुदयेते नभस्तले । तावन्नन्दत्वयं ग्रन्थो, वाच्यमानो विचक्षणैः ॥ 3 ॥ ॥ सिद्धसहस्त्रनामकोशः ॥ ऐन्द्री श्रीः प्रणिधानस्य फलं यस्यानुषङ्गिकम् । मुख्यं महोदयप्राप्तिस्तं सिद्धं प्रणिदध्महे ॥ 1 ॥ तस्याष्टसहस्राख्यास्मरणं शरणं सताम् । मङ्गलानां च सर्वेषां परमं मङ्गलं स्मृतम् ॥ 2 ॥ . प्रथमशतकप्रकाशः . अनादिशुद्धः शुद्धात्मा' स्वयंज्योति: स्वयम्प्रभुः । केवलः5 केवली ज्ञानी केवलात्मा कलोज्झित:9 ॥ 3 ॥ सार्द्धसत्त्रिकलातीतो 'न्यूनाधिक-कलानिधि:12 / अनन्तदृग'2 नन्तात्मा 3'नन्तप्राप्ति4 रनन्तजित्5 परमेष्ठी16 परब्रह्म परमात्मा18 सनातन:19 / सदाशिवः20 परंज्योति1 धुंव:22 सिद्धो23 निरञ्जन:24 ॥ 5 ॥ अनन्तरूपो25'नन्ताख्य स्तथारूप स्तथागत:28 / यथारूपो29 यथाजातो यथाख्यातो यथास्थित:32 ॥ 6 ॥ लोकाग्रमौलि3 र्लोकेशो लोकालोक-विलोकक:35 / लोकेड्यो36 लोकपो37 लोकत्रातो8 लोकाग्रशेखर:39 / विश्वदृग् विश्वतश्चक्षुः विश्वतः पाणि 2 रात्मभू:43 / / स्वयम्भू विश्वतोबाहु5 विश्वात्मा 6 विश्वतोमुख:47 215 ॥ 4 ॥ // 7 // // 8 // Page #225 -------------------------------------------------------------------------- ________________ विश्वकृद् विश्वरूपश्च विश्वव्यापी विधु विधि:52|.. विश्वशीर्षो53 नमद्विश्वो विश्वाधारश्च5 विश्वसू:56 ॥ 9 ॥ विश्वम्भर[:]57 शिवो- विश्वावतारो59 विश्वदर्पण:60 / विश्वख्यातोपर जयोर मृत्युञ्जयो मृत्युनिवारण:64 ॥ 10 ॥ सर्वादि:65 सर्वग:66 सर्वजनीन:67 srvdrshn:68॥ सुश्रुत:69 सुस्थित: सुस्थ: पुराण:72 प्राक्तनो विभुः ॥ 11 ॥ विधिशेषो विधेः सार:56 परो विधि-निषेधतः । प्रशान्तवाह्य निर्वाच्यौ9 विसभागपरिक्षयी . ___ ॥ 12 ॥ अपदो ऽनक्षरो 2 'निच्छो 3 ह्य्त्व्यावृत्तिल्क्स्स्न्न्:4| ब्रह्मचर्यफलीभूतो ब्रह्मा 6 ब्रह्मपदस्थित:57 ... ॥ 13 ॥ आत्मवान् वेदवान् विष्णु ब्रह्मवान् ब्रह्मसम्भव:92 / सूक्ष्म:93 परात्परो जेता5 जयी 6 सर्वमलोज्झित:97 ॥ 14 ॥ उपासनानां फलद8 उपास्यत्वेन देशित:9 / सर्वाविप्रतिपन्नश्च कृषीष्ट कुशलानि नः ॥ 15 ॥ द्वितीयशतकप्रकाशः धर्मविद्धर्मकृद्धर्मी धर्मात्मा dhrmdeshk:| . सुधर्मा धर्मदो धर्मनायको धर्मसारथिः दशधर्मा0 'नन्तर्धा1 धर्मसार:12 स्वधर्मग:13 / परधर्मविनिर्मुक्तो धर्मप्रापी5 विधर्मभूत्16 ॥ 2 ॥ धर्मचक्री महाधर्मा8 धर्ममूर्ति:19 सुधर्मदृग् । धर्माङ्गो21 धर्मसन्न्यासी22 धर्माधर्मविवर्जित:23 धर्मोत्तरो24 धर्मकीर्ति25 धर्ममुद्6 धर्ममण्डल:27 / / धर्मानोघा28 धर्ममौलि29 र्धर्माग्रो धर्मशासन:31 216 . ॥ 1 ॥ // 3 // // 4 // Page #226 -------------------------------------------------------------------------- ________________ // 5 // // 6 // // 7 // // 8 // // 9 // // 10 // धर्मक्षमी22 धर्ममृदु3 धर्मर्जु34 धर्मसंयमः5 / धर्मसत्यो6 धर्मतपा धर्मब्रह्मा- शुचिस्ततः धर्मत्यागी धर्ममुक्ति धर्मस्थो धर्मशाश्वत:43 / धर्मलभ्यो धर्मसेव्यो5 धर्मश्रद्धावशंवद:46 धर्मधातु:47 क्षमाधातु:48 श्रद्धाधातु रधातुभाग । श्रीपातश्च निपातश्च हीपात:53 पातकक्षयी54 श्रेष्ठ:55 स्थविष्ठ:56 स्थविरो57 ज्येष्ठ:58 प्रेष्ठ:59 पुरोहित:60 / गरिष्ठधी61 ररिष्टच्छि बहिष्ठोप3 निष्ठ एव च व्योममूर्ति5 रमूर्तिश्चा6 न्तरिक्षात्मा67 नभोमय:68 / गगनात्मा9 महाकाश श्चाम्बरात्मा निरम्बर:72 सुयज्वा3 यज्ञपुरुषो यज्ञाङ्ग5 ममृतं06 ह्वि:॥ धर्मयज्ञो महावीरो79 यजमानो नियाजभाग-1 मन्त्रमूर्ति मन्त्रबीजं3 मन्त्रन्यानश्च 4 मन्त्रराट्5 / महामन्त्री मन्त्रपति ध(धर्मस्थानं सुमन्त्रभू: 9 चिन्मन्त्रो मन्त्रसंस्थानो मन्त्रेड्यो मन्त्रपूजित:93 / मन्त्रमात्र:94 स्फुरन्मन्त्रो5 मन्त्रदेवश्च6 मान्त्रिक:97 पञ्चमङ्गलमन्त्रश्च स्र्व्म्न्त्राव्तार्वान्। . मन्त्रे प्रत्यक्षरूपो200 यस्तस्मै भगवते नमः . . .. तृतीयशतकप्रकाशः जगन्नाथो जगज्ज्येष्ठो जगत्स्वामी जगत्पिता । जगन्नेता जगद्भर्ता जगबन्धु र्जगद्गुरुः जगत्त्राता जगत्पाता जगद्रक्षो जगत्सख:12 / जगदीशो3 जगत्स्रष्टा4 jagadvandyo5 jagaddhita:16 217 // 11 // // 12 // // 13 // // 2 // Page #227 -------------------------------------------------------------------------- ________________ N HIPER11111111 HTHHHHHHH H11111111 jagatpati जगन्मान्यो- जगच्छास्ता जगन्मुखम् । जगच्चक्षुरेर जगन्मित्रं22 जगद्दीपो23 जगत्सुहृत्24 ॥ 3 ॥ जगत्पूज्यो5 जगद्धयेयो6 जगद्विर ज्जगदर्यमा28 / .. जगन्माता29 जगभ्राता जगद्भानु जगन्मणि:32 . . / जगद?33 जगच्चिन्त्यो34 जगत्काम्यो5 जगत्प्रिय:36 / / जगद्धेतु जगत्केतु जगत्सीमा जगन्निधि:40 जगद्वैद्यो51 जगज्ज्योति जगत्पोषी 3 जगवृष:54 / जगत्पूषा5 जगदुर्यो 6 जगद्बीजं जगत्तरु:48 / ॥ 6 ॥ जगत्सारो49 जगन्मूलं सिद्धार्थ:51 सिद्धशासन:52 / सिद्धस्थान:53 सुसिद्धान्त:54 सिद्धगी:55 सिद्धधी:56 सुधी:57 ॥ 7 ॥ भवाब्ध्यगस्ति8 वहद् भवच्छिप द्पुन्र्भ्व्:61| . कालातीतो62 भवातीतो63 भयातीत:64 कलातिग:65 ॥ 8 ॥ गुणातीतो66 रजोऽतीत:67 कल्यातीत:68 कुलातिग:69 / वर्णातीत:7देग् पदातीतो मार्गातीतो ऽक्षरातिग:73 ॥ 9 ॥ वाक्यातीत: स्मयातीतो वाचोऽतीतो नयातिग: / वृत्त्यतीत:78 स्पृहातीतो न्यासातीतो जनातिग:-1 ॥ 10 ॥ छन्दोऽतीतो 2 जनातीतो लोकातीतो लयातिग:5 / योगातीत6 स्तपोऽतीतो व्रतातीतो8 यमातिग:89 ॥ 11 ॥ ध्यानातीतो मनोऽतीत श्चिन्तातीत श्चयातिग:93 / लेपातीतो4 गदातीतो5 कामातीत स्तमोऽतिग:97 ॥ 12 ॥ वेदातीतो8 वयोऽतीत:99 सर्वातीतश्च00 य्ःप्र्भुः। . कर्मेन्धनानि दह्यन्ते तस्य ध्यानाग्निना क्षणात् 218 Page #228 -------------------------------------------------------------------------- ________________ // 1 // // 4 // चतुर्थशतकप्रकाशः अमृतात्माऽमृतोद्भूतोऽमृतस्रष्टाऽमृतोद्भवः । अमृतौघोऽमृताधारोऽमृताङ्गो 'मृतसंस्थिति: कृतज्ञः कृतकृत्यश्च कृतधर्मा' कृतक्रतुः12 / कृतवेद:13 कृतात्मा च संस्कृताप्ति5 रसंस्कृत:16 ॥ 2 ॥ भावः17 स्वभावो8 निर्वर्गो19 मुख्यवर्गो20'पवर्गभाग । सत्ता पदार्थ:23 पूर्णार्थो4 लक्षणार्थ25 स्त्रिलक्षण:26 ॥ 3 ॥ पद्मेश:27 पद्मसम्भूति:28 पद्मभू:29 पद्मविष्टर:30 / हृत्पद्मस्थो31 महापद्म:32 पद्म:33 पद्मासनोदय:34 हिरण्यगर्भ:35 श्रीगर्भो26 विरञ्चि टुंहिणश्च क:39 / वेदगर्भ:40 शतानन्द:41 पुराणज्ञ:42 पुराणग:43 विश्वरेता हंसगति5 महाहंसश्च 6 हंसराट् । प्रजापति:48 प्रजानाथो 9 हिरण्येशो हिरण्मय:51 ॥ 6 ॥ हृषीकेशो2 नभ:केश:53 स्थास्नु जिष्णु:55 पितामह:56 / भिषग्वरोऽगदकारो8 वैद्यो9 ध्वस्तगदो ऽगद:61 / वरद:62 पारद:63 श्रीद:64 सिद्धिदः65 सर्वशर्मद:66 / वर्षीयान्67 वृषभो68 वर्षो69 वृषकेतु वृषध्वज:01 महाबोधि2 वर्द्धमानो3 महर्द्धि वृद्धिलक्षणः । अहानि-वृद्धि स्तुल्यात्मा त्रिलिङ्गोऽतिस्त्रिलिङ्गक:79 ॥ 9 ॥ निरक्षः कृतभूरक्षोर रक्षोहन्ता 2 स्वरक्षित:83 / आत्मेक्षणः4. क्षणमय:5 शुभंयु:6 पुष्कलेक्षण:57 ॥ 10 ॥ त्रयीमय स्त्रयीकेतुर्धारावाही त्रयीधर:19 / त्रयीतेजोमय स्त्रेता 3 दशपारमितेश्वर:94 ॥ 11 ॥ ॥ 7 // // 8 // 219 Page #229 -------------------------------------------------------------------------- ________________ // 1 // trayItanu"strayIgIta:96 pittktrydeshit:| त्रिस्थ स्त्रिकरणोन्मुक्त स्त्रिब्रह्मप्रकृति:400 श्रिये ॥ 12 ॥ पञ्चमशतकप्रकाशः .. शक्तो निरेजः कूटस्थः शीलेश: शीलनायकः । शैलेश:6 प्राप्तशैलेशिनिश्चयी व्यवहारमुक् अनुपाधि रुपाधिच्छित् सर्वोपाधिविशुद्धिमान्12 / अनाचार्यो53'नुपाध्यायोऽगुरु गुरुशिरोमणि:16 ॥ 2 ॥ स्वयम्बुद्धो विबुद्धश्च सम्बुद्धो बुद्धजागर:20 / तुरीयावस्थित स्तुर्यः 22सिद्धजागरिकात्रय:23 / अशस्त्र:24 शस्त्रमुक्5 शस्त्रोंज्झित26 शस्त्रविवर्जित:27 / अशस्त्री8 परमाशस्त्रोऽशस्त्रभी रकुतोभय:29 ॥ 4 ॥ dayAsindhu'rdayApAlo22 दयानेता दयानिधिः35 / दयालु:26 स्वदयाचिह्नो दयाश्रेष्ठो दयोदय:29 दयास्थायी दयास्थानं41 सर्वशुद्धदयामय:42 / दयापात्रं दयामात्रो4 दयाव्यासो5 दयोन्नति:46 आत्माराम "श्चिदाराम श्चिद्रामो 9 रामसत्तमः50 / श्रीराम:51 केवलारामो52 दयारामो53 विरामवान्54 ॥ 7 ॥ अजन्मरामोऽति (ती) रामो6 महारामो7 मनोरम:58 / स्वतोराम:59 स्वयंराम:60 केवलो राम एव च म्हेन्द्राऽयो62 महेन्द्रेड्यो63 महेन्द्रोऽतीन्द्रियार्थदृ5 / अनिन्द्रियोऽह्मिन्द्रायो ऽतीन्द्रोऽतीन्द्रियहक् 9 स्वदृक् ॥ 9 ॥ भूतात्मा भूतभृद् भूतरक्षी 3 भूताभयङ्करः । प्रभवो विभवो भूताधारो" भूतानुपग्रह:78 ॥ 10 ॥ 220 // 5 // // 6 // // 8 // Page #230 -------------------------------------------------------------------------- ________________ // 11 // / / 12 // // 13 // अस्तप्राणो9 महाप्राण:80 प्राणद:81 प्राणितेश्वर:82 / प्राणेश:83 प्राणदयित:84 प्राणाय्य:5 प्राणवल्लभ:86 प्राणोत्तर: प्राणगति प्राण: प्राणिनामिनः । अग्राह्यो1 गहनं12 गूह्यं3 प्रणव:94 प्रणवोत्सव:95 प्राणायामप्रकटित:96 प्राणमन्त्रो जपञ्जप:98 / द्रष्टा9 कलङ्कलीभाव:500 सिद्धः सिद्धिं ददातु नः षष्ठशतकप्रकाशः महाशिवो' महाज्योतिर्महासिद्धो महाध्रुवः । महादृष्टिमहाप्राप्तिर्महारूपो महायशाः महात्राता महाचक्षु महाधारो'1 महाविधि:12 / महाविभुमहासारो14 महावेदो5 महागम: 16 महोपास्यो महाध्येयो18 महाव्यापी19 महामह:20 / महानाथोर महाज्येष्ठो22 महास्वामी23 महासुहृत्24 महास्रष्टा5 महावन्द्यो महामान्यो महामुनि:28 / महापूज्यो29 महाभ्राता महाकाम्यो महाप्रिय:32 महाहेतु महासीमा4 महावैद्यो5 महौषध:36 / महामार्गो महान्यासो38 महापूषा29 महाचल:40 mahAmUrti"mahAcakrI महाराजो53 महानय:55 / / महाकीर्तिपमहास्फुतिर्महासत्यो महातपा:48 महामुक्तिर्महात्यागी महाब्रह्मा महाशुचि:52 / महाधातुर्महाप्रष्ठो4 महायज्वा55 महाहवि:56 महाव्योम महाबीजं महामात्रो महाधृति:60 / महाकृतो61 महाभावोर महावर्गो3 महाधर:64 ॥ 3 ॥ ॥ 4 // // 5 // // 6 // // 7 // // 8 // ... . 221 Page #231 -------------------------------------------------------------------------- ________________ // 9 // महासनो65 महाभुतिर्महेशश्च महावृष:68 / महाशिष्टि महादेशोदेग् महाज्ञश्च" महाव्रत:72 महागतिर्महास्थास्नुमहावृद्धि महाक्षण:06 / महागुरु महाणुश्च महावेश्मा महावशी. ॥ 10 ॥ महाशको महाशीलो 2 महाचार्यो 2 महागुणः । महादयो5 महापात्रो महाव्याप्तिमहोन्नति:8 ॥ 11 ॥ महार्णवो 9 महामेरु महाशाखोर महाधन:92 / / महावसुर्महावेदो4 महापोतो5 महागृहम्16 ॥ 12 ॥ महादित्यो महासोमो महाप्रज्ञाकुर स्तथा । महातर्कावतारश्च श्रेयांसि वितनोतु नः . ॥ 13 ॥ . सप्तमशतकप्रकाशः विजयो वैजयन्तश्च जयन्तश्चापराजितः । सर्वार्थसिद्ध स्तीर्थार्वः स्वयम्भूरमणो जयः-. ॥ 1 ॥ सदातनः सदाज्ञान:10 सदासत्य:11 सदाश्रय:12 / सदासुहृत्13 सदासौख्य: 14 सदाविद्यः15 सदोदय:16 सदायोग:17 सदाभोग:18 सदातृप्त:19 सदानघ:20 / सदास्नात:29 सदालेप:22 सदोद्योत:23 सदास्थिति:24 ॥ 3 ॥ अतुल्यो5'दृशो26'कल्योऽसमानो28 सवया29 नग:30 / अगो नगाधिराजश्च स्थावरो33 जङ्गमाश्रय:34 प्रक्षीणबन्ध:35 कामारि:36 प्रमाणपरिधि:37 प्रधी:38 / . कृतानन्द:39 कृतामोद: कृतशर्मा कृतोदय:42 ॥ 5 ॥ कृतान्तसृट् कृतान्तच्छित् कृतान्तज्ञः कृतान्तहत्6 / समय: समयातीतो- विषयो विषमास्त्रजित्देग् ॥ 6 ॥ ॥ 2 ॥ // 4 // 22 Page #232 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // जितारिरजितो52 धर्ममेघो3'मोघश्च4 शम्भवः55 / सुप्रतिष्ठो 6 दृढरथो विश्वसेनो- महारथ:59 चिन्तामणि:6देग् सुरमणि:61 कामकुम्भ:62 सुद्धम:63 / प्ररोहो" दक्षिणावर्त:65 कामधेनुपरकश्मल:67 चितार्धप्रदश्चैत्य9 zciracchAya"zcirasthiti:1 / जैवातृको 2'नभिज्ञानो विस्पर्श:74 स्पर्शगोचर:75 असम्मोहाप्य उन्नेयः पुरुहूतोऽवतारमुक् । दशलाक्षणिको देशोऽनुद्देशोऽनुपचारभू:83 बन्धुरो रुचिर पश्चारुर्बन्धू रुप्यश्च8 शोभन: / शतशाख:90 शतक्षश्च शततार:92 शताध्वग:93 शतोपायः94 शताख्यान:95 शतकीर्तिः96 शताह्वय:97 / शतगृह्यः8 शतोद्गीथ:99 शतवृत्ति:700 श्रियेऽस्तु नः ॥ 10 ॥ ॥ 11 // // 12 // अष्टमशतकप्रकाशः ॥ 1 ॥ ॥ 2 ॥ धीशो' धियःपति(न्द्रो धिषण: शेमुषीधरः । धीगणो धीसमूहश्च गीष्पतिश्च गिराम्पतिः वाचस्पति वचःस्रष्टा र बृहदात्मा2 बृहस्पति:13 / बृहदारण्यको[d] द्योती मनीषीशो5 मनीषित:16 नयोत्क्रान्तो नयोद्भेदी- ज्ञानगर्भ:19 प्रभास्वर:20 / रत्नगर्भो' दयागर्भ:22 पुण्यगर्भ:22 स्वगर्भग:24 लक्ष्मीश:25 कमलानाथो6 निर्मन्तुमन्तुमोचन:28 / आशामोचन29 उद्दाम आशाविश्रामभाजनम्र धर्मपूयो2 धर्मगणो32 धर्मनेमि रकर्मठ:35 / धर्मचक्रायुधो धर्मघोषणो धर्मपोषण:28 ॥ 3 ॥ ॥ 4 // // 5 // 223 Page #233 -------------------------------------------------------------------------- ________________ स्पृहामुक्त:39 स्पृहात्यागी स्पृहापशु:41 स्पृहोझिंत:42 / दूरस्थो 3 दूरदृग् दूरपथस्तथ्य:46 स्थितिप्रणी:47 ॥ 6 ॥ अध्यात्मगम्योऽध्यात्माङ्गोऽध्यात्माप्योऽध्यात्मलोचन:51 / अध्यात्माधित्यको 2'ध्यात्मकैलाशोऽध्यात्मशासन:54 : ॥ 7 ॥ अध्यात्मवासो5'ध्यात्मा!'6'ध्यात्मार्कोऽध्यात्मभास्कर:58 / अध्यात्मांशु9 घनाध्यात्म:60 स्वाध्यात्मो61'ध्यात्मसङ्ग्रह:62 / / 8 ॥ अध्यात्मकोटिरिध्यात्मसारो4'ध्यात्मपरिग्रह:65 / अध्यात्मसृष्टि6 रध्यात्मपवित्रोऽध्यात्मपारगः68 ॥ 9 ॥ अध्यात्मपूर्णो69'ध्यात्मेष्टोऽध्यात्माढ्योऽध्यात्मसंश्रयः72 / अध्यात्मयज्ञोऽध्यात्मेन्द्रोऽध्यात्मेनोऽध्यात्मवासित:76 ॥ 10 ॥ अध्यात्मभाव्योऽध्यात्मेद्धोऽध्यात्माध्वाऽध्यात्मसङ्गतः । अध्यात्मरङ्गोऽध्यात्मार्थोऽध्यात्मांभो3'ध्यात्ममन्दिरम् ॥ 11 ॥ अध्यात्मपूतो5'ध्यात्मस्थोऽध्यात्माज्ञोऽध्यात्मसंवर:8 / अध्यात्मस्थोऽध्यात्मधनोऽध्यात्मज्ञोऽध्यात्मविष्टर:92 ॥ 12 ॥ अध्यात्मपीठो93'ध्यात्मेलो 4'ध्यात्मेतो5'ध्यात्मसन्तत:96 / / प्राध्यात्मोऽध्यात्म्स्न्तानोऽध्यात्माख्योऽध्यात्म्विन्मुदे॥ 13 ॥ नवमशतकप्रकाशः अभोऽऽनदोऽरवोऽनादो स्वरोऽस्वानो ऽस्वनोऽध्वनिः । अवृद्धि रगुणो bindu'ravisargo2'लुग'2 क्रम:14 ॥ 1 ॥ अहसो'5'मातृको 6'प्रत्याहारोऽघोषोऽनुपाहित:19 / .. अनामाऽप्रातिपदिकोऽसमासोऽविग्रहो3'ग्रह:24 ॥ 2 ॥ अनाख्यातो25'कृदन्त26 श्चातद्धितो नणु (?नाप्यु)णादिक:28 / अयोगोऽरूढि रस्तोभोऽच्छन्दारेश्चाप्यनलकृति:33 ॥ 3 ॥ 24 Page #234 -------------------------------------------------------------------------- ________________ अपातोऽलम्बनो35'क्रान्ति6 रराशि7 रनहर्गण:28 / अनतोऽनुन्नातोऽलग्नोऽनुच्चो2'नीचो 3'दिगन्तर:44 ॥ 4 ॥ अनर्को5'नाटको 6'नाट्योऽविभवो 8'तनुभावक:49 / स्थायी रसों1'श्लथो2'नाथो3'काव्यो54'गीति प्र्पिन्ग्ग्ल्:56॥ 5 / / अनिघण्टु-रनध्यायोऽसंहितोऽवैद्यकोऽव्यथ:61 / अग्रामोऽमूर्छनो63'वाद्यो64'नेपथ्योऽनिङ्गितो66 'लयः67 ॥ 6 ॥ पश्यत्यात्माऽघनो 9'भाषो ह्यवैखरि रमध्यम:72 ॥ अश्वेतोऽपाटलोऽश्यामोऽनीलो 6'वभ्रुरपीतिमा8 ॥ 7 ॥ अतिक्तोऽमधुरोऽनम्लोऽकषायो 2'लवणो3'कटुः84 / असौगन्ध्योऽपदौर्गन्ध्योऽनुष्णोऽशीतोऽखरोऽमृदुः90 ॥ 8 ॥ अस्निग्धोऽगौरवो 2'लूक्षोऽसंस्थानोऽलघुपरस्मय:96 / अवेदो वेदसङ्गीत:98 श्रीयुक्त:99 श्रीपति:900 श्रिये दशमशतकप्रकाशः । आदिदेवो' युगादीशो युगेशो युगपो युगः । उपज्ञा समयोपज्ञ मप्रत्यूहो महाबलः । ॥ 1 ॥ शिवताति महाशान्ति निर्वृतः12 संवृतो13'वृतः14 / अरहा5 अरुहोऽरोह आद्यध्येय:18 पदोत्तर:19 ॥ 2 ॥ आत्मरक्षा20'ऽत्मकवच21 मात्मत्राता22'ऽत्मपञ्जरम्23 / अकुण्ठ स्त्र्यम्बक:25 सार्व:26 शर्व:27 सर्वेश्वरो मृड:29 ॥ 3 ॥ आयेड्य' आद्यचारित्र21 माद्यमन्त्र32 ऋगादिम:33 / आद्यवा5 माद्यभू5 राधनेताऽऽद्यर्षिर्वृषादिम:38 ॥ 4 ॥ आद्यमेघ:39 प्रधानाद्य:50 क्ष्माद्यो:41 नाद्यो 2 निराक्रिय:43 / / नन्द्यो 4 नादीनवो5 नन्द्यावर्तो6'र्ह:47 स्व्स्तिकोऽस्तिक्:49॥ 5 ॥ 22प Page #235 -------------------------------------------------------------------------- ________________ प्रोढोऽनूढो51 मन्त्रशिखो52 दीप्तोऽरिघ्नो निरन्तर:55 / भद्रो 6'नीदृगनित्थंस्थोऽयुतसिद्ध:59 सुसंयुत:60 ॥ 6 ॥ अलोकस्पृर लोकमध्योर लोकमान्यो3 विसंशय:64 / जागरूक:65 सदोन्निद्रो निस्तन्द्रो निःप्रमीलदृग68 अनिमेषो69 निमेषेन्द्रः70 प्रमाकर्ता प्रमाप्यक:02 / प्रमाणं च प्रमासम्प्रदान शुद्धप्रमाश्रय:5 ॥ 8 ॥ प्रमापादान:76 सम्बन्धी प्रमाया: स्वप्रमोद्गतः । मार्गो79 मार्गप्रभुर्गिस्वामी मार्गविशोधक:82 . एकधी रेकपूरेकवेश्मै कस्थिति 6 रेक्भूः। ekodbhava"zcaikamArga एकधामै कशासन: ॥ 10 ॥ एकातपत्र एकाज्ञ3 एकाग्रश्चैकमन्दिर:95 / गभस्ति6 स्तरणि स्तार:98 सविता ध्वान्तनाशन: 1000 ॥ 11 ॥ चतुष्कभाऽगष्टगुणो' दीनपो भक्तवत्सलः । कृपालुः5 स्फीतकरणो धीरः श्रीरमण: श्रिये ॥ 12 ॥ ॥ 9 ॥ फलश्रुतिः अष्टोत्तरं नामसहस्रमेतत् पठन्ति ये प्रातरपप्रमीलाः । ते स्वर्गलीलामनुभूय भूयः सिद्धालयं यान्ति न संशयोऽत्र ॥ 1 ॥ प्रशस्तिः गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, . प्रोढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः प्रामैय्रुः॥ तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यात्वान् ॥ 2 ॥ 226 Page #236 -------------------------------------------------------------------------- ________________ // आर्षभीयचरित-महाकाव्यम् ॥ -: प्रथमः सर्गः:श्रुतस्थितेर्यः कमलालयो यशः पुपोष विश्वे वृषभासनोचितः । तम:प्रमाथी पुरुषोत्तमः शुचिर्महेश्वरः पातु स नाभिनन्दनः ॥ 1 / / स एव देवः किल भिन्ननामभिर्विविच्य लोकैस्समुपास्यते सदा । पृथक्पृथक्तस्य फलार्पणे पुनः सहायतामञ्चति वासनाभिदा ॥ 2 ॥ तदागमाब्धेरुपजीव्य जीवनं परेऽपि गर्जन्ति घनाघना इव । तदीयवृष्टेरपि भूमिभेदतो विचित्रशस्योदयसम्पदीक्ष्यते ॥ 3 ॥ जगत्यशेषस्तदुपज्ञमज्ञता निरासकृद्धर्मविधिः प्रवर्तते । न शार्वरध्वान्तहरं विना रवेरवेक्ष्यतेऽन्यस्य महोमहोदयम् ॥ 4 ॥ मरुत्प्रियो रुद्धमरुत्पथोऽपि स क्षमाधनोऽपि प्रथितोऽपरिग्रहः । घनाघनाशोऽपि जलाशयोज्झितो, न चिन्तनीयं चरितं म्हात्म्नाम्॥ 5 / / अधः सुधाकुण्डगणं सुरापगां यदूर्ध्वमन्वेति च तिर्यगम्बुधीन् । वितृष्णभावोदितमप्यदो यशः, सतृष्णमत्यद्भुतमातनोति तत् ॥ 6 ॥ न जातु कोपात्कुटिलीकृते ध्रुवौ, शरासने नैव शिरो न्यधीयत । स्वशक्तिमोघीकृतशेषसाधनः, प्रताप एवास्य ततान दिग्जयम् । / 7 / / ग्रहेषु भास्वानिव कान्तिसम्पदा, सदाशयो युग्मिषु सर्वतोऽधिकः । प्रजाहितार्थं कृतसारसङ्ग्रहो, बभूव भूमान् भरते स आदिमः ॥ 8 ॥ सदा सुपर्वोल्लसितां घनाप्सरोविलासपूर्णाममरावतीमिव । जनैविनीतैः कृतसूनृताह्वयां, पुरीं विनीतामयमन्वशाद् विभुः ॥ 9 ॥ धनस्य पूत्तौ धनदः प्रदत्तदृक्, सदाऽस्य दास्य-स्थिर एव वासवः । दिशामभूवन्नधिपाश्च रक्षका न लक्षकार्येष्वपि ये प्रमद्वराः ॥ 10 ॥ असङ्ख्यशक्तेस्त्रिजगद्विभोः कियत्, त्रिशक्तियुक्तत्वमुखेन वर्णनम् । गुणैरनन्तैः सहितस्य तस्य च, स्तुतिन षाड्गुण्यमुदीर्य पूर्य्ते॥ 11 ॥ .. 227 Page #237 -------------------------------------------------------------------------- ________________ अबाधयानेन तथा परस्परं, त्रिवर्गसेवा विधिवद् व्यंधीयत । / यथाऽस्य सार्वत्रिकवैरवारिणः, स्वतोऽपवर्गोऽप्यनुकूलतां य्यौ॥ 12 ॥ यथा यथा नीतिमतिं करोत्यसौ, भवत्यनीतिः पृथिवी तथा त्था। द्वयोविरोधः परिणामतश्च नेत्यपूर्वमेतत्प्रभुराज्यकौशलम् ॥ 13 ॥ प्रसिद्धजीवाभयदातृतागुणात्, ततो न भेजे धुसदां गुरुर्भ्य्म्। कुतोऽन्यथा याति तदीयवाग्मितागुणाभिभूतः स न kaandishiiktaam||14|| स्वकीयगाम्भीर्यहृतः पयोनिधिः, समुच्छलन् viicikshaanttaaddnm| अमुष्य सख्यं सृजतो मुखस्य किं, विधीः स्वसूनोर्न तनोति रोस्स्न्न्ः॥15॥ वदान्यभावादमुना विनिर्जितो, धुसन्मणिः स्वर्गिमहीरुहै: समम् । तथा व्यथामाप समुद्धृतां नतैर्यतो न दुःखं किल पञ्चभिः सह ॥ 16 ॥ असङ्ख्यकालार्जितदातृतायशो, हृतं क्षणात्तेन व्दान्य्मौलिना। न सङ्ख्ययैव व्यथयाऽपि पञ्चतामजीगणन् स्वामिति कल्पभूरुहाः न वेदना मे जनटङ्कदारणादिति प्रभौ दातरि रोहणोऽहषत् । विभज्य दद्यादयमथिने न मामिति स्वतः स्वर्णगिरिस्त्वकम्पत ॥ 18 ॥ हरिः कणेहत्य निपीत-तद्वचः, सुधां तृणायापि न मन्यते बुधः । अतः कथं तत्र सुधा सुधावता, रसेन साम्यं ननु सङ्गतं भ्वेत्॥ 19 ॥ व्रतं जिघृक्षु (क्षो)-र्भरतादिभूभुजां, कलाः पराः सादित्-साधुच्न्द्र्माः। ददाति या मूर्ध्नि पदं भवस्य सा कला किलैकाभिमतास्य योगिन्ः॥20॥ शते सुतानां चिरकालमुद्धृतो, विभज्य दत्तोऽप्यमुना क्षमाभरः । व्रते ततो नापचकर्ष स क्षणं, महाद्भुतं प्रत्युत वृद्धिमाप्त्वान्॥ 21 ॥ कचच्छलाद् मुष्टिचतुष्टयाद्भवान्, विलुञ्चतु द्राक् चतुरः क्रुधादिकान् । न पञ्चमी मुष्टिरतिप्रयोजनेऽत्यरक्षदिन्द्रार्थनया नया सताम् ॥ 22 ॥ व्रतत्रपा मूर्ध्नि न केवलं निजा, महात्मभिर्भक्तकृपाऽपि धार्य्ते। सुरोपरोधादिति रक्षितालका, जगाविदं मुष्टिसमस्यया विभुः ॥ 23 ॥ 228 Page #238 -------------------------------------------------------------------------- ________________ प्रभूत्तमाङ्गस्थितिपावना स्म मा, पतन्निमे भूरजसीति भावयन् । धृतान् स्ववस्त्रे निदधौ पयोम्बुधौ, शचीपतिस्तेन विलुञ्चितान् कचान् असौ धृतध्यानसुखस्थिरासनो, जटावलीमण्डनमण्डितो बुधैः । अलक्ष्यताध्यात्मगुणैः फलेग्रहिर्लतान्वितः कोऽपि त्पोम्हीरुह्ः॥25॥ अभूदसावुन्नतधर्ममेघभाग्, व्रतग्रहादादित एव किं विभुः। अयट्यमानामिति मूर्ध्नि तज्जटामुदीक्ष्य साक्षादुदनायि योगिभिः॥26॥ वृषाङ्कमेकं किल जाह्नवी श्रिता, श्रुतेति वार्ता सकलेऽपि मण्डले । वृषाङ्कमेनं किमु तज्जिगीषया, कलिन्दकन्याऽपि जटत्मनाऽभजत् समाधिसारैः समताकरग्रहे, न देहगेहे धवलीकृते किमु। . तदंसयोरुल्लसिता कचावलिः, परिस्फुरत्तोरणतामुपाययौ ॥ 28 ॥ व्रतोत्सवे कुन्तलसन्ततिर्विभोः, शिर:स्थिता कज्जलमञ्जुलप्रभा । स्वयं समुत्तीर्णनवोदधेः क्वचिद्विलग्नसेवाललता श्रियं दधौ ॥ 29 ॥ द्विषां दृशोरुग्रविषं शुभस्पृशां, शरीरिणामेणमदाञ्जनं घ्न्म्। jaya'sya रेजे बहुधूमधोरणी, तपः कृशानोर्दुरितद्रुधूमरी ॥ 30 ॥ बभूव रत्नत्रययोगतो व्रते, प्रभुर्घरत्नाच्चतुरश्चतुर्गुणः । / नृपः सहस्रैरिति युक्तमुत्तमैश्चतुर्गुणैरंशुभिरन्वगम्यत ॥ 31 ॥ अमी हि कच्छप्रमुखाः सुखासिकामविस्मरन्तः प्रथमं प्रसादजाम् । अथापि नः स्तात् प्रभुतुल्यशीलतालताफलप्राप्तिरिति व्रतं ल्लुः॥32॥ अमी चतुर्मुष्टिकलोचमीशितुः पितुः प्रजानामनुचक्रिरे सुखम् । परीषहांहेर्जठरैकजन्मनो, विनिग्रहे नो गरुडायितं पुनः ॥ 33 ॥ रथाश्वकन्येभधनादिभिर्जनैर्न दीयमानैरुपयुक्तमीशितुः । सुद्धवदुर्लभदर्शनेऽत्र तैर्न च प्रतीता सुलभानपात्रता ॥ 34 ॥ अनेन मे वार्षिकदानवर्षिणा, न वास्तु वस्तुं भुवि किन्य्चिद्र्पित्म्। इतीव भिक्षोपननाम नाम न, प्रभुं श्रितं भिक्षुदृशां समत्सरा ॥ 35 ॥ 229 Page #239 -------------------------------------------------------------------------- ________________ अहो परब्रह्मनिरुध्यमानसा, विनाशवृत्तिं स तदाऽन्वभूद् विभुः। इतीव कच्छप्रमुखास्ततः पृथग, बभूवुरध्वैति सतीर्थ्यतां ग्ताः॥ 36 ॥ द्विधाऽप्यभक्तैः प्रभुसङ्गवञ्चितैर्बुभुक्षितैस्तैव्रतमेव भक्षितम् । : जनावनं मुक्तिपथं विहाय ते, वनं भवाध्वानमिव प्रपेदिरे ॥ 37 ॥ व्यचिन्तयंश्चेदमहो त्नोर्घ्नोप्वास्वासीभिर्ज्स्र्त्क्स्स्न्न्म्। यथा मुनीनां व्रतरक्षणं तथा, न दुष्करं चित्तनिरोधलक्षणम् ॥ 38 ॥ विलीयते हन्त कदाचिदागता, परा विपत्तौष्टिक-शान्तिकादिभिः । सदापतत्क्षुद्विपदो निवारणं, न मूलमन्त्रादिकमस्ति किञ्चन ॥ 39 ॥ गुणा विवेकप्रमुखाः कुकर्मणा, बलीयसौन्दर्यहुताशने हुताः। कुकीर्तिमूर्तीर्दधतेऽत्र भस्मसाद्भविष्णवः कस्य न सञ्चरिष्णवः 40 सुवृत्तसङ्गीतमदान्धमानिनी, प्रणीतचेओविकृतिक्षुदुद्भवाः । क्रमाद् बलाढ्यास्तदयं कलाभृतः, कलावृतौ दर्शयतीव दर्शताम् 41 जगद्धितार्थं जलराशिसम्भवं, व्यधायि कण्ठे गरलं स्म्र्द्विस्सा। . न कोऽपि देवः स कृपालुरस्ति यः, समुद्धरेत् क्षुद्विषमङ्गसङ्गतम् 42 पुरं प्रविश्याक्षकपाटपाटनापुरस्सरं लुन्न्त्तित्सार्स्म्प्द्ः। . करोति यः क्षुत्कटकस्य निग्रहं, तमन्नदेवं समुपास्महे वयम् ॥ 43 ॥ ददाति यो नावसरेऽन्नमथिने, प्रदाह्य चिन्तासु परं प्ररोदयन् । स्वयं चितायां ज्वलतः स्वरोदकात्, स बद्धमुष्टिर्मतकाद् विशिष्यते 44 वनीपकानां भृतया यदाशया, यशः प्रसूते समयेऽन्नदायकः । समागतादेव गुणान्निदानतो भवेत्तदाशाभरणैकलोलुपम् ॥ 45 ॥ भवेन तुङ्गानतमूर्धनामिनी, व्यथोदरव्यन्तरनिर्मिता य्दि। . किमर्थमर्थ्यन्त इमेऽतिभीषणाः, कृपाणतुल्याः कृपणास्तदा जनैः 46 अपि प्रबुद्धैरुदरार्थमर्थिभिः, समं धनान्धैः क्रियते दुरोदरम् । न हार्यमाणं छलपाशपातनाद्, वृथा सुवर्णं निजवृत्तमीक्ष्यते ॥ 47 ॥ 230 Page #240 -------------------------------------------------------------------------- ________________ कुठारिकामानकपाटपाटने, विलज्जता नात्त्य्न्त्तीप्त्तीय्सी। विचित्रवंशस्थितिचित्रलुम्पने, मषीसखीयं जठरोद्भवा व्यथा ॥ 48 ॥ इमां जगद्भक्षणराक्षसी क्षुधां, निरोद्धुमेको भगवान् प्रगल्भते । अलाभलाभार्जितदैन्यविस्मयव्यपेतचेताः स हि योगिपुङ्गवः ॥ 49 ॥ यथा करिष्यत्ययमेष न:प्रभुस्तथा करिष्याम इति स्वनिश्चयम् । वयं तु हित्वा न परं जगद्गुरोः, स्वचेतसोऽपि प्रबलं त्र्पाम्हे॥ 50 ॥ वसुव्ययादाददतेऽप्यसुव्ययाद्, यदाश्रवस्थैर्ययशोमनीषिणः । तदेव चेदात्मकरागतं हृतं, तदा किमस्थाप्यत नो बुभुक्षया ॥ 51 ॥ पुरा न पृष्टो नियमस्थिति prabhuva'te तु पृष्टोऽपि स नाह किञ्चन । करोति किं लक्षणया न साम्प्रतं, गृहे गतानां भरतो व्र्तोत्स्व्म्॥ 52 ॥ ततो विनीतास्त्वटवीयमेव नः, कुटुम्बिनोऽमी तरवो नवोदयाः । मृगाश्च मित्राणि मृगारिदारितद्विपेन्द्रचर्माणि च व्स्त्र्स्न्य्च्याः॥ 53 ॥ निकुञ्जगुञ्जन्मधुपालिलालितैर्द्विजस्वरैरस्त्विह तूरपूरणम् । प्रभातसम्पादितमङ्गलारवाः शृगाल-बालाश्च भवन्तु ब्न्दिन्ः॥ 54 ॥ प्रदर्शयन्तामिह नृत्यपात्रतां, सुमोदिताः पल्लवसङ्गता लताः । कुतूहलाच्छैलतटीमुपेयुषां, मृधं च मत्तद्विरदा रदारदि ॥ 55 ॥ सृजत्वसौ बालमरालकूजितैः, करक्वणत्कङ्कणनादसादरम् । स्ववीचिभिर्वीजितचारुचामरा, सुरापगा वारविलासिनीरसम् ॥ 56 ॥ त्रिलोकभळपि हि या स्वयं धृता, जटैव निश्छत्रधिया धिनोतु सा। तदेकदा सत्त्वयशः शिरःस्थितं, कथं नु नैता vishdiikrissyti|| 57 // प्रयानु पाटीर र]जोव्रजौचितीमिहाङ्गसंसर्गि सदैव भस्म नः । प्रदत्तसङ्कल्पसुखाय कल्पता, निशीथतल्पाय शिला किलाश्मनः ॥ 58 ॥ अमी इति स्वान्तसमीरचापलप्रयुक्तयोगप्रभुताहृतार्त्तयः । भवच्च कं योगमृतेऽपि योग्यतां, जिनावधानेन तपोभृतो द्धुः॥ 59 ॥ 231 Page #241 -------------------------------------------------------------------------- ________________ चिरान्निबद्धोरुजटैर्विनिर्मितप्रवालमूलाम्बुफलादिवृत्तिभिः । वियोगिभिस्तैरुपगङ्गमीदृशैः, स्थितं सरङ्गैरिव जङ्गमैर्दुमैः । / 60 ॥ विनाऽपि तैविश्वविभुस्तु केवलः, सुरद्रुमः शेषमहीरुहैरिव । विदिद्युते सौरभमुगिरन् yshstrilokkukssimbhripunnypusspitH|| 61 // ततान धूमायितमादिमस्तनौ, यदाकुलत्वात्त विभोः परीषहः । फलोदये ध्यापुरसालभूहस्तदा ययौ दोहदधूपधूमताम् ॥ 62 ॥ तनुं कृशीकृत्य हताणुसञ्चया, कया दिशा क्षुत्कृतमन्तुरीशितुः । यतस्तदा तैरणुभिः परिस्कृ(ष्कृ)तं, बभूव पुण्याङ्गममुष्य मेदुरम् 63 शशाक नैव क्षुदमुष्य बाधितुं, दिगम्बराशासहकृत्वरी धियम् । इमां विबाधेत हि मोहवासना, प्रभोर्बबाधे प्रतिसङ्ख्ययैव सा 64 छलादुरीर्थ(दीर्य)त्क्षुधमान्तरद्विषां, प्रति त्रिलोकीपतिमस्त्रमोचनम् । अधीरतापर्यवसायि नाभवन्, मनीषितस्फूर्तिमदात्मकीर्तये ॥ 65 ॥ प्रभोस्तितिक्षामुपवीक्ष्य तादृशीं, क्षुधाऽपि सम्यक्त्वमिवाध्यगम्यत । अरक्षि साक्षीकृतविश्वचक्षुषा क्षुधोऽनुबन्धः परतो न वत्सरात् । / 66 ॥ अथ प्रभुः पारमहंस्यवासना-विशीर्णनिःशेषविकारसारधीः । भ्रमन्ननेकेषु कुलेष्वसम्भ्रमादनाप्तभैक्षप्रसरत्तपोबलः ॥ 67 ॥ विशिष्टपात्रप्रतिलम्भतो नृणां, प्रमोदबाष्पैर्दुतलोचनं पुरा । गृहाद् विनिर्यन्नकृतप्रतिग्रहस्ततश्च शोकाश्रुभिरिष्टवञ्चनात् ॥ 68 ॥ प्रतिग्रहेणानुगृहाण मेदिनी, परोपकाराद् विमुखोऽत्रं मा स्म भूः । जनस्य भक्त्या ललितालकच्छलादितीव कर्णान्तमुपेत्य शिक्षितः ॥ 69 ॥ दिदृक्षुरीर्यासमितिच्छलाद् रसातले प्रविष्टानपि कर्मवैरिणः । तपोऽर्चिषा भानुरिवातिदुस्सहो, जगद् दृगासेचनः (तः) सुधांशुवत् ॥ 70 ॥ दधत् परं सर्वसहिष्णुतागुणं, वसुन्धरातोऽपि वसुन्धरागुरुः । महानिलादप्रतिबन्धसन्धया, विशेषवान् नित्यवशीकृतानलः । / 71 ॥ 232 Page #242 -------------------------------------------------------------------------- ________________ विशारदः शारदवारिदृप्ततानिवारिणीमाकलयन् प्रसन्नताम् । अनन्तपद्मः परिबिभ्रदुच्चकैरलेपतां पद्मदलातिशायिनीम् ॥ 72 ॥ अभीष्टभूयः सुमनोरसो व्रजन्, पुरात् पुरं भृङ्ग इवाब्जमब्जतः । पुरन्दरद्रङ्गमदोग्रताहरं, पुरं गजैकोपपदं व्यभूषयन् ॥ 73 ॥ स तत्र गत्वा रुचिरं गृहे, गृहे प्रदीयमानं द्रविणाद्यनाददत् । अकालकोलाहलसङ्कुलं नभो, न लाति ने[ते]ति जनैरकारयत् 74 विभोः सः हेलोद्दलिताघपर्वतव्रजोच्छलत्पुण्यमहापयोनिधेः । प्रवृद्धवेलोजितगजितभ्रमं, ततान संक्षोभितपौरयादसः ॥ 75 ॥ प्रवर्धमानं विनिरुद्धदिग्गणं, गुणं गुणित्वेन नभो बभार तम् । कथञ्चिदेवोपहितत्वमस्पृशन्, ममौ न स श्रोत्रशते तु देहिनाम्॥ 76 ॥ यशोनिधिः सोमयश:सुतोऽथ तं, निशम्य कर्णेन स कर्णपुङ्गवः । किमेतदित्याहितसम्भ्रमो निजं, नभोलिहं सौधगवाक्षमागतः ॥ 77 ॥ बुभुत्सुरेतस्य निदानमादितो, विनिक्षिपन्नक्षि विदिक्षु दिक्षु च । भ्रमन्तमन्तःकरणैः सहाङ्गिना, सम्भाग्यवन्तं भगवन्तमैक्षत ॥ 78 ॥ विना न हर्षाश्रुभिरक्षिवञ्चितं, मुखाम्बुजं नापि विकासमन्तरा । वपुर्विना नो पुलकावगुण्ठनं, कराद् R(वृ)ते नाञ्जलिबन्धसन्धया ॥ 79 ॥ पदोः प्रमादोऽभिगतौ न निर्ममें, न च त्वयि स्वादुगिरोऽपि निर्म्मे। धृता स लक्ष्म्या न निजा न तत्यजे, न ते नमोऽकारि न दुष्कृतत्यजे 80 अयं जनस्त्वां न च नोपतिष्ठते, स्वशक्तितो भानुमिवार्घ्पूज्या। कथं तुंदेन्नानुचितं च कण्टकैस्तथाप्ययं ते भृतकाननुग्रहः ॥ 81 ॥ गृहाङ्गणं नो निजपादपङ्कजैस्त्वयाऽर्चयित्वा यदि नीतमर्च्यताम् । अशौचसम्भावनया प्रतिग्रहात्, तदा पुनस्तर्कमलम्भि चर्च्यताम् 82 अथापि पश्याभिमुखं मुखेन्दुना, दिवापि विश्राणित-कौमुदीमहः । अनाद्यप्रज्ञेषु निवेदिताशयो, भृशं भवास्मासु कृपापयोनिधिः ॥ 83 ॥ 233 Page #243 -------------------------------------------------------------------------- ________________ मनस्विनाऽज्ञो यदि बोध्यते जनो, निजाशयं न क्षतिमेति तावता । कृपालता प्रत्युत तस्य पीनता, फलद्वयेनैकपदेऽधिगच्छति ॥ 84 ॥ गृहेषु सर्वोत्तममस्तु वस्तु नः, कृतार्थमंद्वियसेवनात् त्व्। गिरोत्तमर्णेन सुधां प्रदाय नस्त्वयाधमर्णत्वमपि व्युदस्यताम् ॥ 85 ॥ इति ब्रुवाणैर्मनुजैरितस्ततो. वृतं विनीतैरभिनीतिभक्तिभिः । मतङ्गजां मत्तमिवाभिसान्त्वने, स्ग्र्व्ग्न्ध्र्व्क्लाविलासिभिः॥ 86 / / निरीक्ष्य तं चेतसि स व्यचिन्तयत्, किमेष भास्वान् न स य्त्प्र्त्प्त्भाः। निशाकरः किं न स यत्कलङ्कवान्, सुरप्रभुः किं न स भूरिरन्ध्रदृग्87 स्मरः किमङ्गी न स भस्मयद्भवक्रुधग्निजं तत्किमयं सुरद्रुमः । न सोऽपि यस्माद् मितकामितप्रदः, प्रदत्तविश्वामितमुद्गरस्त्वयम् ॥ 88 ॥ किमेष विष्णुर्न स यज्जनार्दनाभिधो हरः किं न स यन्महानटः । किमेष वेधा न हि सोऽपि यज्जगद्विनिर्मितौ व्याकुलधी: कुलालवत् किमेष मेरुन यतोऽतिकोमलो, महाद्विपः किं न यतो म्दोज्झित्ः। तदेष चिन्तामणिरस्तु वस्तु सन्न चिन्तया यद्रहितो ह्ययं म्न्निः॥ 90 ॥ बहिर्मह[:]किञ्चिदगोचरो गिरां, पटावृतस्येव म्हाम्न्नेर्हो। अमुद्रितं स्फूर्जति मुद्रमास्य यत्, तदंशतः स्युः शतमंहि मालिनः । / 91 ॥ विचार्यते स्वोपमिति स्थलं यथा, कथा समाये(ने)षु विशीर्यते त्था। व्रजन्ति बन्धं विशरारुधर्मकाः, करे गृहीताः सिकताः कियच्चिरम् ॥ 92 ॥ अमुष्य संशुद्धगुणाब्धिमक्षमो, विगाहितुं चित्तविचारणोडुपः । कलङ्कमुक्तं यदुशन्ति निष्कलं, तदेव धामेदमुदीतमादिमम् ॥ 93 ॥ बहिः प्लवन्तामिह भूरिकल्पनाः, स्पृशन्ति ता नास्य गुणं म्नाग्पि। अनेकमायाजलचक्रचुम्बनाद्, रसो न गृह्येत हि तात्त्विकाम्बुन्ः॥ 94 ॥ अलक्षिताभ्यन्तरलक्षणः प्रभुर्बहिर्गुणैरेष तु तैर्न नूयते । पुरप्रतोलिपरिखादिवर्णने, न वर्णितः स्यात् khalu tattvato nRpH|| 95 // 234 Page #244 -------------------------------------------------------------------------- ________________ अदस्तुलाभृत्परदेवगर्हणाप्यनर्हणामञ्चति काव्यशिल्पिना । विचारकृद् व्याहतिमीक्षतेऽत्र किं, न सिद्धयसिद्धयोः स्फुटनिग्रहस्थलाम् तपोनिधिः सत्यविधिश्चिदर्यमा, चरित्रचूडामणिरेष शाश्वतः । इति प्रतीतिर्यदि योग्यतां व्रजेदमुत्र वित्रासितभावशात्रवे ॥ 97 / / अमूदृशं रूपमनुत्तरं पुरा, मया दृगातिथ्यमनायि तायिनः । अमू समूढामृतपानलालसे, कुतोऽन्यथादृष्ट इवात्र धावतः ॥ 98 ॥ अचिन्त्यशक्तिः कुरुते क्षणान्नवं, पुरातनं प्रेम दृगेव देवता । विनैव गोचककृतां व्यवस्थितं[ति] मनोरथं वाहयति स्वसम्मुखम् ॥ 19 ॥ विलोकनादेव गरीयसां गुरोर्बभूव मे क्षीरसमुद्रमज्जनम् । अमुद्रमुव्यञ्जितसंस्तवस्मृतेरथास्तु पीयूषपयोधिमग्नता ॥ 100 ॥ अपोहमूहं च किलास्य तन्वतो, गतस्य सम्मोहमिति क्षणं हृदा । स्ववासनानुद्भवयामिनीव्यये, बभूव जातिस्मरणारुणोदयः ॥ 101 ॥ स तेन पूर्वं जगदीशसंस्तवं, मुमुक्षुमार्गं च यथास्थितं विदन् । इदं हृदन्तर्निदधे नृपात्मभूविचित्रतत्कार्यचरित्रविस्मितः ॥ 102 / / अवर्षि वर्ष विषमैः परीषहैरमोघधाराधरतुल्यकर्मणा । न बिन्दुरेकोऽप्यलगच्चयैरलं, समाधिसच्छत्रमिदं विभो ! स्तुमः 103 न संविदानोऽपि परीषहद्विषां, चमू जिगीषुर्विधिमाह भैक्षगम् । उदात्तशान्तत्वमिदं जगत्पतेः, समाधिहारेऽञ्चति नायकश्रियम् 104 स्वयं तपोभिः प्रबलैः प्रतप्यते, तनोति तापापहतिं च मादृशाम् । अयं गुणः किं जगृहे भवच्छिदा, सविद्युतः शान्तदवात् पयोमुचः ॥ 105 ॥ मदर्थसंरक्षितदानकौशलप्रजापरं कौशलमध्यजीगपत् । न संनिधौ वा व्यवधौ निजं जनं, विभुर्विभक्तव्यमपेक्ष्य व्न्य्च्येत्॥106॥ अलक्षितस्वार्थगतिः प्रयत्नवानिहागतोऽसौ मम बोधिसिद्धये । रवीन्दुमेघोपमया महात्मनां, परोपकाराय विनिर्मितं जनुः ॥ 107 / / 235 Page #245 -------------------------------------------------------------------------- ________________ th anthusias ...... अमी जनाः स्वामिसुखाय नेशते, यदन्नकाले द्र्विन्नादिदायिन्ः। / विवेकनेत्रावरणत्वमीयुषी, ततः क्वचिद्भद्रकलाऽपि दोषभाग् 108 गुणान्वये भद्रकतातिशोभना, tmntrennaanukrotyshobhnaa| .. सुधांशुयोगे रजनीं स्फुटोदयां, समुद्धतध्वान्तमयीं तदत्यये ॥ 109 ॥ फलं विना यामधिकार्पणादपि, स्थले जलं स्वादु यथा न लेभिरे। अमी समीहाविषयां सृजन्तु तां, सुपात्र्दानैक्विधेर्भिज्ञ्य्ताम्॥ 110 ॥ अलं परासङ्गतिचुम्बिचेतसा, कथं मयीदं घ्त्त्तामिहाग्ते। अभूयत स्वप्नमहीरुहैस्त्रिभिर्यदुद्गता स्वप्नमहीरुहाङ्कुरैः ॥ 111 ॥ ध्रुवोपकार्येऽप्युपकारिता विभोः, प्रदर्शिता स्वप्नगणेन या मयि । / क्व भेददृष्टौ घटतां विपर्ययादभेदसृष्टावपि सा द्वयागतेः ॥ 112 ॥ प्रभुप्रभावादथवा न दुर्घट, किमप्यदो भक्त्युचितप्रदो हि स्ः॥ न नाम तद्दानकलास्वधीतिनो, मरुद्गवीकामघटामरद्रुमाः ॥ 113 ॥ कपालनाशात्कलशक्षये यथा, पुरात्न्न्याय्म्ताभिमानिनाम्। विभोरथ स्वाङ्गणभूषणे तथा, क्षणं विलम्बोऽपि न मे प्ररोचते 114 असाविदं ध्यायति यावदात्मना, जगद्विभुस्तावदभूषयद् गृहम् । .. विनीतभृत्या नवमागतं घटैस्तदैव तत्रेक्षुरसं डुढौकिरे ॥ 115 ॥ प्रदेयचित्तस्वमनोविशुद्धतां, तदा त्रिवेणीमिलनोपमा विद्न्। प्रकर्षिहर्षाश्रुभरप्लुतेक्षणो, जगत्प्रभुं भूपतिसूनुरूचिवान् ॥ 116 ॥ गृहाण भिक्षां गतदूषणामिमां, विमान्वासिप्र्न्न्ताण्हिप्न्ग्क्ज्ः। तवास्त्विदानी प्रसरत्करप्रभाभरैरिदं कुङ्कुमपङ्किलं नभः ॥ 117 ॥ इतीरिते भूमिभुजस्तनूभुवा, जगद्विभुर्दक्षिणहस्तमूचिवान् । त्वया यथा दानकलोपदर्शिता, प्रदर्शनीया ग्रहणेऽपि सा त्था॥ 118 परोपकारार्थमधःस्थितिःकरान्न दातुरेतहि म्न्स्विग्र्हिता। अधःस्थितैरेव फणाभृतां फणैर्वसुन्धरा भूरिधराधराधृता ॥ 119 / 236 Page #246 -------------------------------------------------------------------------- ________________ विधाय वामं प्रति वाम्यवासनां, त्वया न हेयावसरौचिती निजा। रणे जयं ह्येष ददौ भवान् मुखं, चकार दानादुपशान्तनिःस्वताम् 120 गुणग्रहात् प्रेम मिथः समुल्लसेन्न दोषदृष्टिस्तु सुखाय कस्यचित् । विवादभाजोः करभामृताशिनोर्न क्लुप्तयुक्ति: कलहं व्यपोहति ॥ 121 ॥ इमां स शिक्षामुपलब्धवान् गुरोः, करोऽथ सद्यः प्रससार दक्षिणः । पयः पयोदः सरसीव धारया, ववर्ष तत्रेक्षुरसं नृपात्मभूः ॥ 122 / / क्रमोच्चभूर्दातृमनो गिरेरिव, स्फुटेव तत्पुण्यपटी गृहच्छटा । शिखेव तत्कौशलवारिधेः पृथू, रराज धारैक्षुरसी विभोः क्रो। 123 ॥ समुत्थितांहेः पुरुषोत्तमस्य खात्, सरित् पपातेत्युचितार्थवित्तदा । विभोः करोत्थेक्षुरसापगा ययौ, प्रवृद्धपूरेण किमूर्ध्व्म्म्ब्र्म्॥ 124 ॥ विभोः करस्थेक्षुरसं नभोलिहं, प्रवृद्धवेलोदधिशङ्कया विधुः । स्वतातबुद्धरमिलिष्यदञ्जसा, तदैव नामंस्यत ced ghttodbhvm॥ 125 // विधोः सुधायां मधुरो रसः कियानिति स्वमाधुर्यगुणेन गर्वितः । विभोः करस्थेक्षुरसः शिखामिषात्, कुतूहली किं gag2अनं स्म गाह्ते॥126॥ मुदोचितं दास्यति यस्तपस्विने, क्रमप्रवर्धिष्णुफलं स ल्प्स्य्ते। इतीव तादृक् शिखया समन्वितः, प्रभोः करस्थेक्षुरसः स्म भाषते ॥ 127 / / जिनेश्वरस्तेन रसेन पारणं, जगद्विपद्वारणमाद्यमातनोत् । समुल्ललासास्य तनुस्ततः प्लुताः, पयोधरेणाभिनवेन भूरिव्॥ 128 ॥ अभूद् विभोः शान्तरसः प्रसृत्वरस्ततो रसाद्भक्तिरसंस्तु दायिनः । तथा परेषां हृदि विस्मयाभिधो, रसो रसेनेति मृषा न लोक्गीः॥ 129 / / आघ्नन्सो द्राग् दुन्दुभीन् देवसङ्घाश्चेलोत्क्षेपं चापि गन्धाम्बुवर्षम् । श्रेयांसस्य व्यञ्जयामासुरुच्चैरातन्वाना वेश्मनि स्वीय्ह्र्स्स्म्॥ 130 ॥ उज्जागरप्रशमसागरनाथदत्त सम्यक् कचं द्रवति किं शुचिधिष्ण्यसृष्टिः । आनन्दमेदुस्सुरैर्विहिता तदानी, श्रेयांसमूर्ध्नि निपपात च पुष्पवृष्टिः ॥ 131 ॥ 230 Page #247 -------------------------------------------------------------------------- ________________ सार्धत्रयोदश-सुवर्ण-सुवर्णकोटीः, कोटीरहीररुचिरं जित्दिग्ग्न्नास्ते। श्रेयांसधाम्नि ववृषुः प्रभुभक्तिशैलक्रीर्3आतटीप्रतिभटीकृतसन्निवेशाः ऐक्षवं रसमिनाय ददानो, लब्धवान् यदसि कान्य्च्न्सिद्धिम्। तत्त्वमेष विबुधो विबुधत्वं, नाम कोशनिहितार्थकथं नः ॥ 133 ॥ साधुदानविधिवेधसि जातैर्येन भूरियमशोभि यशोभिः । तोषितेन विभुना परितुष्यस्तुष्टुवुस्तमिति देवनिकायाः ॥ 134 ॥ विश्वेश्वरोऽपि विहरंस्तदुपज्ञज्ञानधर्मज्ञलोककृतसंयमगात्रयात्रः । दीक्षादिनाद्विगलिते शरदां सहस्रो, घातिक्षयाद् विमलकेवलमाससाद भविककमलोल्लासं कुर्वन्निरस्ततमोभरः, प्रसृमरदृशां मार्गामार्गप्रदर्शनतत्परः । अकलिततपस्तेजोराशिर्दिनेश इवोदितो, भुवनविजयस्फीतां भेजे ततः स यश:श्रियम् ॥ 136 ॥ . द्वितीयः सर्गः अथ साधुरिव स्वमानसं, भरतो भारतवर्षमन्वशात् । विभुकेवलसम्भवक्षणोऽवनमच्चक्रबलाज्जितक्षितिः ॥ 1 ॥ युधि योधयशःपयोव्रतोविलसत्कोशगृहाद् विनिर्ग्त्ः। prvisheshc पुरं परस्य यत्करवालोऽजनि योगसिद्धिमान् ॥ 2 ॥ गजकुम्भभवास्त्रपायिनः परतेजोवडवाग्निशोषिणः । अगमन् यदसेर्यथा भयं, जलराशेर्न तथारिभूभुजः यदसिभ्रमतोऽतिमूर्च्छिताः, पवनोद्धान्तलता[तां]वने द्विषाम् । / उपवीक्ष्य तरङ्गमङ्गना, जलधौ खड्गिविषाणमद्रिषु ॥ 4 ॥ भुवि जाग्रति चिन्तितार्पणाचतुरे यस्य करे ग्र्होद्रे||| सुरभूमिरुहाः स्म शेरते, गतचिन्ताः सुरशैलकन्दरे 238 Page #248 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // तरलान् युधि वारियाचकानपि कुर्वनहितान् सुधापिबान् । मनुजाधिपतिर्न चिन्तिताधिकद: कैर्मनुजैरचिन्ति यः अभिधावति यस्य चातुरी, विनतायास्तनये महानये । अलभन्त न पन्नगाः पदं, भुवि पाटच्चरपारदारिकाः करवालकरालताधरो, मुखमाधुर्यवशीकृतावनिः । द्विषतां सुहृदां च योऽभवद्, विषपीयूषपयोमहोदधिः अभवत् तपनाशुसंज्वरक्षुच्च भयशोकविह्वला । यदरिप्रमदावियोगिनी, धृतपञ्चाग्नितपोव्रता वने अहरन् रजतादि यद्विषां सदनेषु प्रकटं वनेचराः । न तु गौञ्जगणभ्रमान्महामणिवातायनमौक्तिकस्रजः असुहृत्प्रमदाश्रुवारिभिर्ववृधे यस्य ysholtocitm। यददीप्यत तैर्महोऽनलः, प्रबलस्तत्तु चमत्क्रियास्पदम् अधिकं स्म विदन्ति नारयो, ज्वलनं यत्प्रबलप्रतापतः । दववह्निघने ततो भिया, प्रविशेयुः कथमन्यथा वने - लघुतूलवदिन्दुमण्डलं, यशसो यस्य पुरः प्रतीयते । इति युक्तिमदम्बराङ्गणभ्रमणं तस्य मरुत्प्रचारतः विधुरङ्गति पीनफेनतां, प्रचलद्वारिकणन्ति तार्काः। तरणिस्तरुणोऽपि यद्यशोजलधौ विद्रुमकन्दवृन्दति गलितैर्निजदृग्गलन्तिकासलिलैस्तापवतो वियोगतः । यदविजसुभ्रुवामभूत्, कुचशम्भोः स्नपनं निरन्तरम् यदिभैर्निजदानवारिणा, सतता सिक्तकरैः सुलक्षणैः । क्षितिभृन्महिमासहिष्णुभिर्विधृता किं न निजानुकारिता अमिता वयमत्र सप्त ते, गगनार्द्धादिति संहृतक्रमैः । रविसप्तिजयादुदासितैस्तुरगैर्यस्य दिशो ललधिरे ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 16 // // 17 // 239 Page #249 -------------------------------------------------------------------------- ________________ तरसा न महारथस्य किं, विजयन्ते स्म मनोरथान् रथाः । सुकृतैकमुखेक्षिणः फले, सुकृतेनैव पुरस्कृताः स्वयम् ॥ 18 ॥ युधिं यस्य पदातयो भटा, व्यलसन् वर्मपयोदवेष्टिताः । कुलिशाक्षतशौर्यनिर्जरक्षितिभृज्जङ्गमशृङ्गसन्निभाः । ॥ 19 ॥ मदनो निजरूपसम्पदा, विजितो येन यथावपत्रपाम् । भजते स्म स इत्यदृश्यतां, तपमानो[णो]'पि निजेन चेतसा ॥ 20 ॥ अजनिष्ट महान् पराभवो, हठतश्छत्रममुञ्चतोऽप्यहो । युधि यद्घनबाणवर्षणे, नृपतेश्छत्रमुचंस्तु नो भयम् ॥ 21 ॥ अयमुद्धतसेनया रयाज्जितषट्खण्डसमग्रमण्डलः । निजभाल-ललामरत्नतामनयच्चक्रिपदं महोर्जितम् ॥ 22 ॥ अथ तस्य rucaabhimntritairbhusiddhaussdhimuulmishritaiH| कलसैर्जलसम्भृतैर्मृदा, सविकासैरिव मङ्गलाननैः . ॥ 23 ॥ मुकुटांशुभिरूर्ध्वमुच्छ्रितैर्दिवमुत्कण्ठयितुं समुद्यतैः । बलकम्पितभूतलच्छलादपि संज्ञापितनागनागरैः ॥ 24 ॥ कनकाभरणप्रभाभरैर्विदधानैर्भुवमीक्षणोन्मुखीम् । अभिषेकविधिः प्रचक्रमे, निखिलइआदशवार्षिको नृपः ॥ 25 ॥ गजवाजिरथैः पदातिभिः, समभूत् तन्नगरं तदाकुलम् । जगदादिमसर्गसम्मुखं, दरविस्तारिविधेरिवोदरम् ॥ 26 ॥ शयितं किमु शेषदिक्पुरैः, कृतकोलाहलशान्तिसर्वतः । लघु तत्र समागतैर्जनैर्जनसम्मर्दपरिश्रमोज्झितैः ॥ 27 ॥ ध्वजिनी बहुभूभृतां ध्वजैर्ननु मायेव गुन्नैर्भिद्य्त्। . न तु तेष्वविशेषमान्तरं, किमपि ज्योतिरगाद्विभिन्नताम् ॥ 28 ॥ अतिघट्टनतो महीभृतां बहुकोलाहलगर्जितोर्जितः । च्युतहारमणिव्रजैरभूननु रत्नाकर एव तत्पथः । ॥ 29 ॥ 240 Page #250 -------------------------------------------------------------------------- ________________ // 34 // तिलमात्रमपि स्थिता न भूः पृथिवीशेष्वभियत्सु सर्वतः । प्रभुताप्तिसुखानि सोऽन्वभूत्, प्रथमं यः प्रभुवीक्षणं व्यधात् ॥ 30 ॥ रतिहासविलासशालिभिर्बहुशो भूमिभुजां ग्ताग्तैः। अभवत् प्रतिनायकं भुवः कुलवध्वा न कटाक्षलक्षणा ॥ 31 ॥ किमपश्यदमुद्रितेक्षणा, न तमिस्रापि विसंयुतार (?) रिः । निजमध्यदिशा गतागतैस्त्वरमाणोत्तरखण्डराजकम् ॥ 32 ॥ निजवेश्मनि कोऽप्यवस्थितो, न च वृद्धो न शिशुर्युवाऽपि न । नृपवंशभवस्तदा मदालससम्राट् दृगुपासनोत्सुकः ॥ 33 ॥ अधिगत्य तदाऽप्यनागतान्, प्रभुरष्टानवति सहोदरान् । प्रजिघाय स दूतमन्वमून्, पृथगेकैकममर्षणः क्षणात् अथ तान् प्र्तिधूम्धोर्न्नीर्किर्न्नाकुल्ताक्रीगिर्ः। . स्वमुखादिति दूतमन्त्रिणो, भरताकूतकृशानुकुण्डतः ॥ 35 ॥ अभिषेकमहे महीश्वरा, भरतेशं कति नोप्त्स्थिरे। . भवदुर्गविलङ्घनक्षणे, चरणं चारुतरा गुणा इव. अनुपस्थितिरत्र वःपुनर्न हिमानीमहिमाम्बुजस्य किम् । फलशालिरसाललालिते, मधुराज्ये पिकपक्षिणामिव ॥ 37 ॥ इयतैव निजावनिस्थितिः, sdstsNshygocriikRtaa| अधुनाऽपि भजध्वमाशु तं जनिमाजीवितसंस्थितिस्तथा ॥ 38 ॥ अधिकेऽत्र न तेजसा बलं, किमपि स्फोरयितुं चं युज्यते । शलभो लभते कियद्यशस्तरणौ कॢप्तरणः क्रुधारुणः ॥ 39 ॥ अनुजादनुजारितेजसो, यदि तस्याश्रयणाद् बहिर्मुखाः । परदुर्ग्रहदुर्गसंनिभं, व्रतमादत्त तदा मदापहम् अथ पक्षयुगेऽपि वो रुचिर्न नयार्थद्वितये मुनेरिव । निजखगलतोपलाल्यतां, तदनेकान्तकथेव सङ्गरे ॥ 40 ॥ ॥ 41 // 241 Page #251 -------------------------------------------------------------------------- ________________ यदि नर्तयितुं समुत्सुका, रणरङ्गेऽसिनीं पटीयसीम् । यदुपज्ञमदः कलाऽखिला, भरतस्तत्र स किं स्खलिष्यति ? ॥ 42 ॥ अमुनाऽपि जयोद्भवं भवाध्यवसायेन यशस्तमेष्यति । जलदाम्बुपयोनिधाविव, प्रपतत्तत्खलु पूर्णपूरकम् ॥ 43 ॥ इदमस्त्वथ पक्षमेककं, त्रिषु सम्यग् विनिगन्तुमर्हथ । प्रभवे खलु विज्ञपय्य नं, विमलं दौत्यफलं लभामहे ॥ 44 ॥ इति तेषु वितीर्य वाचिकं, स्व्विभोरुत्त्र्लाभ्कामिस्सु। ... व्यसृजन् भरतानुजा गिरं, मुखपद्मान्मकरन्दसन्निभान् . ॥ 45 ॥ उचितं भरतेश्वरो नृपै तिपात्रेरभिषिच्यतेऽखिलैः न तु भागभुजः स्वबन्धवः, क्षतिमेष्यन्त्यनुपस्थिता अपि ॥ 46 ॥ निजबन्धुषु बन्धुसम्पदा, प्रमदो यस्तमुदन्तमन्ततः । उदये हृदयेन विस्फुरत्कुमुदं वक्ष्यति कौमुदीपतेः ॥ 47 ॥ उदरम्भरिरेव केवलं, परिभुङ्क्ते स्वयमर्जितां श्रियम् । न कदाचन तां स्वबन्धुषु प्रियबन्धुस्त्वविभज्य र्ज्य्ति। ___ ॥ 48 ॥ कृतमस्य निजार्जितश्रियः, प्रविभागैर्निजबन्धुसम्पदः । वडवाग्निरिवाम्बुधेरपः पितृदत्ता अपि यो जिघत्सति ॥ 49 ॥ स्वपरैकमतिविति चेद्, गुरुतृष्णागरलं निजे गले । पितृवेश्मगतो महेश्वरः, कनकेनैव तदैष माद्यतु ॥ 50 ॥ न वयं तु भजामहे ह्यमुं, धृतिभाजः पितृदत्तसम्पदा । नियतत्वविशेषदर्शिनो, न पतामः क्वचनापि संशये ॥ 51 ॥ धृतिरेव हि नः परं प्रति, प्रतिबध्नाति बलप्रवर्तनम् । . बिभृयात्कतमस्तु तेजसा, ननु पञ्चाननसूनुरूनताम् ॥ 52 ॥ अधिकं समुपासितश्च किं, भरतो ब्रूत फलं ददाति [नः] / किमु रक्षति यातुधानतो, मरणान्निःशरणान् भयातुरान् ॥ 53 ॥ 242 Page #252 -------------------------------------------------------------------------- ________________ स्वमतान् मनुजान् वितन्वती, पलितालीखटिकाक्षराङ्किताम् । किमु वा परिपातिनी जरां, यमदूती स निवारयिष्यति ॥ 54 ॥ यदि वा तरसा रसायनं, सकलातविनाशि दास्यति । रविधाम निशीव यद्बलाद्, गलितं यौवनमेति वार्धके ॥ 55 ॥ अथवाऽश्लथवासनाशतप्रबलद्वन्द्वमपाकरिष्यति । वपुषि प्रसरेत् प्रियाप्रियप्रभवा विह्वलता न यद्वशात् ॥ 56 ॥ यदि वा न दिवा न वा निशि, स्थिरतामेति यदन्तरिन्द्रियम् । प्रविधाप्य वशं तदेव नः, परमब्रह्मणि मज्जयिष्यति ॥ 57 ॥ विदधाति खमेव पुष्पितं, यदि युष्मत्प्रभुरेभिरङ्कुरैः । कुरुतां क इवास्य सेवनां, तदही तुल्यनृभावभावित: ॥ 58 ॥ चरणाश्रयणं तु तेन नश्चरणोच्चारकृतोपदिश्यताम् । अननुष्ठितधर्मदेशके, गुरुता गच्छति नामशेषताम् ॥ 59 ॥ शयिताः स्वसुखे वयं मदादभिभूता भरतेन भोगिनः । अधुना तदतीव भीषणामसिदंष्ट्रामुपदर्शयामहे । ॥ 60 ॥ अनुजा यदि याचिता रणं, भरतेन स्फुटमग्रजन्मना । तदमी वितरीतुमुत्सुका, न कृपाणः कृपणोऽत्र कोशभृत् ॥ 61 / / विलसेद् बलवत्युपस्थिते, न कला हन्त कलागुरोरपि । द्विजनायकदर्शनं हरनिह सिंहीतनयो निदर्शनम् . ॥ 62 ॥ उदितास्मदुपक्रमादितो, विमला pngkklngkshngkyaa| समराम्बुनिधेर्जयेन्दिरा, न च बन्धुद्रुहमेनमेष्यति ॥ 63 ॥ यशसा भरणं भृतस्य च, प्रथमेन व्यभिचारमञ्चति । असिसौष्ठवपक्षपाति तन्न तु कस्यापि गृहे नियन्त्रितम् ॥ 64 ॥ अयमेतु वयं समुद्यताः, क्षुभिताम्भोधितरङ्गसन्निभाः । जनकानुमति विना परं, प्रणयामो न सगोत्रसङ्गरम् . 243 Page #253 -------------------------------------------------------------------------- ________________ इति तानभिधाय सत्वरं, yyurssttaapdmdrishekhrm| .. प्रभुपादरजोविभूषितं, मदभाजो नृपगन्धसिन्धुराः ॥ 66 ॥ जलदैरपि यो गुरूकृतो, विपुलं शिक्षितुमुन्नतिक्रमम् । समुपास्तिपरैः प्रकल्पितप्रसरनिर्झरहारदक्षिणैः ॥ 67 ॥ दधदातपवारणं घनं, विपुलं योऽजनि मध्यभागतः । शिखरेषु च तीव्रमातपं, विधुरिच्छामतिवृत्य वृद्धिमान् ॥ 68 ॥ कुसुमस्मितयालसद्वंयस्तरुणालिङ्गितया कया स्फुत्त्म्|.. भ्रमरोचितशोभया न यद्वनराज्यानुकृता पणाङ्गना . ॥ 69 ॥ स्फटिकोरुशिलानुबिम्बितं, स्वमवेक्ष्य prtipnthishngkyaa| ... रदघातपरिश्रमं मदात्, कुरुते यत्र सुरेन्द्रकुञ्जरः ॥ 70 ॥ रतिकेलिरहस्यसाक्षिणी, हृदयग्राहिणि किन्नरीगणैः । स्फटिकाश्मदरीपरीक्षिता, बुबुधे यत्र सखीव निर्मला ॥ 71 ॥ (क?)शबरीधृतसारसौरभं, सरसि स्नातमतिस्खलद्गतिम् । . . पवमानमुपेत्य यत्र का, धृतमत्तप्रियधीन पिप्रिये . ॥ 72 ॥ स्वरपूरणया प्रतिध्वनैः, स्फुरितैर्यत्र शिखण्डिताण्डवैः । मुदितः कृतकण्डघोलनं, मधुरं गायति किन्नरीगणः ॥ 73 ॥ घनगजितजप्रतिध्वनेविबुधा यं घनमेव जान्ते। सुकृतात् क्षितितर्पणोद्भवादवदातस्थिरतामुपागतम् । / 74 ॥ उपनीय विकल्प्यदृश्ययोर्नियतारोपवशादभिन्नताम् । व्यवहारकरः स्वलक्षणे, भजते यः सुगतप्रमाणताम् ॥ 75 ॥ खचरीषु समागतास्वहो, कुरुते किं यदधित्यकाऽपि न । उपगृह्य हृदा सखीविधि, स्ववनीपुष्पफलोपचारतः ॥ 76 ॥ स्वकुलोपकृताधमर्णतां, नियतं योऽपनिनीषुरुन्नतः । वनगुच्छजलाशयच्छलाज्जलधि कुम्भभुवो विनिहनुते ॥ 77 ॥ 244 Page #254 -------------------------------------------------------------------------- ________________ // 78 // // 82 // सकला स्वजलाशयोदकच्छलतो येन हृता दिवः सुधा। तदघक्षतये मरुत्पथेऽनुशयानेन कृता विधुप्रपा प्रथमानरसप्रवाहिनी, कठिनानामपि हृद्विभेदिनी । समतामयते विनिर्गता, कविवक्त्राच्च यतः सरस्वती ॥ 79 ॥ विवदन्त इवान्तराकृतद्विजराजोत्तमस(ख्य)भ्यशोभिताः । शिखरेषु समच्छविच्छटा, निशि यत्रौषधयश्च तारकाः ॥ 80 ॥ गुणवान् रहसि प्रकाशयेत् स्वगुणं न ध्वनयेत्तु डिण्डिमम् । इति यत्र रहस्यवेदिभिर्निशि दीपायितमौषधिवजैः ॥ 81 ॥ दमनादमनागनाहतध्वनिपूर्णामृतपायिनो हृदः । शिखराणि तपोगिरेलयं मुनयो यच्छिखरेषु तन्वते अमलायतदृष्ट्यशच्युतैः फ्ल्मूलैर्विहित्स्व्वृत्त्य्ः। .. दधते चकिता यदाश्रिता मुनयः केऽपि मृगाश्च तुल्यताम् ॥ 83 ॥ स्मरति स्वतनुच्छविं न यच्छिरसीन्दुर्मणिचक्रचुम्बितः । कुपिताद्रिसुतांहिताडनप्रसृतालक्तकशम्भुभालजाम् ॥ 84 ॥ सकलौषधिसारसम्भृतं नगराजत्वधिया वृषध्वजः । यमपावयदादिमः प्रभुः स्वयमङ्गीकृतसर्वमङ्गलः ॥ 85 ॥ वहति क्षितिभृत्सु राजतां विहितस्वर्णकिरीटविभ्रमम् । भरताभिभवं व्यजिज्ञपम् भगवन्तं प्रणिपत्य तत्र ते ॥ 86 ॥ भगवानपि तन्मनोगिरिं ज्वलितं प्रेक्ष्य क्स्साय्व्ह्निना। नवमेघ इव प्रचकमे परिनिर्वापयितुं वचोऽमृतैः किमियं विमनस्कतोदिता बलवत् सा भवतां श्रियः कृते । न कृतेऽपि नियन्त्रणाशते कुटिलेयं स्ववशाऽवतिष्ठते चलतां लहरीभ्य एव या वडवाग्नेः परितापकारिताम् । अधिसागरमध्यगीष्ट तां श्रियमिष्टां गणयेत् कथं बुधः ॥ 89 ॥ 245 ॥ 87 // // 88 // Page #255 -------------------------------------------------------------------------- ________________ विषवत् कमला विषस्वसा परितापाय भवेन्न संशयः । शिरसा धुनदीमुवाह यद् गिरिशोऽशेत हरिश्च वारिधौ ॥ 9 ॥ सुकृतं स्वपतेश्छिनत्त्यहो कमला स्वाश्रितवृक्षमूलवत् । भवितास्मि कथं निराश्रयेत्यपि नो वेद जडाशयोद्भवा ॥ .91 ॥ भवतीह सगोत्रजो यतः कलहः क्षोणिभुजां shunaamiv। प्रतिवान्तमिव प्रशान्तहृद् विरसं राज्यमदः क ईहते ॥ 9 ॥ हृदये मलिनेक्ष्यते कंला ननु राज्ञ्योऽक्रुन्नाक्ल्न्ग्किता। बहिरेव तु सा प्रगल्भते हरहारस्मितकुन्दहारिणी ॥ 93 ॥ गुरुवारिदवाक्यबिन्दवो नृपतेश्छत्रभृतो जगन्ति n। चलितेव हि चामरानिलात् सुमतिस्तिष्ठति नान्तिके क्षणम् ॥ 9 ॥ करवाल इव स्थितिः कृता हृदि निस्त्रिंशतयाऽवनीपतेः । द्वयमेकगुणं न तत्कृपाङ्कुरमुद्यन्तमपि च्छिनत्ति किम् ॥ 95 ॥ अतितुच्छनृपत्वशर्मणे कुलवैरादिह यो यशःक्षयः । भवतां बत भस्मनः कृते तदिदं चन्दनदाहसाहसम् ॥ 96 ॥ बलिनो यदि यो मुद्यता रणकण्डूलभुजा भुंजाभुजि । सहजेन न मोहवैरिणा तदहो सम्प्रति योद्धुमर्हथ ॥ 97 ॥ स हि चित्तमहाटवीपतिः प्रगुणीकृत्य कषाय-यामिकान् । अपि चक्रिपुरन्दरादिकान् निजबन्दीकुरुते निरन्तरम् ॥ 98 ॥ तनयोऽस्य च रागकेसरी सहजद्वेषगजेन्द्रसङ्गतः । कुरुते स्ववशंवदान् बलात् प्रशमश्रेणिशिरःस्थितानपि ॥ 99 ॥ तदवारितपारिपन्थिकैविषयैः स्वार्थ्नितान्त्जाग्रैः। . ममतागहनात् समुत्थितैर्मुषितो मुक्तिपथैर्न को जनः ॥ 10 ॥ कुपितं समुदीक्ष्य तत्कृताश्रवसेनान्यमनन्यसन्निभम् । चरणस्खलनैव जायते व्रतभाजामपि धीरमानिनाम् ॥ 101 ॥ 246 Page #256 -------------------------------------------------------------------------- ________________ पतितं युधि पञ्चसायकं तदतिश्रेष्ठभटं सहेत क्ः। त्रिभिरेव जगत्त्रयीं जयन् विफलां वेत्ति शरद्वयीं हि यः ॥ 102 ॥ कुटिला हसितेन फेनिला सलिलावर्तविवर्त्तनाभिभृत् । अमुना विहिताङ्गनानदी नरके पातयति प्रमादिनः ॥ 103 ॥ ददती स्वगणे परभ्रमं स्वमतिं स्वैरिषु चात्मवैरिषु । अमुनैव विनिर्मिता सतामपि माया नयने विलुम्पति ॥ 104 ॥ जनसंवननाय कामिनीकनकेत्यक्षरषट्कबीजया । अपराजितयाऽस्य विद्यया स्फुरितं कुत्र न पाठसिद्धया ॥ 105 ॥ विनिपात्य गुरुत्वगह्वरे सुखतृष्णां करिणी प्रदर्शयन् । विपरीतकथासृणिक्षतैर्दमयत्त्येष विवेककुञ्जरम् ॥ 106 ॥ तुरगानुरगारिजिज्जवान् प्रबलानस्य विकल्पसंज्ञकान् । गगनेऽप्यपरिस्खलद्गतीन् समरे प्रेक्ष्य न कः प्रकम्पते ॥ 107 ॥ अजितेन जितं किमप्यहो विजितेऽस्मिन् भुवनत्रयं जिनम् । इति तद्विजयाय संयमक्षितिपालः स्ववशो विधीयताम् ॥ 108 ॥ चतुरङ्गचमूवृतः स हि प्रभवेन्मोहजयाय नापरः । कठिनः शरभं विनाऽस्तु कः शठकण्ठीरवदर्पलोठने ॥ 109 ॥ रदनानिव शक्रदन्तिनचतुरस्तस्य गुणान् क्षमादिकान् । दधते किमु कान्दिशीकतां न समुद्वीक्ष्य कषाययामिकाः ॥ 110 ॥ तनयावनयावतंसितौ जयति द्वावपि मोह्भूप्तेः। तनुजोऽस्य शमोऽनुपाधिको गरुङ: पन्नगवृश्चिकाविव ॥ 111 / / दमनामभटैः पदे पदे कृतसौराज्यमहेऽस्य mnnddle। विषयाः क्व हरन्तु ते धनं यदपायानि धृतानि गुप्तिषु ॥ 112 ॥ अतिदुःसहतामसंवृते klytvaashrvbhuubhRdojsaa| मुखमेव ददाति सम्मुखे न तु सेनाधिकृतेऽस्य संवरे 247 Page #257 -------------------------------------------------------------------------- ________________ मदनो वदनोरुकालिमा भवति ब्रह्मभटेऽस्य जाग्र्ति। न हि पञ्चशरेण जीयते समरेऽसौ नवगुप्तिशक्तिभृत् ॥ 114 ॥ भवंसिन्धुमपि स्वसेवकान् गतपारं स सुखेन तारयेत् । सुदती कियती तदग्रतः कृशमध्या शुचिगोत्रया नदी * ॥ 115 ॥ घटयत्यमुना कृतापटुं हृदि दृग् dRshypRthktvdhaarnnaa| निहतं परशक्तिमायया न विशल्येव किमाशु लक्ष्मणम् ॥ 116 / विदधाति कुविद्यया यया विवशं मोहनृपो जगज्जनम् । प्रतिहन्ति नचैव तामसौ प्रियबीजान्सरयुक्तिलाघवः . ॥ 117 समुपैति विवेकवारणश्छलयाशेऽपि परेण पाप्मिनः । स्वयमेव तदीयमण्डलं सहसा संस्मृतबोधजन्मभूः ॥ 118 सुविकल्पतुरङ्गमाः सुखं कुविकल्पानसुहृत्तुरङ्गमान् । दलयन्ति किलास्य दुर्मदान् मृगनागानिव भद्रदन्तिनः ॥ 119 इति मोहनृपस्मयक्षयक्षममाश्रित्य चरित्रभूपतिम् । कृततद्विजया. भजन्तु भोः सुखमध्यात्मपुरप्रभुत्वजम् ॥ 120 लभते यदमर्त्यनायको मणिसिंहासनमाश्रितो दिवि । अपि शर्म वने तृणस्थितो मुनिरध्यात्मरतिस्ततोऽधिकम् ॥ 121 मुनये वितरन्ति यां मुदं सहजाध्यात्मरसस्य विपुषः । लहरी न चरीकरीति तामपि पीयूषसमुद्रसम्भवा ॥ 122 धनिनामभिमानमात्रजं सुखमध्यात्मविदां तु तात्त्विकम् । अनयोरियदन्तरं पुनर्भवपल्ली शबरैर्न लक्ष्यते ॥ 123 जननी धृतिरुद्यमः पिता भगिनी सत्यरतिः सदा हिता। सहजः सविधे च बन्धवः स्थिरता तुष्टि-कृपा-क्षमादयः ॥ 124 मुदिता जननी स्वसा सुतो व्रतरङ्गः समता च गेहिनी। अनतिक्रमवृत्तिता स्नुषा भववैरस्य विभावना सुता ॥ 125 248 Page #258 -------------------------------------------------------------------------- ________________ भगिनीपतिरार्हतागमो रुचिरौ तत्तनयौ यशोवृषौ । अपि यस्य समाधिंरात्मजारमणस्तत्तनया तटस्थता ॥ 126 ॥ गुणसंस्तव एव मातुलः सुतपुत्राः सुनया महारथाः । उचिता नियतिः पितृष्वसा गुणसन्दर्भितनामदायिनी ॥ 127 ॥ ऋजुसूत्रविचारचञ्चुर: समयस्तातसहोदरः परः । सुविशुद्धपथानुसारिता प्रथिता तद्गृहिणी गृहं श्रियः ॥ 128 ॥ मणिचारिमभाजि-वारणा, स्थितिवातायनलम्बितैः प्दैः॥ विधिपक्षवलक्षकुट्टिमे सुतपः स्तम्भनिवृत्तिभित्तिके ॥ 129 ॥ शिखरस्थितनिश्चयेक्षणा विल्स्त्कान्य्च्न्कुम्भ्भूस्सिते। स्थितिरद्भुतयोगमन्दिरे जडतातापविकारवजिते ॥ 130 ॥ सुकुटुम्बगृहस्थता स्थितिर्मुनिराजस्य हि तस्य तात्त्विकी। अपरे तु भवाटवीमृगा गृहभाजो भ्रमणे रताः सदा ॥ 131 ॥ सुखिनो विषयज्वरातुरा न हि चक्रित्रिदशाधिपा अपि । उपशान्तमदस्मरज्वरो मुनिरेको भुवनत्रये सुखी . ॥ 132 ॥ अब्धिर्वारिगणैरिवानल इव ज्वालाकरालस्तृणइनींच: सज्जनदूषणैरिव कणैः कालः कलानामिव । आकाशं भगणैरिव प्रहरणैः शौर्यं भटानामिव, स्वान्ते संयमवजितेन विषयाकाङ्क्षा नृणां पूर्यते ॥ 133 ॥ वर्धिष्णुत्रिदशर्द्धिगौरवगतिस्पर्धिष्णुमुक्ताफलश्रेणीशालिनि यद्विमानतिलके सर्वार्थसिद्धाह्वये । भुक्तं शर्म तदाशु विस्मृतमहो युष्माभिरानीयतां, वत्साः सम्प्रति संस्मृतेविषयतामाश्चर्यचिन्तामणिः ॥ 134 ॥ या दिव्यैर्न sukhaiya'Sedhi विषयाकाङ्क्षा समुत्सर्पिणी, भोगैर्यास्यति तानवं कथमहो सा मानवीयैरिमैः । 249 Page #259 -------------------------------------------------------------------------- ________________ हारप्रभा, पारावारतडागकूपतटिनीतोयैर्न या शोषिता, तामङ्गारकृतस्तृणं व दलयेदर्भाग्रजाग्रत्पयः । ॥ 135 ॥ तानत्युन्नतगर्वपर्वतभिदादम्भोलिभिर्भाषितैरित्थं विश्वविभुर्विबोध्य निखिलानग्राहयत् संयमम् । दिग्दन्तावलदं तदेव तटिनीमन्दारहारप्रभां, शौण्डीर्येण ततो यश:श्रियमिमें विश्वाद्भुतां लेभिरे ॥ 136 ॥ . तृतीयः सर्गः उदीक्ष्य तादात्विकमेतदेषां, चारित्रमाश्चर्यरसेऽवधूतैः । शिरोभिरुत्सारितदौत्यभारैर्व्यचिन्ति चित्ते भरतस्य दूतैः ॥ 1 / अहो महासाहसमेतदेषां, लोकोत्तरं shriibhrtaanujaanaam| . ये सेव्यतामेव ययुः प्रपन्नस्वतातमार्गा न तु सेवकत्वम् ॥ 2 ॥ येषां प्रवृत्तौ न रसो रणार्थमन्वग्रजन्मानमकीर्तिभीत्या । निवर्तमानोऽपि बभूव मोघो भावारिघातं प्रतिपर्यवस्यन् ॥ 3 ॥ अमूदृशाः केऽपि कठोरवीर्याः कण्ठीरवाः शुश्रुविरे न क्रें। अष्टापदे ये पदमाशु दत्त्वा प्रतापमायुर्दिनरत्नजैत्रम् ॥ 4 ॥ न क्रोधवडूर्यदमी रसेन्द्रा विचक्रिरे taatnideshvshyaaH| नष्टापदष्टापदसिद्धियोग्यास्तेनैव युक्तं सहसा बभूवुः । ॥ 5 ॥ युक्तं त्रिलोकोपकृताममीषां क्रोधोऽपि बोधोन्मुखतां ज्गाम्। udyotakRtpATalima'himAzoH प्रभातजातः किमुतालुलोके ॥ 6 ॥ आदाय तातानुमतिप्रतीक्षा संस्तम्भनीमौषधिमग्निशक्तेः । स्वात्मैव नामीभिरकार्षि गोत्रक्लेशानलानान्तु सहोदरोऽपि ॥ 7 ॥ स्वान्ते चिराद् दत्तपदः कथञ्चिद् विसंवंदनेकफले स्व्भावात्॥ अलम्भि न भ्रातरि किं प्रबुद्धैः क्रोधः खलस्नेहसमत्वमेभिः ॥ 8 ॥ Page #260 -------------------------------------------------------------------------- ________________ अष्टापदाद्रावधिरुह्य योगश्रेणी शिवाभ्यर्णमुपेयिवांसः । मूर्धानमेते नियतं सुमेरोरप्युन्नतं बिभ्रति भूभृदाः तीक्ष्णाग्रभाजा भरतोक्तिसूच्या, वेधेन सञ्जातगुणप्रवेशैः । एभिस्त्रिलोकीविभुवंशजातैः सम्भूय मुक्ताभिरलम्भि शोभा ॥ 10 ॥ भाग्यं दृशोदौत्यमिषादमीषामस्माकमाकस्मिकमाप पाकम् । आकण्ठमग्नेर्यदमू सुधायां बभुवतुर्वृत्तविलोकनेन . ॥ 11 ॥ सन्तापिताः स्वामिवचोऽनलोष्णमेते य्द्स्माभिरुदीर्य्द्भिः। संशोधयामस्तमिमं तु सन्तुमकृत्रिस्मैतद्गुणसंस्तवौघैः ॥ 12 ॥ न वेत्ति वक्तुं खलु नीचजिह्वा ब्रूते न सम्यग्गुणिनां गुणं या। तत्प्रत्यवायोपनताच्च साध्यमुत्पातवातान्मुखरत्वमस्याः ॥ 13 ॥ गुणग्रहेणैव विचिन्त्य वाचामाचारपूताः फलवज्जनित्वम् । भवन्ति सन्तः किल सिद्धशुद्धसारस्वताः केचन तत्प्रपञ्चे ॥ 14 ॥ अल्पो हि जल्पोऽन्यगुणे गुणित्वं सन्देहतल्पोपगतं तनोति । भूयो गुणानामुचितं तदेषामानन्दिबन्दिव्रतधारणं नः ॥ 15 ॥ इदं विमृश्य द्रुतमेत्य दूताः पुरीं विनीतां भरतं प्रणम्य । बभाषिरे चित्रकरं चरित्रं तेषामशेषाद्भुतभाग्यभाजाम् ॥ 16 ॥ नत्यर्थनायामनतिप्रतिज्ञा, रणेऽथिते ये चरणं प्रपन्नाः । वर्णाधिकं सर्वमकार्षुरुक्तं, वर्णाधिकादेव तवानुजास्ते ॥ 17 ॥ एतैरिदानीं पितुरात्तदीक्षैस्त्यक्तः समग्रोऽपि रमाधिकारः । सम्प्राप्तरत्नैरिव रोहणानेनिःस्वैः स्वमूर्धार्पितकाष्ठभारः ॥ 18 ॥ तैस्त्यक्तसङ्घृतयोगरङ्गैः कृतप्रसङ्गैः स्वगुणाधिकारे । विमुक्तशुक्लेतरपक्षचन्द्रनिस्तन्द्रतागर्वहरैर्बभूवे ॥ 19 ॥ सम्भावितं युद्धरसं ह्यमीभिः संहृत्य शान्तं हृदि दर्शयद्भिः । लब्वा पुरःस्फूर्तिकमर्थमन्यं काव्ये कवीन्द्रैरिव मोहिताः smH॥ 20 ॥ 251 Page #261 -------------------------------------------------------------------------- ________________ प्राचीनमार्गे स्वरसे न यातै र्म्याव्दातैर्ग्त्प्न्ग्क्जातैः। तुङ्गैस्तरङ्गैरिव जाह्नवीयैस्तवानुजैस्त्वं सकुलोऽसि पूतः ॥ 21 ॥ मिथ्यात्ववैताढ्यगुहां तमिस्राग्रन्थिं प्रयत्नादुद्भिद्य स्द्य्ः। प्रियाप्रियोन्मग्ननिमग्ननीरनदीद्वये निर्मितसेतुबन्धाः ॥ 22 ॥ उत्पातवृष्टौ प्रसभं कृतायां भावाहितायातकिरातदेवैः । रत्ने क्रियाज्ञानपवित्रचर्मच्छत्रे वितत्य श्रितसत्यसन्धाः । ॥ 23 ॥ अन्तःप्रकाशायततातपत्रदण्डे स्वमध्यात्तमणि नियोज्य । वेश्मापि रत्नद्वयमध्यगानां विस्मारयन्तो गुणनागराणाम् ॥ 24 ॥ उप्तैः प्रभाते परिपाकभाग्भिः सायं च वैराग्य्गृहाधिपेन्। . सम्पूर्यमाणैर्दिनकृत्यशस्यैर्निर्वाहयन्तः शुचिलोकवृत्तम् ॥ 25 ॥ जित्वा क्षणेनोत्तरखण्डनिष्ठान् म्लेच्छानशेषानपि मोहमुख्यान् । शत्रुर्न नः कोऽपि जगत्त्रयेऽस्तीत्यन्तलिखित्वर्षभकूटशैले ॥ 26 ॥ लब्ध्वा निधानानि नवापि tttvaanyaaptottmaajnyaasursindhudeshe| जयन्ति सर्वे वशिताऽखिलाशाः सहोदरास्ते त्वमिव त्व्दीयाः॥ 27 ॥ तव प्रभुत्वे प्रविशन्त्विदानी बाह्यानि राज्यानि नरेन्द्र तेषाम् । चन्द्रोडुतेजांसि वेरिवाशु राशौ दिनादावुदये समे ते ॥ 28 ॥ shrutvaitdaato'nujvipryogaat तद्राज्यलाभाच्च मुदं दधानः । सङ्कीर्णरूपो भरतेश्वरोऽभूच्छायातपाभ्यामिव भाद्रघस्रः ॥ 29 ॥ स जग्रसे तानि ततोऽनुजानां राज्यानि लीलाजितराजराजः । आजन्मभोगप्रदमस्तकर्म न च्छत्रमन्यं सहते धरित्र्याम् ॥ 30 ॥ तथापि चक्रं न कुतोऽपि हेतोविवेश तस्यायुधवेश्म चक्रम् । दृष्टव्यलीकं धृतनीतिसारमहो रहो धाम यथा सुमित्रम् ॥ 31 ॥ पूर्णप्रयत्ने विहितेऽपि चक्रे bhishcre'paaynipaatshngkii| अलब्धसिद्धिर्महतीं तदानीं योगीव चिन्तां विततान चक्री ॥ 32 ॥ 252 Page #262 -------------------------------------------------------------------------- ________________ न रञ्जितौ कैश्चरणौ मदीयौ स्वकीयकोटीरमणिप्रभाभिः । कैर्वा नरेन्द्रविहिता न मौलौ पुष्पस्रजाज्ञा मम सद्वितीया ॥ 33 ॥ किं नाम रत्नं रुचिरं धरित्र्यां मदीयकोशे न शयालु जातम् । काः सम्पदः पद्ममिवालिमाला न मामहम्पूर्विकया स्मीयुः॥ 34 ॥ न के मदोत्क्षिप्तकरा: करीन्द्रा गर्जन्ति मे तर्जितहस्तिमालाः । अमूल्यतां बिभ्रति बिभ्रतः के न वाजिनो देवमणि विगाले ॥ 35 ॥ एकातपत्रीकृतसर्वभूमेरित्येवमत्यद्भुतसम्पदोऽपि । न वश्यतां यन्मम चक्रमेति दुनोति तच्छल्यमिवोग्रमन्तः ॥ 36 ॥ कृतौ स्फुटं लाघवमीक्षमाणैर्या नेष्यते न्यायबुधैरिदानीम् । न शाब्दिकानामिव कर्तरीयं मयि क्षमाऽऽख्यातपदप्रवृत्तिः ॥ 37 ॥ स्थानेन यावस्थितिमेति चक्र स्थानस्थितं स्यान्न मनोऽपि तावत् । द्वयोस्तदुच्छृङ्खलयोः खलोक्तिनियन्त्रणायां मम कोऽप्युपाय्ः॥ 38 ॥ संशोधिते चक्रिपदस्य हेतौ द्राक् कण्टकोद्धारविधिप्रयोगात् । वादीव चक्रं विमुखीभविष्णु के दोषमुत्पश्यति मेऽवशिष्टम् ॥ 39 ॥ संशेरते चेन्मम योग्यतायां चक्रामराश्चक्रिपदस्य शश्वत् । तद्दर्शयन्ते किममी प्रमीला-लीलाकृतः सङ्गररङ्गनाट्यम् ॥ 40 ॥ इत्यादिचिन्तातटिनीनिमग्नं भूपालभालस्थलरत्नमेनम् । समुद्दिधीर्षः प्रकटीचकार मन्त्री गिरं नावमिवानवद्याम् ॥ 41 / / अवैमि राजेन्द्र ! चरैस्तवाज्ञां न मन्यते बाहुबली बलीयान् । भ्राता कनीयामधुनाऽपि चण्डदोर्दण्डवित्रासितविश्ववीरः ॥ 42 ॥ पृथ्व्यां प्रसिद्धाः कठिना गिरीन्द्रास्तद्दारि तेभ्यः कठिनं च वज्रम् । तच्चूर्णने जाग्रदखर्वगर्वा ततोऽपि कामं कठिनास्य मुष्टिः ॥ 43 ॥ अवैति शत्रुक्षितिपान् समग्रान् युक्तं मृगानेव स राजसिंहः । मुखे तृणं ग्राहयिता रणे तानरण्यवासं भयकम्प्रतां च ॥ 44 ॥ 253 Page #263 -------------------------------------------------------------------------- ________________ स्वैरं भनक्त्यप्रतिरुद्धदो महाबलोऽसावसुहृद्रुमौघान् । संक्षोभयत्येव मन:समुद्रं महीयसामप्युपजातकोपः ॥ 45 ॥ अमुष्य सच्चामरधारिणीव प्रदर्शयन्ती shucipksspaatm। कदापि सेवाक्षणरङ्गभङ्गभीत्येव नीतिर्न जहाति पार्श्वम् ॥ 46 ॥ अस्याननं लोचनलक्ष्मयुग्मं चन्द्रो द्विपक्षी विशदं yshshc। भालं विशालं च तदर्धमत्र द्वासप्ततिस्तेन कला घटन्ते ॥ 47 ॥ सूत्रार्थभिन्ना नवतत्त्वविद्याश्चतुर्दशान्याश्च मयि स्फुर्न्ति। उदन्तमन्तःस्थितदन्तरेखा दम्भादिदं सूचयतीदमास्यम् ॥ 48 ॥ अमानतदानजलप्रवाहे खलेत्यलं तस्य यशोमरालः । प्रत्यर्थिभूपालयशःप्रशस्तमुक्तागणग्रासवितीर्णकालः ॥ 49 ॥ भवत्यहीन्द्राननवाडवाग्निदिग्दन्तिदन्ताक्रमणात् त्रिलोक्याम् । / सतीव्रतं तीव्रतरं तदीयकीर्तेः परस्पर्शनिषेधशुद्धया ॥ 50 ॥ रविर्निशायां जलधौ निपत्य करोति मन्त्रं वडवानलेन । तेजोऽस्य जेतुं न दिने तु किञ्चित् स्मरत्यसौ छिद्र्घ्त्ताभ्बुद्धिः॥ 51 मित्रं तदास्यस्य वेश्च पद्म मिथो महामत्सरवारणाय । ददाति किं गुञ्जदलिच्छलेन तदोजसस्तस्य च स्न्धिज्ल्प्म्॥ 52 ॥ गुणास्तदीयाः शरदिन्दुशुभ्राश्चेतो जनानामिह रञ्जयन्ति । सा चातुरी काचन धातुरीहामन्वेतु नो वस्तुगतिं तु जातु ॥ 53 ॥ उद्वासयन्त्यन्यगुणांश्चिरस्थान् मनो जनानां प्रसभं ह्र्न्ति। / तुदन्ति रोमोद्गमकण्टकैस्तानुच्छृङ्खला: केऽपि गुन्नास्त्दीयाः॥54 तद्रूपसौन्दर्यनिरूपणेन क्न्द्र्प्द्र्प्स्त्नुतामुपैति। . स्पर्धानुबन्धं हृदयेन धत्तो नूनं विनेयाविव चाश्विनेयौ ॥ 55 ॥ प्रत्यक्षतां गच्छति विश्ववृत्तं वातायनैस्तस्य महाशयस्य । दिग्देशकालव्यवधानवन्ध्यं धर्मप्रभावैरिव योगभाजः ॥ 56 ॥ 254 Page #264 -------------------------------------------------------------------------- ________________ // 57 // / 59 // एष्यद्विनिर्यद्बहुदिक् क्व चारुनिःशेषलेखोल्लिखितर्द्धिवृद्धिः । सहस्रनेत्रैः सचरैर्भविष्णुः स्पर्द्धा विधत्ते सहवासवेन तदीयकोशे विलसत्यपूर्वा लब्धिः किलाक्षीणमहानसीया । दत्ता परस्मै यदनन्तलक्ष्मी: स्वयं च भुक्ताऽपि न निष्ठिता स्यात् । / 58 ॥ अन्तःपुरं तस्य रतेन कायव्यूहश्रियं किं श्रयतेऽत्युदारम् । विश्वत्रयोत्कृष्टविनोदशालिसमानशीलस्मररङ्गलीलम् वाक्कौशलाद् वा पतिमीहते स प्रोद्दामधीर्जेतुमिहानु तं यत् । लक्ष्मच्छलोद्ग्राहनिगीर्णवर्णमालम्बितं पत्रमिवेदमिन्दुः ॥ 60 ॥ सुधीभिरक्षुद्रविमुद्रितार्थविस्तारिसारस्वतसारकोशैः । / सकर्णकर्णामृतयानतृप्तिः सञ्जायते तस्य महासभायाम् ॥ 61 ॥ कविर्बुधश्चाभ्युदयं लभेते सदा यदभ्यर्णगतिं श्रयन्तौ । स कोऽपि भास्वान् गणकैरदृष्टस्वभावधामा बहलीशनामा ॥ 62 ॥ अपारिजातोऽपि स पारिजातः सम्पूरयन्नर्थिगणे हितानि । अमन्दरागोऽपि च मन्दरागः स्थैर्येण किं भक्तजनैर्न दृष्टः ॥ 63 ॥ अमान्तमन्तःकरणेऽस्य शौर्यरसं किमादाय कृता विधात्रा। सुत्रामजैत्राद्भुतगात्रवीर्याः सहस्रशस्तस्य जयन्ति पुत्राः ॥ 64 ॥ एकोऽपि तेषां यदि युद्धरङ्गच्छेको रणेऽभ्यापतति प्रकोपात् । भेकोपमानाः क्षितिपास्तदानीं पलायनस्यैव कलां स्मरन्ति ॥ 65 ॥ चित्रं न यच्छत्ययमथिनेऽर्थं कराग्रजाग्रच्छतकोटिपद्मः । यत्त्यक्तकोशो द्विषतां ददाति खड्गेऽस्य दिव्यश्रियमद्भुतं त्त्॥ 66 / / तस्य प्रतापानलधूम एव चकास्ति साक्षादसितः कृपाणः । विपक्षभूभृन्मशकव्रजोऽस्मान्नो चेत् पलायेत कथं विषण्णः ॥ 67 ॥ अश्वव्रजोत्खातधरारजोभिर्नग्नो युधि prauddhnishaandhkaare| खड्गोऽस्य जैत्रं जपतीव मन्त्रं कृत्वाऽरितेजःकणवीरहोमम् । / 68 ॥ . 255 Page #265 -------------------------------------------------------------------------- ________________ स्वीयच्छविच्छन्नविपक्षलक्षप्रतापकीर्त्यर्कविधुप्रकाशम् । धाराधरं प्रेक्ष्य तदीयखड्गं पलायिताः केऽत्र न राजहंसाः ॥ 69 ॥ आनन्दनश्चन्दनवत्प्रजानां कृतान्तवद्भीतिकरो रिपूणाम् । व्यामोहनो मान्त्रिकवच्छठानां स राजते राजकुलावतंसः ॥ 70 ॥ अस्मिन् दृढीभूतजनानुरागे विवृद्धकोशे प्र्सृत्प्र्तापे। बलोजिते कः कुरुते जयाशां प्राच्यं यशः संशयितं चिकीर्स्सुः॥ 71 ॥ त्वया त्वमुष्मिन्नजिते न शक्यस्त्रातुं निजश्चक्रिपदप्रवादः । नभस्यलुप्त्वा ग्रहमात्रदीप्ति ग्रहाधिपख्यातिमुपैति नार्कः ॥ 72 ॥ कियज्जितं जाग्रति तत्र शत्रौ क्षेत्रं त्वयेदं भ्र्ताभिधान्म्। . ग्रन्थावभिन्ने सति मोहनीयकर्मेव मोक्षार्थमुपस्थितेन ॥ 73 ॥ समग्रशास्त्रेऽपि कृतप्रवेशा मोमुह्यते ब्रह्मणि दृग्य्थोच्चैः। तथा तवास्मिन् जगदेकसारे प्रणीतषखण्डजयाऽपि सेना ॥ 74 / / चक्रं सहस्रेण सुरैरवेति वृत्तान्तमेनं द्विसहस्रनेत्रम् । प्रतिश्रुतं सर्वजये प्रवेशं कथं करोत्यायुधवेश्मनीदम् ॥ 5 ॥ न वक्रभावस्तदिहास्ति कश्चिच्चक्रस्य bhuushksmaagmaay| तवानुजस्यैव तु सत्त्वयास्मिन्नारोप्यते विभ्रमशक्तिभाजा ॥ 76 ॥ तदस्य पूर्वं प्रहितेन वक्त्रच्छायैव दूतेन विलोकनीया । OMkAramagresarayatyatazcedAjJA श्रुतौ तन्महतीष्टसिद्धिः ॥ 77 ॥ प्रमादसुप्तो यदि नागतोऽसौ तद् द्रागमुं जाग्र्यिस्स्य्तीय्म्। त्वद्वामभानोरुदयाभिधात्री दूतीयवाणी कृकुवाकुकाकुः ॥ 78 ॥ अन्येष्विव त्वय्यपि दोर्मदं स प्रदर्शयिष्यन्नथ naagtshcet.| त्वदूतवाचः श्रवणात्तदानीं मानी प्रतिज्ञास्यति सम्परायम् ॥ 79 ॥ स त्वामगत्वा शरणं रणं चेत् करोति तत्सर्वबलेन दण्ड्यः । स्वीयोऽपि विद्धो विषकण्टकेन कथं क्रमस्यावयवः सुर्क्स्स्य्ः॥ 80 ॥ 256 Page #266 -------------------------------------------------------------------------- ________________ क्षमाभृतः शत्रुषु सक्षमा ये ते मुक्तिकामा न तु भुक्तिकामाः । तेन त्वयाज्ञामवमन्यमाने नास्मिन्नुपेक्षाऽवरजे विधेया ॥ 81 ॥ इमां समुद्दीपितनीतिसारांमुदीर्य वाचं विरराम म्न्त्री। दवादितः शैल इवाब्दसिक्तः क्रुद्धोऽवबुद्धो निजगाद चक्री ॥ 82 ॥ जागर्ति नाज्ञां मम मन्यतेऽसावित्येष चित्ते मम मन्युहेतुः । ज्येष्ठः कनिष्ठाविनयासहिष्णुरित्येष तं हन्ति कुकीर्तिकेतुः ॥ 83 / / एकत्र भीत्यै नृपधर्मभङ्गो हठे शठानामविलोठ्यमाने । अन्यत्र सौभ्रात्रहतिः पपात तत्सङ्कटं 'व्याघ्रतटीयमेतत्' ॥ 84 ॥ ललुः पुराष्टाव (?) तिश्चरित्रं स्थातुं न दत्तेऽनुजमप्यमुं यत् । सम्पश्यति भ्रातृगृहं न वक्रक्रूरग्रहः किं मम चक्रदम्भात् ॥ 85 ॥ लोभान्न शोभां सहतेऽनुजानां स्वैरं च वैरं कुरुते कुलेऽसौ। इत्युच्छलन्तीमपवादधारामुपक्रमेऽस्मिन् मम को रुणद्धि ॥ 86 ॥ एकेन चक्रेण रथं यथार्कः सौभ्रात्रमेकेन तथाऽनुजेन । येनाहमद्याध्वनि वाहयामि ते पातयन्नाशु कथं पतामि ॥ 87 ॥ शक्रं चिकीर्षुर्ननु चक्रबन्धुर्गोत्रच्छिदे मां त्र्लीक्रोति। इयत्प्रभुत्वादहमस्मि तुष्टो बिभेमि तस्या इति किं न वेत्ति ॥ 88 ॥ स्वयं न गोत्रे प्रभविष्णु चक्र प्रवर्त्तयत्याशु तदाहवे माम् । अनीतिकृत्येन विरोधबोधः किमीतिमध्ये पठितस्य तस्य ॥ 89 ॥ जगज्जयात्यन्तहितस्य यद्वा चक्रस्य दोषो न मया विचिन्त्यः । / समग्रसाद्गुण्यविधौ विधातुर्वैमुख्यमेवेदमुदीरणीयम् ॥ 90 ॥ भ्रातृव्रजप्रव्रजनोत्थतापो नैकः प्रशान्तो हृदये मदीये । पराभवेऽमुष्य पुनर्द्वितीयः सोढुं क्व शक्यो विषमज्वराभः ॥ 91 ॥ आशीविषीयविजिता किलाशा- ममानुजास्ते जगतोऽपि वन्द्याः । पतन्नमूदृग्व्यसनेष्विदानीमहं तु हन्तास्मि हतस्तयैव ॥ 92 ॥ 2pa0 Page #267 -------------------------------------------------------------------------- ________________ दुःखैकखानि दुरितद्रुवल्लीमशेषदोषव्रजजन्मभूमिम् । आशां निराशीकुरुते जनो यः सुखी स एवेह न kshcidnyH॥ 93 // जीर्णे न जीर्णा न कृशे कृशा या नैसर्गिकी सा न जने dhnaashaa। उत्पातजातिः परमुल्बणैषा तस्यां च सत्यां सुखिता कुत्स्त्या॥ 94 ॥ यां स्नेहपीयूषघनेऽप्यकस्मादङ्गारधारां प्रकटीकरोति । आशाभिधाना किल सा, दवाग्निज्वाला न लोकाव्ग्त्स्व्भावाः॥15॥ विधाय वक्षो बलिभिः सहारं सपुष्पमालं पलितैः शिरश्च । पुंसामतृप्ता धृतिमेष्यतीयं प्रदाय किं मण्डनमन्यदाशा ... ॥ 96 ॥ आलम्ब्य लोका व्यसनार्णवे यां पतन्ति हित्वा च त्मुत्त्र्न्ति। .. आश्चर्यमेषा विपरीतरीतिराशातरी किं न चरीकरीति ॥ 97 ॥ न यत्र चन्द्रार्कमरीचिवीचिः प्रयाति नो वा पवनः प्र्च्न्न्द्द्ः। हित्वा विचारं पुरुषस्य तत्राप्याशापिशाची कुरुते प्रचारम् ॥ 98 ॥ अस्या वशीभूय कथं न भूयस्त्रपेऽकृपो भ्रातृवधाय धाव्न्। . कथं च कुर्यामभिषेकनीरानिधौतचक्राननपङ्कमार्टिम् ॥ 99 ॥ इत्युद्धतद्वैतविचारदोलालोलायमाने भरतस्य चित्ते । उदाहरन्न्यायविवेकशुद्धमद्वैतपक्षं सचिवो निजेष्टम् ॥ 10 ॥ राज्ञामसुभ्योऽप्यधिकं हि तेजोयुक्त्स्त्त्स्त्च्छिदिम्न्युरेव्। . निजः परो वा स विनीयमानो नीत्या निषेधान्न यशो निहन्ति 101 अल्पो हि सह्योऽविनयोऽनुजस्य gRhocito'smaaditrstvshyH| उद्गृह्णति ह्यध्ययने च वादे भिन्ना गुरोर्व्याहृतयो न शिष्ये ॥ 102 ॥ ज्येष्ठस्य नाज्ञां दलयेत्कनीयानिति क्षितौ नीतिरनादिरूढा । लुम्पन्नसौ तां यदि नो कुकीर्तेबिभेति तत्का भवतस्ततो भीः॥ 103 सौभ्रात्रभङ्गस्त्वगतिः स्व्नीतिप्र्तीतिसिद्धाव्नुस्स्न्ग्ग्ज्ञ्मा। व्ययो धनायेव धनार्जनायां भवन्ननुद्देश्यतया न दोषः ॥ 104 ॥ 58 Page #268 -------------------------------------------------------------------------- ________________ स्फुटीकरोत्येव च राजनीतियोस्तुलेयं ल्घुतागुरुत्वे। तथापि दिग्मोहसमः समत्वभ्रमो भवन् केन निवारणीयः ॥ 105 ॥ न दोषमात्रेण च राजनीतिस्त्वया महाराज ! म्न्स्युपेक्स्स्या। दृष्टं श्रुतं वा भुवने विना किं दोषोद्भवं स्फूर्जति राजतेजः ॥ 106 ॥ चक्रेण सौभ्रात्रममुञ्चतस्ते परेण तत्सुस्थितमस्तु भावा । शेते सुखं य्ज्ज्ञित्प्र्ताप्कीयेक्कोन्ने निखिलत्रिलोकी ॥ 107 ॥ हित्वाऽनुतापद्रवतां तदन्तः कठोरतां चक्रवदाद्रियस्व । धृतिर्न बाढं हृदि संशयानं न राज्यलीला तु शयानमेति ॥ 108 ॥ सुदुःसहं किंचन नास्ति राज्ञामाज्ञाविलोपादपरं हि दुःखम् । तद्दातरि भ्रातरि सौहृदं चेज्जातिस्तदा काऽरिपदाभिधेया ॥ 109 / / नम्र मृदुत्वं च शठे हठित्वं भृत्ये प्रसादश्च न्रेन्द्र्चिह्न्म्। न केवलं चामरधारणं तु मौलौ धृतं तत्पशुनाऽपि पश्चात् ॥ 110 ॥ नम्रस्य देयोन्नतिरित्युदात्तं नत्वोन्नमच्चामरमाह राज्ञे । . अत्युन्नतो यः स तु नामनीय इत्यस्य वक्ति व्यतिरेकभङ्गी ॥ 111 ॥ आशानिराशीकरणादिसूक्तं पीयूषसिक्तं स्वदते यतीनाम् । नीत्यूजितं शौवरसं ददाति पृथ्वीपतीनां तु शुभायतीनाम् ॥ 112 ॥ प्रभुत्वमन्त्रौ प्रवितत्य पक्षावुत्साहमाशाविनतातनूजम् । राज्ञोऽरिनागा विनिरीक्ष्य दूराद्धमन्तमन्तः सभया भवन्ति ॥ 113 ॥ स किंनृपो यस्य भवेन्न चित्ते परोन्नतिध्वंसविधौ संदाशा । अत्युन्नताम्भोदघटाऽसहिष्णोर्लघुः स वायोरपि किं न लोके॥ 114 / / स्नात्वा जयाशा परकुम्भिकुम्भकीलालजालैस्तव शुद्धिमेति । नान्यैर्जलौघैरिति मा मुहस्त्वं निजद्रुहः स्नेहमहेन्द्रजालैः ॥ 115 / / सिद्धा जिगीषा निखिला तवेश क्लेशः कियान् भ्रातृजये विधेये । स्वं पौरुषं स्फोरय मुञ्च दैन्यं न शत्रुजिष्णु क्व तवास्ति सैन्यम् ॥ 116 / / .. 25 Page #269 -------------------------------------------------------------------------- ________________ दूतं ततो भूपुरुहूत हूतिकलाकुहूतन्द्रितभूपचन्द्रम् । निस्तन्द्रधीः प्रेषय पुण्यपूतं कार्यं तदाकूतमवेत्य कुर्याः ॥ 117 / / इति सचिववचोभिर्बाढमुच्चाटितायां, कलितविविधतन्त्रैः स्निग्धतायां सपत्न्याम् । अनुजमनु धनुर्ध्यारोपकोपं वितेने, : भरतहृदि पदं द्रागाददाना जिगीषा ... ॥ 118 ॥ सकलभरतभर्तुर्मानसं सूर्यरत्नं सचिवतरणिवाक्याभीशुयोगेन व्ह्निम्। यमुदगिरदमर्षं तेन दग्धं तदानीं चिरपरिचयजातं सोदरस्नेहखण्डम् ॥ 119 ॥ गुणकमलहिमानी स्नेहपानीयपङ्को, व्यसनविपुलखानी राज्सीराज्धानी। अहह विषयतृष्णा सर्वतोऽप्युग्रवीर्या, , . यदजनि जिननाथज्येष्ठपुत्रोऽनुजारिः ॥ 120 ॥ विधुविशदयशः श्री: स्वामिभक्तं सुवृत्तं, नयनिपुणमदम्भं निर्भयं सत्यवाचम् । द्रुतमनुबहलीशं प्रेषयामास राजा, विजितपवनवेगं सोऽथ दूतं सुवेगम् . ॥ 121 ॥ चतुर्थः सर्गः ऐन्द्रस्तोमनतायाग्रेप्रत्यूहव्यूहनाशिने । नमः श्री पार्श्वनाथाय, श्री शोश्वरमौलये ॥ प्रस्थितं प्रभुगिरागतपक्षं, वेगतः शकुनमेव सुवेग्म्। . भाविभावगतिवीक्षणदक्षा, तं न्यवारयदथाऽशकुनाली ॥ 1 ॥ तस्य दैवमतिसौहृदपात्रे वैरिदौत्यवहनादिव स्द्य्ः। . शंसितुं विपदि यत्परिणामं स्पन्दते स्म नयनं पथि वामम् ॥ 2 ॥ 260 Page #270 -------------------------------------------------------------------------- ________________ // 7 // आदितः स्ववशमप्यवशः सन्नब्जयोनिरचनानुचरत्वात् । गन्धसिन्धुरमवेक्षितुकामः स क्रमेलकममेलयदक्ष्णा ॥ 3 ॥ चाषमीक्षितुमनाः स शुभार्थी वायसं कटु रटन्तमपश्यत् । रोहणेऽपि मणिमाशु जिघृक्षुः काचखण्डमिव भाग्यविहीनः ॥ 4 ॥ पापकेतुततपुच्छमिवोग्रं जङ्गमं भयतरोरिव पादम् । अर्गलामिव समीहितसिद्धेर्दन्दशूकमयमैक्षत मार्गे ॥ 5 ॥ सन्ततं दहनमण्डलमध्यात् तस्य रोगवियुजो र्विनाद्दी। तापकारणमिमं व्यवसायं सर्वतोऽपि हि विवक्षुरुवाह व्यात्तमास्यमिव विघ्नमृगारे: कुप्रवृत्तितटिनीतटगस्य । रिक्तकुम्भमयमैक्षत सद्यो मस्तके विधवया धृतमुच्चैः भूरिबन्धवृतमावृतिहीनं प्रार्थ्नाविस्स्य्म्प्युप्न्भ्र्म्॥ काष्ठभारमकरोदयमक्ष्णोः कष्टभारमतिथिं किमु मूर्तम् ॥ 8 ॥ मित्रवन्नवदवानलमुक्तञ्चालजालजटिलं प्रतियान्तम् । . मक्षु तं क्षुतमपि प्रतिषेध्य प्रस्थितेरसकृदाप न दोषम् ॥ 9 ॥ शिक्षिताश्ववरसारथियुक्तोऽप्यस्खलत्पथि रथश्च तदीयः । निश्चितामनुहरन्निव चेष्टां तन्मनोरथपरिस्खलनस्य ॥ 10 ॥ चस्कले रसनयाऽस्य तदानीं जल्पकल्पकतयापि किलोक्तौ॥ लक्षयक्षनततक्षशिलेशक्लेशवारकपराहतयेव . ॥ 11 ॥ वारितोऽपि पथि सादिसमूहैस्तस्य वामदिशि दक्षिणहस्तात् । सारमेयतरुणः परिसर्पन सारमेयगतमेवमवादीत् ॥ 12 ॥ वाममेव हरिणा हरिणाशुप्रेरिताः परिययुः पथि तस्य । स्वीयजातिमृगभिद्गृहवाम्यं दर्शयन्त इव स्वोत्प्लुतिदम्भात् ॥ 13 ॥ पापयोरपथदर्शनदोषान्नेत्रयोः प्रविकिरन् बहुधूलीम् । तं न्यवर्तयदिव प्रतिकूलो मारुतोऽप्यधिकृतव्यवसायात् ॥ 14 ॥ 261 Page #271 -------------------------------------------------------------------------- ________________ अग्रतः कटु रराट निविष्टः शुष्ककण्टकितरौ क्र्त्तोऽस्य्। लक्षयन् स्फुटममङ्गलबाणाघर्षिशाणघनघर्घरघोषम् ॥ 15 ॥ स्थाष्णु[स्नु] रस्य पथि दक्षिणहस्ते रासभोऽपि विरसं रसति स्म्। सत्वरोद्भवदुपद्रवनाट्येऽदत्तभोजनमृदङ्गसमानः ॥ 16 ॥ तादृशैरशकुनैरपि जानन्नात्यजत् प्रचलनव्यवसायम् । नाधिकं प्रभुनिदेशविलम्बात् स स्म वेद बलवन्तमपायम् ॥ 17 ॥ त्यक्तसौवविषयावधिरेष प्राप बाहुबलिमण्डलमिद्धम् । शर्मणाऽतिशयिना परिपूर्ण द्राग्महोदयमिवोत्तमसाधुः ॥ 18 ॥ तन्न तेन वनमैक्ष्यत यस्मिन् यन्न चारुतरुराजिविराजि । सा च काचिदपि नैव शुकैर्या न स्तुतर्षभयशोभिरशोभि ॥ 19 ॥ घोषितर्षभगुणा उपरिस्था यद्वनीतरुषु तद्वदधःस्थाः । सारिकाः स किल गोपगणानां दारिकाश्च परिवीक्ष्य जहर्ष ॥ 20 ॥ यद्वनद्रुमगणे सुरवृक्षैर्निर्गतैः क्वचन कालनियोगात् । साक्षिभूतमुखरभ्रमरौघे न्यस्तमेव सरसं हृदि मेने . ॥ 21 ॥ भृङ्गसङ्गतलताकरताली दानरङ्गरसिका शशिशुभैः । तेन यत्र कुसुमै सुरवाटी हासकृन्न कलिता नवनाली ॥ 22 ॥ यत्र वृक्षतलसुप्तमगुप्तस्वर्णभूषणगणं पथिकौघम् । निश्चिकाय परिवीक्ष्य स गोमुर्धामकाममभिराममगुप्तम् ॥ 23 ॥ यत्र तेन ददृशे क्न्न्ह्न्तृव्य्न्त्र्व्र्ज्प्लाय्न्लीला। क्षेत्रपालपरिदर्शितमन्युत्रासितोप्लुतविसङ्गमदम्भात् ॥ 24 ॥ तस्य यत्र गगनोपगताग्रा ग्रामधामनिचिताः क्न्न्पुन्य्जाः। . पर्वता इव करालकुकालव्यालमूर्ध्नि पतिताः प्रतिभाताः ॥ 25 ॥ क्षेत्रमैक्षत स यत्र पवित्रं मण्डितं भुभिरैक्स्स्व्द्न्न्द्दैः। . उच्छ्रितैः प्रतिपदं धृतगर्वग्रन्थिभिर्नवसुधारसजैत्रैः । ॥ 26 ॥ 262 Page #272 -------------------------------------------------------------------------- ________________ वेधसः स्फुटमबुद्ध स यत्र स्वर्णरत्नरजताकरदर्शी । मेरुरोहणहराचलकोटी सर्गयोग्यदललाभसुभिक्षम् ॥ 27 ॥ यत्र भर्तरि स रागमगुप्तं सुभ्रवः स्म न भुवः किमवैति । सर्वतः प्रकटरत्नखनीभ्यः पाटलांशुपटलैः प्रसरद्भिः ॥ 28 ॥ किं तरक्षुहरिचित्रकचक्रं मक्षु दृप्तमपि यत्र जनेन । वीक्ष्य बाहुबलिपौरुषगानात् खञ्जितं च मदकारि न तेन ॥ 29 ॥ यत्र गर्जितपराः स्वविषाणोत्खातसिन्धुतटपातितगर्ताः । चक्रिरे परिणताभ्रमुकान्तस्पर्द्धिनोऽस्य वृषभा हृदि मोदम् ॥ 30 ॥ कूपकुक्षिमुपभिद्य घटीभिर्जीवनान्यपि हठेन हरन्तः । तस्य चित्तमहरन्नरघट्टा यत्र पूत्कृतिकृतः शठभट्टाः दुष्ट दूत इति यत्र विलोलैः षट्पदैर्धकुटिभङ्गकरालम् । पल्वलैर्मुकुलितामलपद्मछद्मलोचनशतैः स निरैक्षि ॥ 32 ॥ त्यक्तगोवधघटोद्भवभीतक्षीरसागरपयः कलशोध्यः । किं विभज्य जगृहुर्जनगव्यो वीक्ष्य ता इति स यत्र शशङ्के ॥ 33 ॥ धान्यमैक्षि कृषिकैः सकृदुतं लून्म्प्य्स्कृदुद्ग्त्रोह्म्। तेन यत्र पृथुधीभिरधीताध्यापितं मनसि शास्त्रमिवोच्चैः ॥ 34 ॥ छायया कवलिताध्वसु यस्मिन् भूयसी क्स्सितिरुहाम्तिकान्ता। सञ्चरद्रथमणिधुतिदम्भात् तेन सौररुगचिन्त्यत वान्ता ॥ 35 / / ग्रामराजिषु कृतान्तरमानस्ताम्रचूडतरुणोड्डयनेन । सन्तुतोष न तु यत्र स सीम्नां क्षेत्रपङ्क्तिभिरनन्तरवेदी ॥ 36 ॥ स प्रपाः पथि विनिर्मितगङ्गापत्रपाः परिपपौ जलपूर्णाः । यत्र च प्रतिपदं कणहट्टान् लोचनेन जनदैन्यघरट्टान् ॥ 37 ॥ यत्र काम्यवरणाय पुरेषु स्थूललक्षपटहे ध्वनति द्राग् । स व्यचिन्तयदगादिषु लीनां दीनतां प्रति वे न रुदित्वा ॥ 38 ॥ 263 Page #273 -------------------------------------------------------------------------- ________________ // 44 // यत्र वल्गनपरैर्विदधद्भिः शास्त्रविद्भिरितरेतरमूहम् । सोऽन्वमन्यत गिरो भगवत्याः कौतुकाय गजयुद्धमुदीतम् ॥ 39 ॥ यत्र शाब्दिकमठेषु गुरूणामुल्लिलेख स क्राभिन्येन्। तर्जनाममरशिष्यसमूहव्याकुलैकगुरुकधुसभायाः ॥ 40 ॥ अङ्कसङ्कलनया खटिकानां खण्डनं कलयतां गणकानाम् । / पाशातपाता पतिपेदे यत्र तेन भगणोद्भवलोपव्यग्रधातृसमता प्रतिपेदे.. ॥ 1 ॥ कापिलीयमिव बुद्ध्यविलेपाद्गौणभोगमखिलेषु पुरेषु । तत्र सौवकरणैः स परार्थैरात्मसिद्धिपरमैक्षत लोकम् ॥ 42 ॥ पूर्णतावदगजध्वजतर्का यत्र वैभ्व्म्हाल्य्विद्याः। स व्यलोकयदलौकिकपद्मावाप्तविभ्रमरसा नगरेषु ॥ 43 ॥ वासरान्न तिमिरेण विभक्तं ग्रामकर्बटपुरादिषु नक्तम् । यत्र तेन ददृशे हसितेषु स्फाटिकार्हतगृहांशुसमूहै: तं स्म सस्मयवशा इव चैत्यस्तम्भलग्नवपुषः सुख्य्न्ति। पुत्रिकाः कलितलक्षकटाक्षा यत्र seya'mitaretarapazyAH // 45 // इन्द्रनीलमणिकुट्टिमहेमस्तम्भशालिजिनराजगृहेषु । यत्र सोऽर्णवविलोलनलोलस्वर्णशैलशतविभ्रममूहे ॥ 46 ॥ यज्जिनेन्द्रगृहदण्डनिविष्टे लाम्बनालिभृति पार्वणचन्द्रे । विस्मयाकुलमनास्ततनालव्योमपङ्कजधिया स बभूव ॥ 47 ॥ तत्र कस्त्वमिति पृच्छति लोके शंसिते भरतदूत इतीमम् । मौलमर्थमनवेत्य निनिन्दुः कल्पितान्यविषयाः पथि वध्वः ॥ 48 ॥ बुध्यते न भरतः किमु नेतेत्याक्षिपन्तममुमुत्करतालम् । ता जगुर्न परमेनमवेमः कञ्चुकीयरचनैकविशेषात् ॥ 49 ॥ पूजितो जयति स क्षितिपालैः सार्वभौम इति जल्पति तस्मिन् । तज्जना जगुरसौ न सुनन्दानन्दनात् किल परोऽस्ति पृथिव्याम्॥ 50 ॥ 24 Page #274 -------------------------------------------------------------------------- ________________ स ह्यनन्तबल इत्यभिजल्पत्यत्र तत्र जगदुः कृषिकाराः । अन्तमेति ननु तद्बलमस्मद्देशपेशलहलैर्निपतद्भिः ॥ 51 ॥ उत्थितैः क्षितितृणादिखनद्भित्रिपाणिभिरभण्यत वान्नी। तद्भटायुधयश:शितदात्रश्रेणिरेव पिबति प्रसभं नः ॥ 52 ॥ तं प्रतिप्रबलगर्वभृतैर्वाक् तत्र मक्षुरथकृद्भिरभाणि । ईश्महे विभुबले तव दातुं छिनकाष्ठनिचयैरपि कष्टम् ॥ 53 / / पशुपाणिभिरपि स्वमुखेन्दो: कीलितः सकलया किल वाचा। किं न न: करशयालुकुठारास्त्वत्प्रभोर्बलगदप्रतिकाराः । / 54 / / गा इव त्वदधिपस्य भटान् द्राग् चण्डदण्डहतिभिर्वशयामः । आदिशेत् सपदि बाहुबली चेद् गोदुहोऽपि गिरमाहुरितीमाम् । / 55 / / एवमेष विनिरीक्ष्य सुनन्दानन्दनान्यनृपनाम्न्यसहिष्णून् । तज्जनान् व्यचरदाहितमुद्रो वाचि साचिवदनस्फुटलज्जः ॥ 56 ॥ पालितांसुबहुलङ्घितभूमिभूमिपालविधुना क्रमतोऽसौ । नेत्रयोळधित तक्षशिलां तां चन्द्रिकां कुवलये कृतहर्षाम् ॥ 57 / / चित्रिते रतिमनाप्प रथाङ्गेयद्गृहोच्चशिंखरस्थितिभाजि । विह्वला त्रिदशसिन्धुरथाङ्गी न स्म विश्वसिति[...]रथाङ्गे ॥ 58 ॥ . रत्नराशिषु हृतेषु ययोच्चैर्नन्वभूज्जलनिधिर्जलशेषः । यां रुरोध किमु तद्ग्रहणार्थं तेन नैष परिखाऽपरवेषः ॥ 59 ॥ सान्द्रविद्रुमघनो घुसृणौघैः फेनिलः प्र्सृत्च्न्द्र्प्रागैः। आश्रितो मृगमदैर्मलिनाभैरध्वनत् पटुवदापणवार्द्धिः ॥ 60 ॥ सम्पुटीकृतनभोऽन्तरिता द्योस्तिष्ठति स्म विजितेव ययोच्चैः । पृष्ठतस्तदभिधा वनभीत्या रन्ध्रदत्तचलतारकनेत्रा ॥ 61 ॥ यत्र नीलशितिशुभ्रमणोनामंशुभिर्नृपगृहोल्लसितानाम् । स त्रिवेणिपयसि प्रतिवेलं मज्जति स्म मिलति द्विजराजः ॥ 62 ॥ 25 Page #275 -------------------------------------------------------------------------- ________________ यद्गृहोन्नतगवाक्षसलीलं भामिनीवदनलक्षमुदीक्ष्य । यातु शत्रुगणसङ्कटमग्नो भीतभीत इव शीतमरीचिः ॥ 63 ॥ विस्तृतस्फटिकवेश्मविभायां पूर्णिमातिथिरुपेत्य न यस्याम् । कामिनीवदनपूर्णविधोः स्म प्रेमबन्धपरवत्यपयाति ॥ 64 ॥ उन्मिषत्पुरदरास्य कुलीने मज्जिता ननु पुर्न्द्र्युक्ता। इन्दुबिन्दुविषयच्युतकात् किं द्यौर्ययेदमुदभाणि मदेन ॥ 65 ॥ याऽप्रोक्स्स्प्द्स्म्भ्व्वृत्तिव्याप्य्ताविद्लित्भ्र्म्मूला। ब्रह्मवत्सकलसारचरित्रा शुद्धबुद्धिभिरभूतू स्पृहणीया ॥ 66 ॥ अपूर्णमिदं महाकाव्यम् । इतोऽग्रे न लभ्यते पाठः । 2क Page #276 -------------------------------------------------------------------------- ________________ // विजयोल्लास-महाकाव्यम् ॥ -: प्रथमः सर्गः :ऐङ्कारसारस्मृतिसम्प्रवृत्तै-वृत्तैः सुवृत्तैः प्त्तुगीत्कीर्तिः। मदन्तरायव्ययसावधानः, श्रियेऽस्तु शर्केश्वरपार्श्वनाथः ॥ 1 ॥ ऐन्द्रं प्रकाशं कुरुतां ममोद्यन्महारयादेव सरस्वतीयम् । सदा हितानां तनुते हितं या, पुंसां पवित्रा सकलाधिकारम् ॥ 2 ॥ ऐङ्कारमाराधयतां जनानां, येषां प्रसादः प्र्मोप्कारी। तेषां गुरूणां चरणारविन्दरजः परां सम्पदमातनोतु ॥ 3 ॥ न्यूनाधिकाभ्यां शशिभानुमद्भयां याभ्यामुभाभ्यां किल कुण्डलाभ्याम् । शोभानुरूपेत्यपरं जगत्यै, योग्यं मह: कुण्डलमर्पयन्तम् ॥ 4 ॥ सुधांशुनाम्नैव मुधा जनोऽयं, कलङ्किनं कञ्चन बह्वमंस्त । इतीव मत्वा तमपहनुवानइआ~ द्योतयन्तं विशदैर्यशोभिः ॥ 5 ॥ निदर्शनत्वं बहुरूपभाजामनङ्गसङ्गं कथमङ्गतीति । रूपप्रकर्षप्रथितं जनानां, भाग्येन भूमीमनुकम्पयन्तम् लावण्यलक्ष्मीपरिभोगलुभ्यत्पुलोमजानेत्रचकोरपेयाः । मादृग्जनध्यानसमुद्रवृद्धिक्षमा दधानं वदनेन्दुभासः. ॥ 7 ॥ तारामिषात्सन्ततगण्यमानै, रेखाभिराभिः खटिकामयीभिः । पूर्णं गुणौघैरधुनापि धात्रा, लाभादविभ्रान्तवतैव सीम्नः ॥ 8 ॥ कुकाल-पातालतलावमज्जद् वसुन्धरोद्धारधुराधुरीणम् । / सूरीश्वरश्रीविजयादिदेवपट्टैकपूर्वाचलभानुमन्तम् ॥ 9 ॥ नाम्नैव धाम्नामनुरूपरूपं, सङ्क्रान्तमन्तर्गुणमावहन्तम् । सूरीश्वरं श्रीविजयादिसिंह, स्तोतुं प्रवर्ते विजयाभिकाङ्क्षी ॥ 10 ॥ भूपो भुनक्ति स्म विशालधामाऽयं मारुदेविर्म्रुदेव्नामा। तस्यैव नाम्ना प्रथितः पृथिव्यां, सद्धर्मकर्मव्यसनी स नीवृत् ॥ 11 ॥ . 257 // 6 // Page #277 -------------------------------------------------------------------------- ________________ यं वीक्ष्य साक्षान्नवदुर्गमुच्चैनिवेदतो मैष मयि व्यराङ्क्षीत् । इतीव शम्भोर्भयतो भवानी, नव्यार्थकं तं नवशब्दमाह ॥ 12 ॥ दुर्गेरुदौर्नवभिः परीतं निपीय यं किन्नरगीयमानम् । एकेन दुर्गेण सुमेरुणेन्द्रः स्वर्गेऽपि गर्वोद्धरतां जहातु ॥ 13 ॥ फलं ददुर्यों समरावबुद्धयुध्यद्भटच्छिननिजद्विपास्त्रैः । सम्पूजिता यत्र नवापि दुर्गाः, सिन्दूरपूरैः परपार्थिवानाम् ॥ 14 ॥ अध:कृतामेव दिशं स्वलक्ष्म्या, स्वयं विजेतुं पुन्र्प्युदास्ते। इत्युच्छ्रितैर्यो नवदुर्गहस्तैर्दिशो नवाहाय जिगीषतीव ॥ 15 ॥ नीतिर्नवीनेयमनीतिभावमपि स्फुटं यं व्यतिवृत्य वृत्ता। . इदं न कस्य प्रणिगद्यमानं, विपश्चितश्चेतसि विस्मयाय ॥ 16 ॥ स्तुतिः क्षपाणामपि यत्र युक्त्या, पान्थप्रमोदात् पथि दूरदीर्घ । निलीय मेरौ वसतां तु निन्दा, कल्पद्रुमाणामुदरम्भरीणाम् ॥ 17 ॥ यो यत्र दोषः प्रतिभाति कश्चिन्निदर्शनत्वं किल निर्ज्लानाम्॥ सरस्वतीशालिजनाननेभ्यः स्तुत्येव विस्रस्तु गुणं तमेव ॥ 18 ॥ पचेलिमं पक्षिगणाः समन्तात्, क्षणं कणं ये निपुणं च्न्न्न्ति। यत्क्षेत्रसंरक्षकगोलवृष्टिकोलाहलात्ते पुनरुत्प्लवन्ते ॥ 19 ॥ चौर्यं परस्वेषु न नाम कामं, सौराज्यभाजि क्वचनापि य्त्र्। यद्धैर्यचौर्यात् सुदृशां निलीनश्चित्ते भियाऽनङ्गभटोऽपि सूक्ष्मे ॥ 20 ॥ यद्यत्र भास्वान् प्रबलप्रतापो, जागति मण्डोवरपार्श्वदेवः । उल्लस्यते तत्सुमनोभिरेभिस्तमोनिरासात्तपगच्छभाग्भिः ॥ 21 ॥ यद्भूर्भुवःस्वः प्रभुताभृताऽपि, स्वयं निवासाद् bhRshmnvkmpi। स्वर्गेण यस्यास्तु कथं तदेकविभक्तिसारूप्यमुचैकशेषः ॥ 22 ॥ विधेर्विधेयेष्वरुचिप्रयुक्तं, वैषम्यमालोक्य बहुष्ववश्यम् । धर्मस्य सृष्टिं तपगच्छराजसाम्राज्यहेतोर्यमनुस्मरामः ॥ 23 ॥ 268 Page #278 -------------------------------------------------------------------------- ________________ फलार्थिनः श्रीफलवर्द्धिचैत्यं, यत्र श्रयन्तः फलसेविनो यत् । जना नवत्वं प्रथयन्ति यस्य, च्छायाभरभ्राजितया तदुच्चैः ॥ 24 ॥ मात्राधिकस्यापि कृतौ गुणश्चेद्, वर्णाधिकस्याधिकतोचितैव । धातुविधातुर्जगतोऽपि यत्र, मान्धातुरेवेत्यधिकः प्रयत्नः ॥ 25 ॥ आभ्यन्तरं यन्मणिवेश्मवृन्दज्योतिर्मयं ब्रह्म विदन्ति सन्तः । ततो विना वास्तविकस्वरूपं स्वर्जायते यस्य विवर्त एव ॥ 26 / / युद्धे च लक्ष्मीः किल येन वप्रवर्मावृताङ्गेन विलुण्टिता द्योः। इतीव यत्पूर्भयभङ्गलिङ्ग, शक्राख्यया ख्यातिमुपैति तस्याः ॥ 27 ॥ यच्चैत्यवातायनमौक्तिकेषु, स्वकान्तिविद्योतितदिङ्मुखेषु । इन्दिन्दिरौघाः परितो भ्रमन्तो, जपासुमभ्रान्तिभृतः पतन्ति ॥ 28 ॥ यत्रानिशं स्फात्तिक्जैन्स्द्म्प्र्भाप्र्भाव्प्र्ह्तान्ध्कारे। . मृगीदृशामेव कुचेषु शेते, कस्तूरिका नाम कुहूनिलीय ॥ 29 ॥ सदालिषु प्रीतिभरं दिशन्तो, दानेन संसर्पिकराभिरामाः । स्फुरद्गतिप्रीणितविश्वचित्ता, यंत्र श्रिताः कुम्भिस्म्त्व्मिभ्याः॥30॥ यत्रापणश्रेणिषु शुभ्रभासो, मुक्ताफलानां प्रकराः स्फुर्न्ति। श्रियः परीभोग (वशे) न जाताः, स्वेदोदलेशा इव त्द्विभूनाम्॥ 31 ॥ निजश्रियं येन हृतामवेत्य, दुखादियं द्यौःकिमु मूर्च्छितैव्। येनोपचीर्णा जिनवेश्मकेतुचेलाञ्चलं प्रेरितशीतवातैः ॥ 32 ॥ यस्मिन् सभास्तारसभासमक्षं प्रासाददण्डोपरि चन्द्रबिम्बम् । जिगीषया द्यां प्रति दीर्घवंशविन्यस्तपत्रश्रियमादधाति ॥ 33 ॥ यद्वेश्मनां च त्रिदिवौकसां च, द्वयोर्विवादो ववृते चिराय । अथानयोर्भङ्गजयौ तु भाव्यौ, विमानताख्या ध्व्ज्धार्न्नाभ्याम्॥ 34 ॥ फणाभिरुच्चैः कपिशीर्षदम्भैर्यत्पाति शेषः किल वप्रवेशः । भोगावली विभ्रमतो नितान्तं, भोगीन्द्रलीलानिभृताद्भुतथि ॥ 35 ॥ 269 Page #279 -------------------------------------------------------------------------- ________________ आलस्यभङ्गे सुरतान्ततान्तनारीकुचप्रच्युताममुक्ताः । विभान्ति यत्राभ्युदयाय नूनं, पुष्पेषुपूजाविधये विमुक्ताः ॥ 36 श्रेणीभवत्सन्ततभूरिलोकसङ्घट्टतो यत्र च्तुस्स्प्थेस्सु। .. मुखेन्दुकान्त्या पुनरात्मजन्मकुचच्युतं दाम न वेद मुग्धा ॥ 37 क्रान्तो वणिग्भिः सुमनोभिरेभिर्दध्वान यो दुन्दुभिनाद्धीर्म्। राजे श्रियं यत्र स एव सूते, चतुष्पथोऽब्धिः पुरुषोत्तमाय ॥ 38 औचित्यभाजो द्रुप्दात्म्जाव्त्स्व्स्वैरिन्नीभाव्क्ल्न्ग्क्मार्जी॥ भुवोऽनुरागः प्रतिभर्तृ यत्र, विभाति कश्मीरजपण्यवीथी ॥ 39 / पीनीभविष्णोः पणितुः पुर्स्तान्न्य्स्तेन्द्र्नील्द्युतिस्न्ग्ग्तोऽपि। . यत्रापणेष्वेणमदस्य मन्ये, मालिन्यमेवास्तु न गौरवाय ॥ 40 ॥ सदाच्युतश्रीसहितस्य काम, krpuurpuurojjvlphenraasheH| सज्जीवनस्येह यदापणस्य, रत्नाकरत्वं भजमानमेव ॥ 41 / यदापणन्यस्तसमस्तवस्तु-विक्रीयमाणं वणिजा' व्लोक्य्। वृथा कथासु प्रथिता कुलश्रीन कुत्रिका कैरपि बह्वमानि ॥ 42 / योन्दुकान्तालयधोरणीभिर्भावातृकज्योतिरुपासिताभिः । उच्चस्तराभिर्भवभावभाग्भिः, सनिर्झरामीयत शैलमाला ॥ 43 ॥ वप्रेसु यस्मिन् विषमेषु वैरिजयाय पीनव्यवसायभाजः । शशाङ्कमौलेर्वलयायितोद्यद्भुजङ्गभूषा परिखा विभाति ॥ 44 ॥ लङ्कामिवावेत्य पयोधिरेष, निषेवते यत्परिखैकवेषः । इदं तु चित्रं परवाहिनीनां, कदापि दत्ते न किल प्रवेशम् ॥ 45 ॥ यद्वप्रपालीपरिखा विशेषादध्यक्षसंवित्रिपुटी किलैस्सा|' युक्तं तदेतत्परतो ग्रहस्य, मीमांसकारुच्यपथा कथाऽपि ॥ 46 ॥ य्त्रोल्ल्स्त्स्फात्तिक्स्म्कान्ति-dugdhoddhishcndrmso'rbhksy| पर्वं रजःक्रीडनकं किमकं, नि:शेषमङ्गात् परिमार्टि भूयः ॥ 47 ॥ 200 Page #280 -------------------------------------------------------------------------- ________________ उन्मज्जदाविर्भवदात्मदोषो, यबिम्बचुम्बी परिखाजलेषु । मुधा यदाभाहरणांपवादजिहासया दीव्यति दिव्यलोकः ॥ 48 ॥ बभूव भूवल्लभतानिदानैर्गुणैर्गरिष्ठः सुकृतैकनिष्ठः । तत्रैव मान्धातृपुरीपराये, श्रीमान् महेभ्योऽनघमल्लनामा ॥ 49 ॥ गुणैनिजैदिग्जय-सूचनार्थममुष्य गौरीस्तनतुङ्गशैले । कस्तूरिकापत्रलतावितानैः, कीर्तिप्रशस्तिं व्यलिखद्विधाता ॥ 50 ॥ एतद्गुणैश्चन्द्रमरीचिगौरैर्यशःपटं यं कवयो वयन्ति । तेनावृताङ्गी भवतादिदानी, सुधौमूंगाक्षी मलिनाम्बरत्वक् ॥ 51 ॥ अनेन सम्पूरयता जनानामाशां यशो यद्विशदं प्रसूतम् । अपूपुरत् कां न भृशं तदाशां, गुणो हि हेतोनिजकार्यगामी ॥ 52 ॥ श्वभ्रे बलिः प्रेष्यत विष्णुनेति, प्राचां न वाचामनुमोदना नः । ह्रियैव तद्दानगुणैर्जितः सन्नधो जगामेति तु नव्यतर्कः ॥ 53 ॥ वनीपकानामिदमीयदाननीरस्रवन्त्या परिवाहितो यः । और्वानलस्य च्छलतः किलाब्धौ, दारिद्रयवह्निचलति स्फुत्तोऽय्म्॥54॥ अपारिजातोऽपि वनीपकानामपूपुरत् कामितमर्थमेषः । सपारिजातस्तु विलज्जयातो, लीनालिनीलाननतां प्रपन्नः ॥ 55 ॥ गुणेन दानस्य तुलामयासीद्-वृथाऽस्य किं कामगवी पशुः सा । एतद्विशेष श्रवणेन शश्वनोचेद्रियोत्तानमुखी कथं वा ॥ 56 ॥ अहो भवस्यैव महान् व्ययोऽभूत्, सुपात्रपोप्लाद्विभवव्ययेन । भावे पुनस्तस्य विवर्धमाने, वरीवृधीति स्म विभाव एव ॥ 57 ॥ ततः कृतार्था विबुधा अपीमे, कल्पद्रुमस्यापि न याचितारः । तदात्तदातृत्वगुणस्य तस्य, कष्टत्वमात्रं किल संविदानाः ॥ 58 ॥ वेगप्रकर्षादतिलय विश्वं, पदं प्रसर्तुं न ददे पुरो य्त्। - मन्तोस्ततस्तद्वचसाऽपि तेने, सप्ताम्बुधीनापि कण्ठरोधः ॥ 59 ॥ . 271 Page #281 -------------------------------------------------------------------------- ________________ प्रकामवन्ध्याचल-साधुसेवाहेवाकिभावादवदातकीर्तेः । अनेकपस्यास्य न कस्य शस्यानिरर्गलं दानजलप्रवृत्तिः ॥ 60 ॥ श्रीदः श्रिया निर्जित एव तेन, महेश्वरश्चेश्वरतागुणेन । अतस्तयोस्तज्जयकाङ्क्षिणोः किं, मिथः सुहृद्भाव्र्साम्न्त्ः॥ 61 ॥ पुरन्दरो गोत्रभिदेव देवः, श्रीदोऽपि नाम्ना स कुबेर एव । ताभ्यामनेनेव तु निष्कलङ्घ, लब्ध्वापि lkssmiishcirmnvshiili|| 62 // दान्ता महद्भिर्नहि नाम काममुच्छृङ्खलाश्चापलमाचरन्ति ॥ 63 ॥ विमानलक्ष्मीपरिभोगतोऽस्य, समानता चेन्न पुरन्दरस्य । तदेतदौपम्यकथाप्रथायामभेद एवास्तु परं निदानम् ॥ 64 ॥ विद्याभिरेतस्य जितोऽधितस्थौ, पुनः कविर्यल्लघुलेखशालाम् । ततस्तदीयाध्ययनार्थपूर्वाभ्यासाय ताराः खटिकात्वमीयुः ॥ 5 ॥ दयैव तेनान्तरधारि जीवे, यतो भयं भेजुषि भूरिधाम्ना । तदीयविद्याविभवस्य नाभूत् कला तु षोडश्यपि जातु काव्ये ॥ 66 ॥ विद्या गुरोरेव हठाद् गृहीताश्चतुर्दशाऽप्यस्य मुखे विलेसुः । अतो लघूभूत इवैष चित्रं, व्योमाङ्गणे स प्रतिबम्भ्रमीति ॥ 67 ॥ अनाश्रितेऽस्मिन्न महत्त्वभाजां, वाचामहम्पूर्विकयेति बुद्ध्या । एनं श्रिताभ्यां सुदृढं किमाभ्यां, श्रीभारतीभ्यां मुमुचे विरोध्ः॥ 68 ॥ प्रकम्प्यमानो जगदे स्वयं यो, मेरुर्नमेरुर्जगदीश्वरेण । धीरस्तु तेनास्तु कथं सुवर्णाचलस्य मुख्यस्य तुलाऽप्यमुष्य ॥ 69 ॥ मुख्यो महेन्द्रो व्यलसत्किलायं, शक्रः पुनस्तत्प्रतिबिम्बमात्रम् । / इदं विशिष्यापरिचीय तत्त्वं, विपर्ययभ्रान्तिरहो जनानाम् ॥ 70 ॥ इतः समुद्रादुदपद्यतोच्चैर्यशः शशी यत्किल निष्कलङ्कः । सरस्वतीशालिनि तत्र जाते, निष्कम्पभावस्य विजृम्भितं तत् । / 71 ॥ 202 Page #282 -------------------------------------------------------------------------- ________________ स्वरूपलक्ष्म्यैव हि भस्मभूयमनेन नेतुं सुशक: स कामः । अतोऽस्य मन्ये भवमन्युवह्निदाहप्रयासः किल फल्गुरेव ॥ 72 / / द्रष्टुं किमासीन्मघवाऽस्यं रूपं, visphaaritsphaarshsrnetrH|| गातुं गुणानेव किमेतदीयान्, सहस्रजिह्वोऽपि सहस्रजिह्वः ॥ 73 ॥ सतीव्रतोच्छेदभियानुदीतरोमाञ्चराजिः कथमद्य गौरी । श्रुत्वा सचिन्तोऽस्य न कीर्तिकान्ती, prmodmnggairvivriitumiishH|| 74 / / कस्तूरिकापङ्किलसूर्यचन्द्रतुङ्गस्तनी किं रिपुदुर्यशोभिः । अशोभि नैतस्य यशोभरैयौः, कर्पूरपूरेण करम्बिताङ्गी ॥ 75 ॥ यद्भास्वताऽनेन तमः समस्तं, निरस्यते स्मानुदिनोदितेन्। कथं न तेनास्तु सतां सुवर्त्मगतेर्निदानं विजयप्रकाशः ॥ 76 ॥ सन्त्यज्य जाड्यं बहु चापलञ्च, यच्छैशवं तेन न बह्वमानि । इतीव तद्यौवनसीम्नि भक्ते रोमोद्गमो रोषवशाज्जगाम ॥ 77 ॥ व्यशीशिषद्रूपमथास्य लास्यं, वयः स्मयस्मेरतरस्मरस्य । बाल्यात्परं नाम तथा यथोच्चैर्भानुप्रभा सौरभमम्बुजस्य ॥ 78 ॥ अचूचुरच्चामरभासमस्य, केशोच्चयश्चामरभासमस्य । वने निवासं चमरी च लेभे, विपर्ययं किन्न गतिश्च लेभे ॥ 79 ॥ भवं समासेव्य किलैतदास्यसायुज्यभाजं द्विजराजमापुः । तदानुचर्योचितकर्मयोगाद्, द्विजा अपीमे ननु किन्न मुक्ताः ॥ 80 / / पुरो मुखस्यास्य वृथैव भूतमसौ कलङ्कीति यदाक्धत्ते । धत्ते तदा नाम विधौ स वेधा, सन्तक्षणी दारुणराहुदंष्ट्राम् ॥ 81 ॥ जेतुं जगद्यस्य दृशैव शक्यं, मुखस्य तस्यास्तु न किं विशेषः । इदं जडात्मा सहसाऽविचिन्त्य, वृथा विधुः स्पर्धति दुर्विनीत्ः॥ 82 ॥ स्वकान्तिमित्रस्य स एव शश्वत्सङ्क्रम्यमाणां गुणसङ्क्रमेण । सुवर्णशैलस्य गतां शिलासु, विशालतां नो वपुषाऽपुषत्किम् ? ॥ 83 ॥ 273 Page #283 -------------------------------------------------------------------------- ________________ अस्य द्विषद्गोत्रविखण्डनेन, भेजे भुजाभ्यां पविना जयश्रीः । तेनैव दर्पश्चिरमेतयोः किं, विस्तारयुग्मांसलतां ततान ॥ 8 ॥ स मांसलांसद्वितये करीन्द्रः, स केसरी चाजनि mdhydeshe। अहो तमासाद्य कुतोऽपि हेतोविरोधिनोरप्यगलद्विरोधः ॥ 85 ॥ निर्वेदतः किं तपसे सिषेवे, वनं न रक्तोत्पलपल्लवाभ्याम् । तदीयपादद्वयनिर्जिताभ्यां, प्रतिक्षणात्क्षीणविपल्लवाभ्याम् ॥ 86 ॥ सीमा किमस्मिन्निजकौशलस्य, सम्भूय भूयः स्मरयौवनाभ्याम् । समापि लावण्यविधाविधानात्, कुतोऽन्य्था hiidRshruupsRssttiH|| 87 // गलन्निमेषञ्च निरन्तरञ्च, tdrshnaadrshntRptytRptii| स्वर्जन्मनः काभिरहो सुरीभिर्निन्दास्तुती कारयतः स्म नोच्चैः॥ 88 ॥ कथन्न चक्षुःश्रवसां वधूनां, शुश्रूषया चास्य दिदृक्षया c। सम्पूर्यतामेकतरोपयोगव्यग्रासमग्राक्षमिथः प्रवृत्त्या ॥ 89 ॥ क्व योग्यताऽस्मासु किलास्य योगे, कृतार्थता वा न्य्नोप्भोगे। इत्थं न काभिर्मनुजाङ्गनाभिर्विसिस्मिये वा हृदि सिस्मिये वा॥ 90 ॥ तन्त्रात् प्रयोगात् किल किन्नरीणां, सङ्गीततांनाहिततद्गुणानाम् । प्रियैः शशाङ्के रसपेशलिम्ना, न मूर्च्छनाग्रामजमूर्च्छनेति - ॥ 91 ॥ सर्वाङ्गशैत्यप्रणयि प्रकामं, गन्धर्वगानं मधुरा सुधेति । पुलोमजालोमनि शस्यहष्यत् शक्राय तं किन्न विन ते स्म ॥ 92 ॥ उद्वेलमुत्सर्पति यौवनाब्धौ, प्रद्युम्नराजाभ्युदयेन तस्य । मानैर्मनोभिर्ननु मानिनीनां, मज्जद्भिरुत्प्लुत्य गति न तेने ॥ 93 ॥ जगन्ति जेताऽपि मनस्विनीनां, चेतश्चलं लक्ष्यमवेक्ष्य कामः । / अमोघशक्तिं किल तं युवानमासाद्यमाद्यत्तममानसोऽभूत् ॥ 94 ॥ तं युवानमनुवीक्ष्य पुरन्ध्री, दुःखमज्जितमनावृति-कृत्ये । आशयाऽपि कृशयौवनिकाऽभूत्, तां विहाय किल नाय्क्देवीम्॥15॥ 204 Page #284 -------------------------------------------------------------------------- ________________ अथ कथमपि योग्यतावमर्शव्यतिकर-संशयपारगस्य धातुः । मनसि पदमियं भृशं कृशाङ्गी समधृत नायकदेव्यपीह कार्ये ॥ 96 / / इमां कथञ्चित्परमाणुमध्यां, मनो विधेर्यत्परमाणु द्धे। तत्कल्पनीयः किल कोऽपि तस्यां, स्ण्योग्योग्य्प्र्तियोगिभाव्ः॥ 97 ॥ श्रियमिव हरिणा हरेण गौरी, सुरपतिनेव पुलोमजां प्रगल्भः । अथ महति महे महेभ्यपुत्रीं, ध्रुवममुना सहतां स संयुयोज ॥ 98 ॥ विहितसदृशयोगख्यातकीर्तिविरञ्चिः, किमपि कपिसरूपं चापलं चापलप्य । शुचिरजनि स योग्यायोग्ययोगप्रयुक्तं, निजमखिलकलङ्क मार्जयनार्जवेन । ॥ 99 ॥ उद्गतेन तमसोऽवधीरणाद्, यौवनोदय-समृद्धिशेवधिः । विश्वविश्वजननेत्रकौमुदी, सा व्यराजत कलावताऽमुना ॥ 100 ॥ भानोः प्रभेव सविधं परिशीलयन्ती, तस्य प्रकाशवदना पुरुस्सार्थ्भाज्ः। . सा दिद्युते प्रतिदिनं समुदित्वरश्रीविश्वत्रयीमृगदृशां विजयावदाता ॥ 101 ॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजय-प्राज्ञाः परामइयरुः । तत्सातीर्थ्यभृतां नयादिविजय-प्राज्ञोत्तमानां कृतौ, शिष्यस्यादिमसर्ग एष विजयोल्लासे रसोल्लासभूः ॥ 102 ॥ ... द्वितीयः सर्गः युवनेत्रविलासि यौवनं, shucivNshocitshiilshaalitaa| चिरमेतदभूदिहोभयं, सुधियः कस्य न विस्मयावहम् ॥ 1 ॥ 205 Page #285 -------------------------------------------------------------------------- ________________ // 4 // अतनोरनुमीयते कृतिर्न तु सामान्यविधेविधेरियम् । न विशेषविधिविधीयते, किमु सामान्यविधि विधूय वा ॥ 2 ॥ पुरुषोत्तममेनमाश्रितां, शुचि-श्रृङ्गारसुधार्णवोद्भवाम् । नयने विनिवेशितामिमां, न विदुः के भुवि काञ्चनश्रियम् ॥ 3 ॥ अनया विजिताः सुराङ्गना, भृशदुःखादिव रूप्स्म्प्दा। अनिमीलितनेत्रसम्पुटा, नियतं निश्यपि नैव शेरते परिणामसहायनामभावं, तरुणी (सा) तरुरेव nishcitaa। जडतां दधती हियापितां, ननु रम्भाऽपि तदीक्षणार्जिताम् . ॥ 5 ॥ प्रथिता किल सा तिलोत्तमा, कथमस्याः पुरतस्तिलोत्तमा । ... अनया हि समानताऽप्यहो, स्वविशिष्टां मुमुचेऽनुवीक्ष्य यत् ॥ 66 रतिरेतु रतिं न कहिचित्, कथमस्यास्त्वियता विजिस्स्न्नुता। उचितं कलयामि तज्जिता, रतिरेवान्तरिता तदेव नु ॥ 7 ॥ भयतो महतस्तया जिता, द्यितार्द्धान्ग्ग्स्युग्भ्वान्य्भूत्। द्विजराजकरावमर्शनैः, सतताश्वासनभाजनीकृता .. ॥ 8 ॥ य इमां भुवनातिशायिनीमकरोदेष करो हि द्क्स्सिन्न्ः। . इतरास्तु करोति यः पुनर्ननु वामः स विधेविलक्षणः ॥ 9 ॥ चिकुरैः सह सख्यमातनोद्, ध्रुवमस्याः सुकृताय चाम्र्म्। पदवी न दवीयसी कथं, नृपमान्या पशुजन्मनोऽन्यथा. ॥ 10 ॥ सकला कचपाशचुम्बिनी, न कलापेऽनु कलापिन: क्ला। सकलाकलितार्द्धचन्द्रको, मुखचन्द्रोपरि सञ्चरः परः ॥ 11 ॥ अवधाय विधेविधेयतामिह cnnddiishjyaarthmaatmnH| .. कुसुमानि शरान्यधत्त तत्कबरीमण्डलसन्निधौ स्मरः ॥ 12 ॥ अनया मदनो भवं जयन्, स्वजिघांसुं कृतवैरशोधनः । तदयं जयसूचनाय तत्कबरी सत्कुसुमैरपूजयत् ॥ 13 ॥ Page #286 -------------------------------------------------------------------------- ________________ // 18 // / 19 इदमाननराजराज्यतः, कचरूपं स निबध्यते तमः । तदमुख्यविमुक्तियुक्तिमानथ मल्लः करदानमर्हतु ॥ 14 ॥ चिकुरालिमयीं नु तामसी, पथि सीमन्तमये स्थितः स्मरः । जनमोहकृते समस्मरत्, कृतसिन्दूरसमर्चनाविधि: ॥ 15 ॥ कविभिः क्रियतां विशालतद्विलसद्भालविभानिभालनात् । रजनीकरकष्टमष्टमीरजनीमण्डनखण्डनं तपः ॥ 16 ॥ मदनस्य चतुर्भुजात्मनो, धनुरीशः स मुधा द्विधाऽकरोत् । जनयन् स हि तत्तु तभ्रुवौ, युगपत् तौ निजघान दम्पती ॥ 17 ॥ त्रिजगज्जयसावधानताप्रधनौद्धत्यविलम्बितत्यजः । मदनस्य धनुर्हि तद्धृवौ, नियतं न श्रवणान्तिकत्यजौ इदमीयदृशौ हि पक्ष्मले, मदनोन्मादविघूर्णिते इव्। . रवि-बोधित-चारुकेसर-प्रथिताम्भोज-विडम्बिडम्बरे श्रुतिगामितदीयनेत्रयोर्न बुधो विप्रतिपद्यते स्मरः । . वदनास्थितरङ्कुसङ्ग्रहान्ननु राज्ञोऽपि कलङ्कितोचिता ॥ 20 ॥ इदमीयदृशा बलस्य तच्छ्रवणान्दोलनलोललीलया । नियतं सहचारिणो मधोमधुमित्रस्य हि तद्विजृम्भितम् ॥ 21 ॥ श्रयतां शशिनस्तदाननासहनं तद्वदनश्रिया जितः । अधुना तु धुनातु नातुरो, हरिणः पङ्कतयार्जितायशः ॥ 22 ॥ भजते हरिणो द्विजाधिपं, न तु देवञ्च विधि.सरोरुहम् । इदमीयदृशा हृतश्रियोर्नहि निर्भीकतयानयोः स्थितिः ॥ 23 ॥ मृगखञ्जनपङ्कजान्यहो, वनमेतानि सुखं विषेहिरे । स्फुरदायततदृशोः पुरो, न पुनः स्थातुमिमैरसह्यत ॥ 24 ॥ कुसुमानि शराः स्मरस्य ते, हरकोपाग्निहुतास्तथोचितम् । इयमेव जगज्जयाय यनिशितान् दृष्टिशरान् व्यतीतरत् ॥ 25 ॥ 277 Page #287 -------------------------------------------------------------------------- ________________ विजितं किल पङ्कजं तया, चकिते प्रत्युत त्द्विलोच्ने। तदिहात्र विदाञ्चकार को, न बुधः स्यादभिदामिदं तयोः ॥ 26 ॥ मदनस्य तदीयनासिकाततवंशोपरि भाल्प्त्त्त्त्के। त्रिजगज्जनमोहदायिनः, सततं नृत्यविधिळजृम्भत ॥ 27 ॥ अमृतस्य विधोस्तदाननीभवतः साधु पदं किलाध्रौ। उदजीव्यत तौ विधापयद्भवनेत्राग्नि हुतोऽपि मन्मथः । ॥ 28 ॥ उचितं मदनाय तत्प्रियाधरबिम्बीफलढौकनं मधोः । कृसुमप्रसरच्छरव्यये हरगौ? फलतो जिघांसते ॥ 29 ॥ सुषमासु परीक्षणक्षणे, विधिना कल्पिततोलनाविधौ । अधरे किल तत्र गौरवं, न तु बालोद्गतविक्रमे श्रिया ॥ 30 ॥ इदमीयमनातपाशया, हरकोपानलहेतितापवान् । अधरं समशिश्रियत् स्मरः, स बहुव्रीहिधियेव विक्रमम् ॥ 31 ॥ उचितः किल विद्रुमेऽधरे, प्रथितोऽस्याः स्मरतापनातपः । ननु चित्रमितः समेधते, न तु शृङ्गाररसः प्रशुष्यति ॥ 32 ॥ नितमामिदमीयपाटलाधरबिम्बेन shucismitspRshaa| अपि कोकनदं व्यडम्ब तत्, कलितं बालमराललीलया ॥ 33 ॥ स्मितविस्मितकेतकीदलै-रिदमीयाधरबिम्बचुम्बिभिः । मदनस्य जगज्जिगीषतोऽप्युचिता पुष्पफलोपनम्रता ॥ 34 ॥ कथमेतदिदं शुभाधरामृतनिस्यन्दविलास्यपि स्मितम् । युवभिर्निजनेत्रपधिनी दलपीतं हृदयान्यमूमुहत् ॥ 35 ॥ वयसा शिशुतोत्तरेण यत्तदधिष्ठातृकनिष्ठया स्थित्म्। . मदनः सदनोदयाय तस्मितदुग्धैस्तदसिच्यतोचितम् . ॥ 36 ॥ शुचितस्मितनिर्झरापगासलिलस्नानविलासिनो द्विजाः । द्विजराजतहास्यसङ्गतो विषमुक्ताः शुचयो विरेजिरे ॥ 37 ॥ 208 Page #288 -------------------------------------------------------------------------- ________________ व्यलसन् दशनास्तदानने, व्यधिकास्त्रिंशदहो महोज्ज्वलाः । शशिनो द्विगुणां श्रियं निजां, किमु संसूचयितुं धृताः कलाः ॥ 38 ॥ किमु तद्वदनस्य नो विधौ, पुरतोऽयुज्यत भ्स्म्गोल्ता। गलनालबिलात् किलाचिरात्, तमसां रूक्षतयाऽशितोज्झिते ॥ 39 ॥ द्रुहिणेन तदास्यसृष्टये, हृतसर्वस्वतया सुधाम्बुधौ । उदभूदिह पङ्कसङ्करः, शशिनि श्यामललाञ्छनच्छलात् ॥ 40 ॥ अदसीयमुखं विधित्सुना, विधुतःसारमकर्षि वेध्सा। लघुभूत इवेति सोऽन्वहं, भ्रमति व्योम्नि चिराय तूलवत् ॥ 41 / / द्विजराजकलङ्किनो जयादकलङ्केन तदाननेन ते । उचितैव न खेदवेदना, स्थितिरेषा हि पुरातनी श्रुता ॥ 42 ॥ विधुरङ्कमृजाकृतेऽन्वहं, किमु तक्ष्णोति तनूमहो निजाम् । न तदाननतुल्यताऽस्य ही, भवितादर्शनमेवमास्यतः ॥ 43 ॥ इदमीयमुखं हि वस्तुतो, द्विजराजो विधुरेष चेतरः । तदमुष्य हठेन तच्छ्रियं, हरतः स्तैन्यकृतं हि नायशः य इहाश्रययोः परस्परामसमावेशनिदेशपेशलः । व्यगलत् स कलिस्तदाननं, विधुमासाद्य सरस्वतीश्रियोः ॥ 45 ॥ सकलोऽपि स पाप एव तद्वदनस्पर्धनलोलुपो विधुः। इति साधु विमृश्यते बुधैर्वितथानुग्रहविद् व्यवस्थितिः ॥ 46 ॥ स विधिः शुचिपूर्वपक्षताभ्रमतः पूरयति स्म किं विधुम् । किमयं न समाप्स्यति स्वयं, स्मृतसिद्धान्ततदाननाद् गलन् ॥ 47 ॥ मदनस्य तनोस्तदा श्रियं, भवभालाग्निहुतेः फलं विदन् । इदमास्यपदाय चन्द्रमा, रविवावजुहोत् तनूं निजाम् इदमास्यमवेक्ष्य वेधसा, शशभृद्यत्र विलुप्यते क्रुधा। शुचि पक्षमुपैति तं न हाऽशुचिमन्यञ्च विशेषदर्शन: ॥ 49 ॥ . . . 270 // 44 // // 48 // Page #289 -------------------------------------------------------------------------- ________________ नलिनं मलिनं किलालिना, रजनीशोऽपि क्ल्न्ग्क्प्न्ग्किल्ः॥ इदमीयमुखे निषेदुषी, सुषमाऽऽस्ते कथमेतयोस्ततः ॥ 50 ॥ इदमास्यतुलाभिलाषितातम एव द्विजराजि laanychnm। .. भवमौलिसुरापगाजलैनिरयाद्यज्जलधेस्तु कर्दमः ॥ 51 ॥ अतिकान्तमिदं मुखं सृजन्, किमु दृग्दोषमजाकृते विधिः। .. बलियोग्यकरम्भपिण्डकं, विधुरूपं स वियत्युदक्षिपत् ॥ 52 ॥ विधुमेव सुरापगाम्बुजं, चितमन्तधृतलाञ्छनालि सत् । इदमाननचन्द्रतर्जितं, कलयामः किल हीनकान्तिकम् ॥ 53 ॥ पुरतो न तदाननस्य किं, विधुरिङ्गाल इवाव्लोक्य्ते। . उचितं त्विदमन्यथा कुतो, मितकान्तिस्तमसस्तमश्नतः ॥ 54 ॥ इदमीयमुखाम्बुजोल्लसत्, sussmaaddmbrpshytohrH|| ." विधिना विधुरेष ही कुहूमुखदंष्ट्रामयचक्रचूर्णितः ॥ 55 ॥ किमगोचरितः कुहूनिशि, प्रयतो मन्त्रमसावपीपठत् । यदवाप तदाननोपमां, विधुरुंच्चैरिह तत्प्रसादतः . ॥ 56 ॥ त्रिजगद्रुचिरातिशायि तद्, विधुनावापि तदानमं पदम् । सुकृताय तमोमदाङ्कुरक्रकचच्छिन्नतेनुर्ममार यत् ॥ 57 ॥ शुचितद्वदनात्तवैभवो, द्विजराजोऽपि स हीनवैभवः । उचितां ननु कान्तिभिक्षुकः किमटन् माधुकरीमचीचरत् ॥ 58 ॥ धुरि कान्तिमतां तदाननं, विदितं क्वानुकरोतु चन्द्रमाः । मिहिरादिह जातदीधितिः, स कुहूपर्वणि भैक्षदायिनः ॥ 59 ॥ इदमाननपुष्टये विधिः, कणशं कान्तिमयं pcelimm। . sa लुलाव विधुं पृथक्कृतप्रपतच्छीर्णकणोरुतारकम् ॥ 60 ॥ इदमाननकान्तिचौर्यतस्त्रपमाणेव ज्ञाप्वाद्त्ः। जननीव विधुं सुरेन्द्रदिग्, रविभित्त्यैव जनाय निद्भुते ॥ 61 ॥ 280 Page #290 -------------------------------------------------------------------------- ________________ // 62 // // 63 // द्विजराज इवैतदाननात्, सुषमाद्वैतरुचोऽध्यगीषत । उचितं विधुपङ्कजादयस्त्रिजगल्लोचनशोकमाजिनः इदमाननकारिणं करं, विधुना प्रोञ्छति यत्स्म पद्मभूः । इति तत्र रुचीरपप्रथत्, सविशेषोऽपि तदंशशेषजः नयनाम्बुरुहे तदाननाच्चकिते सुप्रथिते ततोऽपि किम् । विधुता विधुता पुरातनी, यदनेनेह कलङ्कपङ्किला अधरे विधुना सुधारसः, श्वसिते सौर्भ्म्म्बुज्ञ्म्ना। निजसारहितं तदानने, किमु सख्यप्रथनाय नाहितम् - - अपूर्णमिदं महाकाव्यम् ॥ 64 ॥ ॥ 65 // ||shriivijyprbhsuurisvaadhyaayH // श्रीविजयदेवसूरीशपट्टाम्बरे, जयति विजयप्रभसूरिरर्कः । येन वैशिष्ट्यसिद्धिप्रसङ्गादिना, निजगृहे yog-smvaay-त्र्क्ः॥ 1 ॥ ज्ञानमकं भवद् विश्वकृत् केवलं, दृष्टबाधा तु कर्तरि समाना । इति जगत्कर्तृलोकोत्तरे सङ्गते, सङ्गता यस्य धीः सावधाना 2 ये किलोपोहशक्तिं सुगतसूनवो, नातिशक्तिं च मीमांसका ये । संगिरन्ते गिरं ते यदीयां नयद्वैतपूतां प्रसह्य श्रयन्ते ॥ 3 ॥ कारणं प्रकृतिरङ्गीकृता कापिलैः, क्वापि नैवाऽऽत्मनः काऽपि शक्तिः बन्धमोक्षव्यवस्था तदा दुर्घटेत्यत्र जागर्ति यत्प्रौढशक्तिः ॥ 4 ॥ शाद्विकाः स्फोटसंसाधने तत्परा, ब्रह्मसिद्धौ च वेदान्तनिष्ठाः । सम्मति-प्रोक्तसङ्ग्रहरहस्यान्तरे, यस्य वाचा जितास्ते निविष्टाः 5 ध्रौव्यमुत्पत्तिविध्वंसकिर्मीरितं, द्रव्यपर्यायपरिणतिविशुद्धम् । / विस्रसायोगसङ्घात-भेदाहितं, स्वसमयस्थापितं येन बुद्धम् ॥ 6 ॥ 281 Page #291 -------------------------------------------------------------------------- ________________ इति नुतः श्रीविजयप्रभो भक्तितस्तर्कयुक्त्या मया ग्च्छ्नेता। . श्रीयशोविजयसम्पत्करः कृतधियामस्तु विघ्नापहः शत्रुजेता ॥ 7 ॥ . ॥ श्रीविजयप्रभसूरिक्षामणकविज्ञप्तिः ॥ स्वस्ति श्रियां चारुकुमुद्वतीनां, विधुः समुल्लासविधौ जिनेन्द्रः । / श्रीअश्वसेनक्षितिपालनंशस्वर्गाचलस्वर्गतरुः श्रिये वः ॥ 11 ॥ स्वस्ति श्रियं यच्छतु भक्तिभाजामुद्दामकामद्रुम-सामयोनिः । धर्मद्रुमारामनवाम्बुवाहः, सुत्रामसेव्यः प्रभुपार्श्वदेवः ॥ 12 ॥ स्वस्तिं श्रियामाश्रयमाश्रयामः, स्वनाममन्त्रोद्धतभक्तकष्टम् । सुस्पष्टनिष्टङ्कितविष्टपान्तविवर्तिभावं जिनमाश्वसेनिम् ॥ 13 ॥ स्वस्ति श्रियां गेहमुदारदेहं, मरुन्महेलाभिरखण्डितहम् । अपासितस्नेहमहेयभावं, पार्वं महेशं व्रतिनां श्रयेऽहम् ॥ 14 ॥ स्वस्ति श्रिये स प्रभुपार्श्वनाथः, कृतप्रसर्पदुरितप्रमाथः । .. यन्नाममन्त्रस्मरणप्रभावात्, प्रयान्ति सद्यो विलयं भ्यानि॥ 15 ॥ प्रसीदतु प्रत्नसमीहितार्थः, पार्श्वः सतां ध्वस्तसमस्तपापः । नीरन्ध्रधाराधरनीरधाराविधौतविन्ध्याचलचारुकान्तिः ॥ 16 ॥ गभस्तिवद् ध्वस्ततमःप्रतानः, कल्पद्रुवत् कामित्दान्द्क्स्स्ः। अमुद्रगाम्भीर्यनिधानमुद्रः, समुद्रवत्पार्श्वजिनोऽवताद् व्ः॥ 17 ॥ विद्येव मुद्राऽजनि यस्य चित्रा, मुद्रेव कान्ति: परमा पवित्रा । दिग्व्यापिनी कान्तिरिवोरुकीर्ति, पार्यो जगत् सोऽवतु पुण्यमूर्तिः 156 सेवां मुखस्याब्जधिया विधातुं, समागतं हंसयुवद्वयं किमु । " यस्यालसच्चामर-युग्ममुच्चैः, पार्श्वः स वः पुण्यनिधिः पुनातु । / स्तवीमि तं पार्श्वजिनं यदीय-पादाग्रजांगूनखरत्नदीपम् । स्थातुं रजन्यामपि नावकाशं, तम:समूहो लभते कदापि 1 / 10 ॥ 282 Page #292 -------------------------------------------------------------------------- ________________ पिपति स्फूर्तिमन्मूर्तिः कामं वामासुतः सताम् । प्रययुः स्वर्द्वमा दूरे यद्वदान्यत्वनिर्जिताः ॥ 1 / 11 ॥ धौरा ! धीराजमानं तं श्रयध्वं पार्श्वमीश्वरम् । कुरुते यत्प्रतापस्य नूनं नीराजनां रविः ॥ 1 / 12 ॥ पार्यो जयति यत्कीर्तेरुच्छिष्टमिव चन्द्रमाः । अत एव पतङ्गस्याऽऽपततो याति भक्ष्यताम् ॥ 1 / 13 ॥ पावो जयति गाम्भीर्यं गृहीतं येन वारिघेः । ततः शिष्टानि रत्नानि भीतोऽसौ किमधो दधौ ॥ 1 / 14 ॥ श्रिये पार्श्व: स. वो यस्य क्षमाभृत्त्वगुणोऽखिलः । लक्ष्मव्याजादतः शेषस्तल्लाभाय यमाश्रितः ॥ 1 / 15 ॥ मनः सरोवरेऽस्माकं पाश्वो नीलोत्पलायताम् । . यद्धैर्य-सख्यतो मेरुरुच्चैर्मूर्धानमादधे .. ॥ 1 / 16 ॥ मच्चित्तनन्दने पार्श्वः कल्पद्रुरिव नन्दतु । . हतं सप्तजगद्ध्वान्तं यदीयैः सप्तभिः फणैः . ॥ 1 / 17 ॥ वन्दारु-सुरकोटीररत्नांशु-स्नपितक्रमः । नेदीयसी जगद्वेदी कुर्यात् पार्श्वः शिवश्रियम् ॥ 1 / 18 / / यः करोत्येव पापानां कलावपि बलात्ययम् । महानन्दाय तं श्रीमत्पाश्र्वं वन्दामहे वयम् . ॥ 1 / 19 ॥ तमीदृशोदारपवित्रचित्र-चरित्रसन्त्रासितशत्रुवर्गम् । अनर्गलस्वर्गसुखापवर्ग-निसर्गसंसर्ग-समर्थमग्र्यम् ॥ 1 / 20 ॥ सुद्धचिन्तामणिकामकुम्भस्वर्धेनुवर्गादधिकप्रभावम् । समुल्लसल्लब्धिसमृद्धिपूर्णं, सदा चिदानन्दमयस्वभावम् ॥ 1 / 21 ॥ जगद्दगाप्यायककान्तिकान्तं, संसेवितोपान्त्यममर्त्यवृन्दैः । / श्रीअश्वसेनान्वयपद्महंसं, श्रीपार्श्वनाथं प्रणिपत्य मूर्ना॥ 1 / 22 ॥ 283 Page #293 -------------------------------------------------------------------------- ________________ चिरकालगुरूपान्ते परिशिक्षितलक्षणः । उच्चै?षादिवाम्भोधिर्लक्ष्यते घर्घरस्वरः ॥ 2223 ॥ प्रसह्य जगृहुर्देवा रत्नान्यब्धेरसौ ततः । तद्भिक्षां याचते यत्र विततोर्मिकर: किमु ॥ 2 ॥ 24 ॥ दृष्ट्वा क्षुभ्यति यत्राब्धिर्घटप्रतिभटस्तनीः । शङ्कमान इव स्वस्य घटोद्भवपराभवम् । / 2 / 25 ॥ नार्यो हारेषु रत्नानि दधते चाधरे सुधाम् । यद्गताः स्वपदं सिन्धुः किमित्यावेष्ट्य तिष्ठति ॥ 2 / 26 ॥ अब्धिसङ्गतया शुभ्रभासा स्फटिकवेश्मनाम् । सदैव लक्ष्यते यत्र गङ्गासागरसङ्गमः ॥ 2 / 27 ॥ अप्येकमिन्दुमुवीक्ष्य स्यादब्धेरुत्तरङ्गता । नारीमुखेन्दुकोटीभिर्यत्र सा वचनाऽतिगा । / 2 / 28 ॥ नानेन महता सार्द्ध स्पर्धा युक्तेति चिन्तयन् । यस्मै किमब्धिरागत्य ददौ दुहितरं निजाम् ॥ 2 / 29 ॥ यत्र भान्ति गरीयांसः प्रासादाः पर्वता इव । शृङ्गाग्रसञ्चरन्मेघघटाघटितविस्मयाः ॥ 2 ॥ 30 ॥ चैत्यस्फटिकभित्तीनां शुभैः प्रसृमरैः करैः । वर्द्धमानेक्ष्यते यत्र तिथिष्वेकैव पूर्णिमा ॥ 31 ॥ दृष्ट्वा स्वर्णघटान् यत्र चैत्यचूलावलम्बिनः । मन्यन्ते स्व:स्त्रियो मुग्धाः शतसूर्यं नभस्तलम् ॥ 2 ॥ 32 ॥ यत्प्रासादोच्चदेशेषु प्रच्छनस्वप्रियाधिया । . आश्लिष्यन्ति सुराः स्नेहविशाला: शालभञ्जिकाः ॥ 2 ॥ 33 ॥ भान्ति यत्र स्त्रियः श्रोणि-नवलम्बितमेखलाः । दृश्यन्ते जातु ? नो दोषानवलम्बितमे खला: ॥ 2 ॥ 34 ॥ 284 Page #294 -------------------------------------------------------------------------- ________________ // 2 // 35 // // 2 / 36 // // 2 // 37 // // 2 // 38 // // 2 / 39 // दधते सुधियो लोका न यत्रासारसाहसम् । कुर्वते धुसदां दीना न यत्रासारसाहसम् यत्र व्ययो दिनस्यासीन वेत्यरुचिराजितः । यद्वने स्वर्जनो नासीनवेत्यरुचिराजितः तत्र त्रस्तकुरङ्गशावकदृशां नेत्राञ्चलैः पूरितस्मेराम्भोरुहतोरणस्पृहगृह-स्वेच्छापरैर्नागरैः । शोभाशालिनि सज्जनादृतलसच्छार्दूलविक्रीडितक्रीडासज्जकविप्रपञ्चितगुणे श्रीद्वीपसद्बन्दिरै भ्रमसंरम्भभृद्यानपात्रोपममुपाश्रयम् । समुद्रव्यवधि केतुमिवेष्टस्य बिभर्ति यत् संरक्ष्यन्ते स्वरेणैव यत्र लोका: कलिप्रियाः । . ऋषिस्थानमिदं मुख्यमित्येवाहुविशारदाः स्पर्धानुबन्धतो यत्र मल्लयुद्धविधित्सया । . आह्वयन्ति सुरावासानुत्पताकाकरा गृहाः । त्रिलोकीलोकसन्त्रासहरणायेव निर्मिता । यत्र चैत्यत्रयी भाति व्यक्तरत्नत्रयीमयी तस्मात् सिद्धपुरद्रङ्गाद्रामासङ्गोल्लसज्जनात् । आनन्दकन्दलोद्भेद-लसद्रोमाञ्चकञ्चुकः स्नेह-विस्मेरनयनो भक्तिसम्भ्रमभासुरः । / विनयादिगुणव्यासोल्लसत्सम्बन्धबन्धुरः त्र्न्निप्र्मिताव्र्तेराव्तेर्भिव्न्द्य् च । विज्ञप्तिं कुरुते व्यक्तां नयादिविजयः शिशुः यथाकृत्यमिह प्राच्य-शैल-चूलावलम्बिनि । भानौ भगवतीसूत्र-स्वाध्यायार्थ-विवेचने . 285 ॥ 2 / 40 // // 2 / 41 // // 2 / 42 // // 2 / 43 // // 2 / 44 // // 2 / 45 // Page #295 -------------------------------------------------------------------------- ________________ प्रस्तुताध्ययनग्रन्थाध्यापनाद्येककर्मणि । प्रवर्तमाने सम्प्राप्तं पर्व पर्युषणाभिधम् ॥ 2 / 46 ॥ तत्रापि पटहोद्घोषैः पापध्वंसपुरस्सरम् । दिनेषु पञ्चसु श्रीमत्कल्पसूत्रस्य वाचनम् ॥ 2 / 47 ॥ मासार्द्धमासमुख्यानां तपसां पारदर्शनम् । षद्विषादिकसङ्ख्यानां महाधीरनिदर्शनम् ॥ 248 ॥ साधर्मिक-जनानाञ्च वात्सल्यकरणं मिथः । दीनानाथादिवर्गस्य वाञ्छाधिकसमर्पणम् ॥ 2 ॥ 49 ॥ एवमादि स्फुरद्धर्मकृत्यस्फातिमशिश्रियंत् । श्रूयते च जिनेन्द्राणां श्रीपूज्यानाञ्च भक्तितः ॥ 2 ॥ 50 ॥ यः सूत्रसिन्धुशीतांशुरुत्सूत्राम्भोधिकुम्भभूः । वन्दामहे वयं तस्य चरणाम्भोजयामलम् ॥ 351 ॥ उत्सूत्राम्भोनिधौ यस्योपदेशो वडवानलः । षट्त्रिंशद्गुणषट्त्रिंशद् गुणाढ्यं तं गुरुं श्रये ॥ 352 सूत्रारामसुधावृष्टिर्देशना यस्य पेशला । उत्सूत्राम्भोधिकल्पान्तवातोमि तं गुरुं श्रये . ॥ 353 ॥ उत्सूत्राब्धिगतां लङ्कां मिथ्यामतिमुवोष यः । गुरुर्दाशरथिः क्लेश-पाशच्छेदाय सोऽस्तु वः ॥ 354 ॥ क्षारं मत्वा वचश्चित्रमुत्सूत्राम्भोनिधेः पयः । उपेक्षते स्म यः साक्षात्स एव गुरुरस्ति नः ॥ 355 ॥ नोर्जितं गर्जितं मेने वल्गु वा वीचिवल्गनम् । . उत्सूत्राम्भोनिधेर्येन स गुरुर्जगतोऽधिकः ॥ 356 ॥ यत्सूत्र-कुलिशच्छिन्नपक्षाः कुमतपर्वताः । उत्सूत्राम्भोनिधौ पेतुर्गुरुरिन्द्रः स वः श्रिये - ॥ 3 / 57 ॥ 286 Page #296 -------------------------------------------------------------------------- ________________ // 358 // // 3 / 59 // // 360 // // 3 // 61 // / / 3 / 62 // // 3 // 63 // उत्सूत्राब्धि-पतज्जन्तु-जाताभ्युद्धरणक्षमा देशना नौरभूद्यस्यं तं गुरुं समुपास्महे सिद्धान्तनीतिजाह्नव्यां यो हंस इव खेलति । गुरौ दोषा न लक्ष्यन्ते तत्र खे लतिका इव सूत्रस्थितिर्मनो यस्य जागुलीवाधितिष्ठति । पराभवितुमेनं न प्रभवन्ति रिपूरगाः वान्तमोहविषस्वान्त-कान्तशान्तरसस्थितिः । हताघध्वान्तसिद्धान्त-नीतिभृज्जयताद् गुरुः न्यायारामसुधाकुल्याः कुनीतिविपिनप्लुषः । देशनाः क्लेशनाशाय सद्गुरोर्गुणशालिनः ब्रह्माण्डभाण्डे तेजोऽग्नि-तप्ते यस्य यश: पयः । . उत्फेनायितमेतस्य बुबुदास्तारका बभुः कर्तुं कः शक्नुयाद् यस्योकेशवंशस्य वर्णनम् । ... समुद्रवदमुद्र श्रीरगाधः श्रूयते च यः योऽतिस्वच्छस्य गच्छस्य महापदमशिश्रियत् । अदृष्टशुभसन्तान-प्रथमानमहोभरः लक्ष्यन्ते कुशलोदर्का यस्य स्वान्तमनोरथाः । गिरामपीह सम्पर्कास्तर्का एवं न साक्षिणः । यत्सुदर्शनभृत्ख्याते र्सेनानुमिमीम्हे। . कलिपाथोधिमग्नाया उद्दिधीर्षा भुवो ध्रुवम् रत्नानीव पयोराशेवियतस्तारका इव । गणनायां समायान्ति गुणा यस्य न कहिचित् हृदयं ज्ञानगम्भीरं वपुर्लावण्य-पावनम् । गजितेनोर्जिता वाणी यस्य किं विस्मयाय न ॥ 364 ॥ ॥ 3 / 65 // // 3 // 66 // // 3 / 67 // // 3268 // // 3 / 69 // 287 Page #297 -------------------------------------------------------------------------- ________________ // 372 // युक्तरूपमिदं यस्मिन् ज्ञानाद्वैतावलम्बिनि । ख्यातिस्फातिमनिर्वाच्यां गाहन्ते निखिला गुणाः ॥ 370 ॥ यस्य ध्यानानुरूप्येण ध्येयता विदुषामभूत् । व्यक्ता सेयं समापत्तिः पातञ्जलमताश्रिता ॥ 371 ॥ यस्याप्रतिहतेच्छस्य क्षमाकर्तृत्वहेतुतः । ईश्वरत्वं न कैरिष्टं योगवैशेषिकैरिव यन्मनोवैभवं ब्रूते मीमांसामांसलो न कः । स्वतन्त्रां प्रकृति यस्य सांख्यः को नाभिमन्यते ॥ 373 ॥ इत्थं षड्दर्शनाराम-प्रसरत्कीर्तिसौरभः । यः प्रतापप्रथाशाली शोभते स्फारगौरवः ॥ 3 / 74 ॥ अमूदृशाचार्य-समूहवर्यहर्यक्षचर्या-विहितानुवादैः । सदाऽवधार्या हृदि सुप्रसादैः, श्रीपूज्यपादैः प्रणतिस्त्रिसन्ध्यम् 36 वाचकविनीतविजया विधृतमहागच्छभारविनियोगाः । वर्द्धमानरसविबुधाः, प्रत्यग्रसपर्यया वर्याः .. ॥ 476 ॥ जसविजयाख्या विबुधा, अमरविजयसंज्ञकास्तथा विबुधाः । रामविजय-बुधयुगली, परेऽपि ये पूज्यपदभक्ताः ॥ 477 ॥ साध्वीवर्गश्च तथा प्रमुखः शमरसपटूकृतस्वान्तः । क्रमशः प्रमोदनीये नत्यनुनती तेषु सर्वेषु ॥ 478 ॥ जसविजयाख्या विबुधाः, सत्यविजयसंज्ञकास्तथा गणयः । भीमविजयाख्यगणयो, हर्षविजयसंज्ञका गणयः ॥ 479 ॥ चन्द्रविजयाख्यगणयस्तत्त्वविजयसंज्ञकास्तथा गणयः । लक्ष्मीविजया गणयो, वृद्धिविजयसंज्ञका गणयः ॥ 480 ॥ चन्द्रविजयाख्यगणयः, पूज्यपदानुपनमन्ति भावेन । प्रणमति सङ्घोऽप्यखिलस्तदेतदखिलं हृदि निधेयम् ॥ 481 ॥ 288 Page #298 -------------------------------------------------------------------------- ________________ स्खलितमिहाज्ञानभवं होतव्ये ज्ञानपावके दीप्ते । ज्ञानाद्वैतनयदृशां प्रतिभात्यखिलं जगद्ज्ञानम् . ॥ 482 ॥ ज्ञानक्रियासमुल्लसदनुभवदीपोत्सवाय भवतु सदा । श्रीपूज्यचरणभक्त्या लिखितो दीपोत्सवे लेखः ॥ 483 ॥ हृद्यैस्तात्कालिकैः पद्यैः स्तवः परिणतो ह्ययम् । साक्ष्येव केवलं तस्मिन् ज्ञानात्माऽस्मीति मङ्गलम् ॥ 484 ॥ ॥nyaaykhnnddkhaady'prnaamaamhaaviirstvH|| ऐंकारजापवरमाप्य कवित्ववित्त्व-वाञ्छासुद्रुमुपगङ्गमभङ्गरङ्गम् । सूक्तैर्विकासिकुसुमैस्तव वीरशम्भो-रम्भोजयोश्चरणयोर्वितनोमि पूजाम् स्तुत्या गुणाः शुभवतो भवतो न के वा, देवाधिदेव ! विविधातिशयर्द्धिरूपाः तर्कावतारसुभगैस्तु व्चोभिरेभिस्त्व्द्वाग्गुन्न्स्तुतिर्नुत्त्र्भाग्य्ल्भ्या॥ 2 ॥ नैरात्म्यदृष्टिमिह साधनमाहुरेके सिद्ध: परे पुन्र्नाविल्मात्म्बोध्म्। तैस्तैर्नयैरुभयपक्षसमापि ते वा-गाद्यं निहन्ति vishdvyvhaardRssttyaa||3|| आत्मा न सिद्ध्यति यदि क्षणभङ्गबाधान्नैरात्म्यमाश्रयतु त्द्भ्व्दुक्तिबाह्य्ः। व्याप्त्यग्रहात् प्रथमतः क्षणभङ्गभङ्गे शोकं स भूमिपतितोभयपाणिरेतु सामर्थ्यतद्विरहरूपविरुद्धधर्मसंसर्गतो न च घटादिषु भेदसिद्धेः । व्याप्तिंग्रहस्तव परस्य यतः प्रसङ्गव्यत्यासवोर्बहुविकल्पहतेरसिद्धिः सामर्थ्यमत्र यदि नाम फ्लोप्धान्-मापाद्य्साध्य्विभिदाविर्ह्स्त्दानीम्। इष्टप्रसिद्ध्यनुभवोपगमस्वभाव-व्याघात इच्छति परो यदि योग्यतां च न त्वद्रुहो भवति चेप्सितसाध्यसिद्धि-मुख्यात् स्म्र्थ्विस्स्य्व्य्व्हार्तोऽपि। भूम्ना स जन्मविषयोऽपि हि योग्यतोत्थो,व्याप्तिस्तु हेतुसहकारिविशेषलभ्या 289 Page #299 -------------------------------------------------------------------------- ________________ एतावतैव हि परप्रकृतप्रसङ्ग-भङ्गेन सिद्ध्यति कथाश्रितपूर्वरूपम् । शिष्यैविधेयमुचितं विशदस्वभाव-प्रश्नोत्तरं तु तव देव ! नयप्रमाणैः8 स्याद्वादनाम्नि तव दिग्विजयप्रवृत्ते, सेनापतौ जिनपते ! न्य्सार्व्भौम्!| नश्यन्ति तर्कनिवहाः किमु नाम नेष्टा-पत्तिप्रभूतबलपत्तिपदप्रचारात् ॥ 9 ॥ जात्यन्तरेण मिलितेन विभो ! समर्थे, क्षेपो न युज्यत इति क्स्स्न्निक्त्व्सिद्धिः। जात्यन्तराननुभवादपि च प्रवृत्तिः, सामान्यतो हि घटते फलहेतुभावात् सङ्ग्राहकेतरविकल्पहतिश्च तत्र, व्यक्तौ विरोधगमने व्यवहारबाधः । व्यावृत्तयोऽप्यनुहरन्ति निजं स्वभाव-माकस्मिकव्यसनिता द्विषतां तवाहो आकस्मिकत्वमपि तस्य भयाय न स्यात्,स्याद्वांदमन्त्रमिह यस्तव बम्भणीति यत् साधनं यदपि बाधनमन्यदीयाः, कुर्वन्ति तत् तव पितुः पुरतः शिशुत्वम् एकत्र नापि करणाकरणे विरुद्धे, भिन्नं निमित्तमधिकृत्य विरोधभङ्गात् । एकान्तदान्तहृदयास्तु यथाप्रतिज्ञं, किञ्चिद्वदन्त्यसुपरीक्षितमत्वदीयाः ॥ 13 ॥ काले च दिश्यपि यदि स्वगुणैविरोधो,बाह्यो न कोऽपि हि तदा व्यवतिष्ठतेऽर्थः सौत्रान्तिको व्यवहरेत् कथमित्थमुच्चै-र्न त्वन्मतद्रुहमहो वृणुते जयश्री: तस्य त्वदागममृते शुचियोगयोगा-चारागमं प्रविंशतोऽपि न साध्यसिद्धिः तत्रापि हेतुफलभावमते प्रसङ्गा-भङ्गात्तदिष्टिविरहे स्थिरबाह्यसिद्धेः ॥ 15 ॥ देशे स्वभावनियमाद्यदि नापराधः, कालेऽपि मास्तु स निमित्तभिदानुचिन्त्या । तैस्तैर्नयैर्व्यवहतिर्यदनन्तधर्मक्रोडीकृतार्थविषया भवतो विचित्रा ॥ 16 ॥ यत् कारणं जनयतीह यदेकदा यत्, तत्सर्वदैव जनयेन्न किमेवमादि । प्राक्पक्षयोः कलितदोषगणेन जाति-व्यक्त्योनिरस्यमखिलं भवतो नयेन तस्यैव तेन हि समं सहकारिणा च, सम्बन्धतद्विरहसंघटनाविरोधः । ध्वस्तस्तवैव जिनराज ! नयप्रमाणइ- स्यात् प्रभुः कथमपि क्षणिकत्वसिद्ध्यै 290 Page #300 -------------------------------------------------------------------------- ________________ व्याप्त्यप्रदर्शनमिदं व्यतिरेकसिद्धा-वप्युच्चकैः क्षतिकरं त्वदनाश्रवस्य । श्वासादिकं ज्वर इवात्रं च पक्षहेतु-दृष्टान्तसिद्धिविरहादधिकोऽपि दोषः आदाय सत्त्वमपि न क्रमयोगपद्ये नित्यानिवृत्त्य बिभृतः क्षणिके प्रतिष्ठाम् यन्न त्वदीयनयवाग्नगरीगरीयश्चित्रस्वभावसरणौ भयतो निवृत्तिः॥20॥ नाशोऽत्र हेतुरहितो ध्रुवभावितायास्तेनागतं स्वरसतः क्षणिकत्वमर्थे । इत्येतदप्यलमनल्पविकल्पजालैरुच्छिद्यते तव nyprtibnditshc॥21|| द्रव्यार्थतो घटपटादिषु सर्वसिद्ध-मध्यक्षमेव हि तव स्थिरसिद्धिमूलम् । तच्च प्रमाणविधया तदिदन्त्वभेदा-भेदावगाहि नयतस्तदभेदशालि 22 त्वच्छासने स्फुरति यत् स्वरसादलीका-दाकारतश्च परतोऽनुगतं तु बाह्यम् आलम्बनं भवति सङ्कलनात्मकस्य, तत्तस्य न त्वतिविभिन्नपदार्थयोगात् तद्भिन्नतामनुभवस्मरणोद्भवत्वाद्, द्रव्यार्थिकाश्रयतयेन्द्रियजाद्विति । भेदे स्फुरत्यपि हि यद् घटयेदभिन्नं भेदं निमित्तमधिकृत्य तदेव मानम् दृष्टा सुधीभिरत एव घटेऽपि रक्ते श्यामाभिदाश्रयधियो भजना प्रमात्वे । सा निनिमित्तकतयाध्यवसाय एव, न स्यात् तदाश्रयणतस्तु तथा यथार्था स्वद्रव्यपर्ययगुणानुगता हि तत्ता, तद्व्यक्त्यभेदमपि तादृशमेव सूते । संसर्गभावमधिगच्छति स स्वरूपात्, सा वा स्वतः स्फुरति तत्पुनरन्यदेतत् पर्यायतो युगपदप्युपलब्धभेदं, किं न क्रमेऽपि हि तथेति vicaarshaalii। स्याद्वादमेव भवतः श्रयते स भेदा-भेदक्रमेण किमु न स्फुटयुक्तियुक्तम् तद्धेम कुण्डलतया विगतं यदुच्चै-रुत्पन्नमङ्गदतयाऽचलितं स्वभावात् लोका अपीदमर्नुभूतिपदं स्पृशन्तो न त्वां श्रयन्ति यदि तत्तदभाग्यमुग्रम् स्वद्रव्यतां यदधिकृत्य तदात्मभावं, गच्छत्यदः कथमहो प्र्जात्य्भिन्न्म्। तात्पर्यभेदभजना भवदागमार्थः, स्याद्वादमुद्रितनिधिः सुलभो न चान्यैः सामान्यमेव तव देव तदूर्ध्वताख्यं, द्रव्यं वदन्त्यनुगतं क्रमिकक्षणौघे । एषैव तिर्यगपि दिग् बहुदेशयुक्त, नात्यन्तभिन्नमुभयं प्र्तियोगिन्स्तु॥30॥ 21 Page #301 -------------------------------------------------------------------------- ________________ सम्बन्ध एव समवायहतेर्न जाति-व्यक्त्योरभेदविरहेऽपि च धर्मिक्लप्तौ स्याद् गौरवं ह्यनुगतव्यवहारपक्षे-'न्योन्याश्रयोऽनुगतजातिनिमित्तके च जातेहि वृत्तिनियमो गदितः स्वभावाज्जाति विना न च ततो व्यवहारसिद्धिः उत्प्रेक्षितं ननु शिरोमणिकाणदृष्टेस्त्वद्वाक्यबोधरहितस्य न किञ्चिदेव ॥ 32 ॥ भेदग्रहस्य हननाय य एव दोषः, प्रोक्तः परैस्तव मते ननु सोऽप्यभेदः । त्वदृष्टवस्तुनि न मोघमनन्तभेदाभेदादिशक्तिशबले किमु दोषजालम् एवं त्वभिन्नमथ भिन्नमसच्च सच्च, व्य्क्त्यात्म्जातिर्च्नाव्द्नित्य्नित्य्म्। बाह्यं तथाऽखिलमपि स्थितमन्तरङ्गं नैरात्म्यतस्तु न भयं भवदाश्रितानाम् आत्मा तु तादृगपि मुख्यतयाऽस्ति नित्य-स्तद्भावतोऽव्ययतया गगनादिवत्ते चिन्मात्रमेव तु निरन्वयनाशि तत्त्वं, कः श्रद्दधातु यदि चेतयते सचेताः इष्टस्त्वया नु परमार्थसतोरभेदो'-भिन्नैकजात्यमुत vedyavidhema'SAtvam / इत्थं विचारपदवीं भवदुक्तिबाह्यो, नीतो न हेतुबलमाश्रयितुं स्म्र्थ्ः॥36॥ आद्ये ह्यसिद्धिसहितौ व्यभिचारबाधौ स्यादप्रयोजकतया च ह्तिद्धितीये। शून्यत्वपर्यवसितिश्च भवेत्तृतीये स्याद्वादमाश्रयति चेद् विजयेत वादी धीग्राह्ययोर्नहि भिदास्ति सहोपलम्भात्, प्रातिस्विकेन परिणामगुणेन भेदः इत्थं तथागतमतेऽपि हि सप्तभङ्गी, सङ्गीयते यदि तदा न भवद्विरोधः स्याद्वाद एव तव सर्वमतोपजीव्यो, नान्योऽन्यशत्रुषु नयेषु नयान्तरस्य । निष्ठा बलं कृतधिया क्वच नापि न स्व-व्याघातकं छलमुदीरयितुं च युक्तम् कः कं समाश्रयतु कुत्र नयोऽन्यतर्कात्, प्रामाण्यसंशयदशामनुभूय भूय्ः। ताटस्थ्यमेव हि नयस्य निजं स्वरूपं, स्वार्थेष्वयोगविरहप्रतिपत्तिमात्रात् त्यक्तस्वपक्षविषयस्य तु का वितण्डा, पाण्डित्यडिण्डिमडमत्करणेऽन्यनिष्ठ नग्नस्य नग्नकरतोऽपरनग्नशीर्षे, प्रक्षेपणं हि रजसोऽनुहरेत्तदेतत् ॥ 41 देशेन देशदलनं भजनापथे तु त्वच्छासने निजकरण मलापनोदः । व्याघातकृन्न भजनाभजना जनाना-मित्थं स्थितौ शबलवस्तुविवेकसिद्धेः 292 Page #302 -------------------------------------------------------------------------- ________________ नोच्चैबिभेति यदि नाम कृतान्तकोपा-दुत्प्रेक्ष्य कल्पयति भिन्न्प्दार्थ्जाल्म्। चित्रस्थले स्पृशति नैव तवोपपत्तिं तत्किं शिरोमणिरसौ वहतेऽभिमानम् साङ्ख्यः प्रधानमुपयंत्रिगुणं विचित्रां, बौद्धो धियं विशदयन्नथ गौत्मीय्ः। वैशेषिकश्च भुवि चित्रमनेकमेकं, वाञ्छन् मतं न तव निन्दति चेत् सलज्जः अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्याभावं प्रकल्प्य च कथं न शिरोमणे ! त्वम् । स्याद्वादमाश्रयसि सर्वविरोधिजैत्रं, ब्रूमः प्रसार्य निजपाणिमिति त्वदीयाः ॥ 45 ॥ विश्वं ह्यलीकमनुपाख्यमलं न बौद्ध ! सोढुं विचारमिति जल्पसि यद्विचारात् कः कीदृगेष इति पृष्ट इह त्वदीयैर्यद्वक्ति तद्बठर! भौत्विचार्क्ल्प्म्॥46॥ बाह्ये परस्य न च दूषणदानमात्रात् स्वामिन् जयो भवति येन न्य्प्र्मान्नैः। प्राज्ञैः कृतैव वसुधावयविप्रसिद्धिदृक्सङ्क्रमादवतरन्ति न दूंषणानि ॥ 47 ॥ ज्ञानाग्रहावृतिनिरावृतिसप्रकम्पाकम्पत्वरक्तिमविपर्ययतन्निदानैः । तद्देशतेतरसभागविभागवृत्तिचित्रेतरैरवयवी न हि त्त्त्व्तोऽन्य्ः॥ 48 ॥ दृष्टो ह्यदृष्ट इति को निरपेक्षमाह, देशावृतौ स्फुटमनावृत एव देशी । देशे चलत्यपि चलत्वमसौ न धत्ते, देशभ्रमादवयवी भ्रमभाजनं नो 49 संयोगतद्विरहयोश्च गतिः प्रकारभेदेन तन्निलयतातदभावयोश्च । वृत्तिः स्वरूपनिरतैव च चिनमेकमित्यादि ते नयमतं समयाब्धिफेनः नाणोरपि प्रतिहतिश्च समानयोगक्षेमत्वतः किल धियेति न बाह्यभङ्गः । योग्या च नास्ति नियतानुपलब्धिरुच्चै रात्म्यमित्युपहतं नयवल्गितैस्ते स्याद्वादतस्तव तु बाह्यमथान्तरङ्ग, सल्लक्षणं शबलतां न जहाति जातु । एकत्वमुल्लसति वस्तुनि येन पूणे, ज्ञानाग्रहादिकृतदैशिकभेद एव 52 देशेन दृष्ट इह यः स मया न दृष्टो, देशेन चेति विशदव्यवहार एषः । संयोगतद्विरहवन्ननु देशभेदादेकत्र देशिनि विरुद्धनिवेशमाह ॥ 53 ॥ 293 Page #303 -------------------------------------------------------------------------- ________________ यद्गृह्यते तदिह वस्तु गृहीतमेव तद्गृह्यते च न च यत्तु गृहीत्मास्ते। इत्थं भिदामपि स किं न विदांकरोतु यः पाठितो भवति लक्षणभङ्गजालम् तत्त्वं ह्यबुद्ध्यत शिशुर्भवतः किलेदं, षड्वार्षिकोऽपि भगवन्नतिमुक्तिकर्षिः जानन्ति ये न गतवर्षशतायुषोऽपि, धिक् तेषु मोहनृपतेः परतन्त्रभावम् आवृत्यनावृतिपदेऽपि समा दिगेषा, जात्यावृतौ भवति वैनयिकी कथं धीः । . चित्रा च जातिरवयव्यपि तद्वदेव, चित्रो भवन तनुते भुवि कस्य चित्रम् - . ॥ 56 ॥ एकत्र देशभिदयानुभवेन कम्पाकम्पावपि प्रकृतवस्तुनि भेदकौ स्तः । धीविप्लवोपगमतश्च न चेद्विभागसंयोगभेदपरिकल्पनया च दोस्स्ः॥57॥ न व्याप्यते यदि भिदाऽनुभवाश्रयत्वादेकत्र रक्तिमविपर्ययोविरोधः । सर्वत्र त्च्छ्ब्ल्ताप्र्तिब्न्ध्सिद्धिर्दुर्वादिण्कुम्भिम्द्म्र्द्न्सिण्ह्नाद्ः॥58॥ तद्देशतेतरपदेऽपि समा दिगेषा, चित्रेतरत्वविषयेऽप्ययमेव पन्थाः । द्रव्यैकतावदविमीततया प्रतीतेः, क्षेत्रकतापि न च विभ्रमभाजनं स्यात् sthuulaannubhedvdbhinnpraanpeksssdvyaapketrnissedhkshuunyvaadaaH| .. एतेन तेऽभ्युपगमेन हताः कथञ्चित्, त्वच्छासनं न खलु बाधितुमुत्सहन्ते एतेन ते गुणगुणित्वहतेनिरस्तं, नैरात्म्यमीश समयेऽनुपलब्धितश्च । आत्मा यदेष भगवाननुभूतिसिद्ध, एक्त्व्स्ण्व्लित्मूर्तिर्न्न्त्ध्र्मा॥61॥ भिन्नक्षणेष्वपि यदि क्षणता प्रकल्प्या, क्लुप्तेषु सास्त्विति जगत्क्षणिकत्वसिद्धिः । तद्र्व्यता तु विजहाति कदापि नो तत्सन्तानतामिति तवायमपक्षपातः ॥ 62 ॥ न द्रव्यमेव तदसौ समवायिभावात् पर्यायतापि किमु नात्मनि कार्यभावात् उत्पत्तिनाशनियतस्थिरतानुवर्ति, द्रव्यं वदन्ति भवदुक्तिविदो न जात्या 294 Page #304 -------------------------------------------------------------------------- ________________ नाशोद्भवस्थितिभिरेव समाहृताभि-द्रव्यत्वबुद्धिरिति सम्यगदीदृशस्त्वम् एकान्तबुद्ध्यधिमते खलु तद्विधानमात्मादिवस्तुनि विवेचकलक्षणार्थः नाशोद्भवस्थितिमति क्रमशो न शक्तो, द्रव्यध्वनिस्तदिह नो पृथ्ग्र्थ्ताभृत्। शब्दस्वभावनियमाद्वचने न भेदः स्वव्याप्यर्मिगबहुत्वनिराकृतेश्च 65 एकत्वसंवलितविध्यनुवादभावात्, बौद्धं बहुत्वमपि नो वचनात्ययाय । प्रत्येकमन्वयितयापि न तत्प्रसङ्गस्तात्पर्यसंघटितसन्निहिताश्रयत्वात् यद्वन्महेश्वरपदन्न विभिन्नवाच्यं, सर्वज्ञतादिषडवच्छिदया परेषाम् । द्रव्यध्वनिस्तव तथैव परं पदार्थवाक्यार्थभावभजना न परैः प्रदृष्टा 67 एवं च शक्तितद्वच्छिदयोभिदातो, द्रव्यध्वनेर्नयभिदैव विचित्रबोधः । काचित् प्रधानगुणभावकथा क्वचित्तु, लोकानुरूपनियतव्यवहारकी 68 द्रव्याश्रया विधिनिषेधकृताश्च भङ्गाः, कृत्स्नैकदेशविधया प्रभवन्ति सप्त आत्मापि सप्तविध इत्यनुमानमुद्रा, त्वच्छासनेऽस्ति विशदव्यवहारहेतोः शक्त्या विभुः स इह लोकमितप्रदेशो, व्यक्त्या तु krmkRtsauvshriirmaanH| यत्रैव यो भवति दृष्टगुणः स तत्र,कुम्भादिवद्विशदमित्यनुमानमत्र 70 स्वाहाभुजो ज्वलनमूर्ध्वमपि स्वभावात्,सम्बन्धभेदकलितादथवास्त्वदृष्टात् दिग्देशवर्तिपरमाणुसमागमोऽपि, तच्छक्तितो न खलु बाधकमत्र विद्मः मूर्त्तत्वसावयवतानिजकार्यभावच्छेदप्ररोहपृथगात्मकताप्रसङ्गाः । सर्पा इवातिविकरालदृशोऽपि हि त्व-त्स्याद्वादगारुडसुमन्त्रभृतां न भीत्यै स्युर्वैभवे जननमृत्युशतानि जन्मन्येकत्र पाटितशतावयवप्रसङ्गात् । चित्तान्तरोपगमतो बहुकार्यहेतुभावोपलोपजनितं च भयं प्रेस्साम्॥ 73 ॥ प्रत्यंशमेव बहुभोगसमर्थने तु, स्यात्संकरः पृथगदृष्टगवृत्तिलाभे । मानं तु मृग्यमियतैव हतश्च कायव्यूहोपि योगिषु तवागमिकैः परेषाम् नात्मा क्रियामुपगतो यदि काययोगः, प्रागेव को न खलु हेतुरदृष्टमेव । 295 Page #305 -------------------------------------------------------------------------- ________________ आद्ये क्षणेऽभ्यवहतिः किल कार्मणेन, . मिश्रात् ततो न तनुसर्गमिति त्वमोघम् ॥ 75 ॥ वीर्यं त्वया सकरणं गदितं किलात्म्-nyaalmbngrhnnstprinnaamshaali| तेनास्य सक्रियतया निखिलोपपत्तिस्त्वर्द्धषिणामवितों न तु बन्धाक्षा एकान्तनित्यसमये च तथेतरत्र, स्वेच्छावशेन बहवो निपतन्ति दोषाः । तस्माद् यथेश भजनोर्जितचित्पवित्रमात्मानमात्थ न तथा वितथावकाशः : एतादृगात्ममननं विनिहन्ति मिथ्याज्ञानं सवासनमतो na tdutthbndhH। कर्मान्तरक्षयकरं तु परं चरित्रं निर्बन्धमात्थ जिन ! साधु निरुद्ध्योग्म्॥781 ज्ञानं न केवलमशेषमुदीर्य भोगं, कर्मक्षयक्षममबोद्धृदशाप्रसङ्गात् । वैजात्यमेव किल नाशकनाश्यतादौ, तन्त्रं नयान्तरवशादनुपक्षयश्च 79 ज्ञानं क्रियेव विरुणद्धि ससंवरांशं, कर्म क्षिणोति च tapoM'zamanupravizya भोगः प्रदेशविषयो नियतो विपाके, भाज्यत्वमित्यनघ ! ते वचनं प्रमाणम् ज्ञानं प्रधानमिह न क्रियया फलाप्तिः, शुक्तावुदीक्ष्यत इयं रजतभ्रमाद्यत् आकर्षणादि कुरुते किल मन्त्रबोधो, होणेव दर्शयति तत्र न च क्रियास्यम् पश्यन्ति किं न कृतिनो भरतप्रसन्नचन्द्रादिषूभयविधं व्यभिचारदोषम् । द्वारीभवन्त्यपि च सा न कथञ्चिदुच्चैर्ज्ञानं प्रधानमिति सङ्गरभङ्गहेतुः सम्यक्त्वमप्यनवगाढमृते किलैतदभ्यासतस्तु समयस्य सुधावगाढम् । ज्ञानं हि शोधकममुष्य यथाञ्जनं स्यादक्ष्णो यथा च पयस: कतकस्य चूर्णम् । / 83 ॥ आसक्तिमांश्च चरणे करणेऽपि नित्यं, न स्वान्यशासनविभक्तिविशारदो यः । तत्सारशून्यहृदयः स बुधैरभाणि, ज्ञानं तदेकमभिनन्धमतः किमन्यैः ॥ 84 ॥ 26 ॥ 84 // Page #306 -------------------------------------------------------------------------- ________________ न श्रेणिकः किल बभूव बहुश्रुतर्द्धिः, प्रज्ञप्तिभाग् न न च वाच्क्नाम्धेय्ः। सम्यक्त्वतः स तु भविष्यति तीर्थनाथः, सम्यक्त्वमेव तदिहावगमात् प्रधानम् ॥ 85 ॥ भ्रष्टेन संयमपदादवलम्बनीयं, सम्यक्त्वमेव दृढमत्र कृतप्रसङ्गाः । चारित्रलिङ्गवियुजोऽपि शिवं व्रजन्ति,तद्वर्जितास्तु न कदाचिदिति प्रसिद्धिः ज्ञानी सुदृष्टिरपि कोऽपि तपो व्यपोह्य, दुष्कर्ममर्मदलने न कदापि शक्तः एतन्निकाचितमपि प्रणिहन्ति कर्मेत्यभ्यर्हितं भवति निर्वृतिसाधनेषु ॥ 87 ॥ सम्यक्क्रिया व्यभिचरेन फलं विशेषो, हेत्वागतो न परतोऽविनिगम्यभावात् न द्रव्यभावविधया बहिरन्तरङ्गभावाच्च कोऽपि भजनामनुपोह्य भेदः आकर्षणादिनियतास्ति जपक्रियैव, पत्युः प्रदर्शयति सा न मुखं परस्य । वैकल्पिकी भवतु कारणता च बाधे, द्वारित्वमप्युभयतो मुखमेव विद्मः सम्यक्त्वशोधकतयाधिकतामुपैतु, ज्ञानं ततो न चरणं तु विना फलाय । ज्ञानार्थवादसदृशाश्चरणार्थवादाः, श्रूयन्त एव बहुधा समये ततः किम्॥90॥ शास्त्राण्यधीत्य बहवोऽत्र भवन्ति मूर्खा, यस्तु क्रियैकनिरतः पुरुषः स विद्वान् । सञ्चिन्त्यतां निभृतमौषधमातुरं किं, विज्ञातमेव वितनोत्यपरोगजालम् ॥ 91 ॥ ज्ञानं स्वगोचरनिबद्धमत: फलाप्ति:कान्तिकी चरणसंवलितात् तथा सा। ज्ञातानि चात्र तरणोत्कनटीपथज्ञाश्चेष्टान्वितास्तदितरे च निदर्शितानि92 मुक्त्वा नृपो रजतकाञ्चनरत्नखानी-र्लाहाकरं प्रियसुताय यथा ददाति । तद्वद्गुरुः सुमुनये चरणानुयोगं, शेषत्रयं गुणतयेत्यधिका क्रियैव्॥93 प्रज्ञापनीयशमिनो गुरुपारतन्त्र्यं, ज्ञानस्वभावकलनस्य तथोपपत्तेः । ध्यान्ध्यं परं चरणचारिमशालिनो हि, शुद्धिः समग्रनयसङ्कलनावदाता94 20. Page #307 -------------------------------------------------------------------------- ________________ न श्रेणिकस्य न च सत्यकिनो न विष्णोः, सम्यक्त्वमेकममलं शरणं बभूव । चारित्रवर्जिततया कलुषाविलास्ते, प्राप्ता गतिं घनतमैर्निचितां तमोभिः ॥ 95 ॥ न ज्ञानदर्शनधरैर्गतयो हि सर्वाः, शून्या भवन्ति नृगतौ तु चरित्रमेकम् । न ज्ञानदर्शनगुणाढ्यतया प्रमादः कार्यस्तदार्यमतिभिश्चरणे क्दापि॥96 श्राद्धश्चरित्रपतितोऽपि च मन्दधर्मा पक्षं त्रयोऽपि कलयन्त्विह drshnsy। चारित्रदर्शनगुणद्वयतुल्यपक्षा दक्षा भवन्ति सुच्रित्र्प्वित्र्चित्ताः॥ 97 ॥ संज्ञानयोगघटितं शमिनां तपोऽपि श्रेण्याश्रयादिह निकाचितकर्महन्त । बाह्यं तपः परमदुश्चरमाचरध्वमाध्यात्मिकस्य तपसः प्रिबृण्ह्न्नार्थ्म्॥98 इत्थं विशिष्यत इदं चरणं तवोक्तौ, तैस्तैर्नयैः शिवपथे स्फुटभेदवादे । चिच्चारुतां परमभावनयस्त्वभिन्नरत्नत्रयीं गलितबाह्यकथां विधत्ते 99 अशुद्धिःशुद्धिं न स्पृशति वियतीवात्मनि कदाप्यथारोपात्कोपारुणिमकणिकाकातरदृशाम् । त्वदुक्ताः पर्याया घनतरतरङ्गा इव जवाद्विवर्त्तव्यावृत्तिव्यतिकरभृतश्चिज्जलनिधौ ॥ 100 ॥ न बद्धो नो मुक्तो न भवति मुमुक्षुर्न विरतो, न सिद्धः साध्यो वा व्युपरतविवर्त्तव्यतिकरः असावात्मा नित्यः परिणमदनन्ताविरतचि च्चमत्कारस्कारः स्फुरति भवतो निश्चयनये ॥ 101 ॥ दृशां चित्रद्वैतं प्रशमवपुषामद्वयनिधिः, प्रसूति: पुण्यानां गलितपृथुपुण्येतरकथः । फलं नो हेतु! तदुभयमथासावनुभयस्वभावस्त्वज्ज्ञाने जयति जगदादर्शचरितः ' ॥ 102 / / 298 Page #308 -------------------------------------------------------------------------- ________________ गुणैः पर्यायैर्वा तव जिन समापत्तिघटनादसौ त्वद्रूपः स्यादिति विशदसिद्धान्तसरणिः । अतस्त्वद्ध्यानायाध्ययनविधिनाम्नायमनिशं, समाराध्य श्रद्धां प्रगुणयति बद्धाञ्जलिरयम् ॥ 103 ॥ विवेकस्तत्त्वस्याप्ययमनघ सेवा तव भवस्फुरत्तृष्णावल्लीगहनदहनोद्दाममहिमा । हिमानीसम्पात: कुमतनलिने सज्जनदृशां, सुधापूरः क्रूरग्रहदृगपराधव्यसनिषु ॥ 104 ॥ कुतकैर्ध्वस्तानामंतिविषमनैरात्म्यविषयस्तवैव स्याद्वादस्त्रिजगदगदङ्कारकरुणा । इतो ये नैरुज्यं सपदि न गताः कर्कशरुजस्तदुद्धारं कर्तुं प्रभवति न धन्वन्तरिरपि ॥ 105 ॥ इदमनवमं स्तोत्रं चक्रे महाबल ! यन्मया, तव नवनवैस्तर्कोद्ग्राहै शं कृत्विस्म्य्म्। . तत इह बृहत्तर्कग्रन्थश्रमैरपि दुर्लभां, कलयतु कृती धन्यंमन्यो यशोविजयश्रियम् ॥ 106 / / स्थाने जाने नात्र युक्तिं ब्रुवेऽहं, वाणी पाणी योजयन्ती य्दाः। धृत्वा बोधं निर्विरोधं बुधेन्द्रास्त्यक्त्वा क्रोधं ग्रन्थशोधं कुरुध्व्म्॥107॥ प्रबन्धाः प्राचीनाः परिचयमिताः खेलतितरां, नवीना तर्काली हृदि विदितमेतत् कविकुले । असौ जैनः काशीविबुधविजयप्राप्तबिरुदो, मुदो यच्छत्यच्छः समयनयमीमांसितजुषाम् ॥ 1.08 ॥ . . . 288 Page #309 -------------------------------------------------------------------------- ________________ .. // 2 // // 4 // ||प्र्म्ज्योति:pnycviNshtikaa । ऐन्द्रं तत्परमं ज्योतिरुपाधिरहितं स्तुमः । उदिते स्युर्यदंशेऽपि, सन्निधौ निधयो नव ॥ 1 ॥ प्रभा चन्द्राऽर्कभादीनां, मितक्षेत्रप्रकाशिका । आत्मनस्तु परं ज्योति,-र्लोकालोकप्रकाशकम् । निरालम्बं निराकारं निर्विकल्पं निरामयम् । आत्मनः परमं ज्योति,-निरुपाधि निरञ्जनम् दीपादिपुद्गलापेक्षं, समलं ज्योतिरक्षजम् । निर्मलं केवलं ज्योति,-निरपेक्षमतीन्द्रियम् कर्मनोकर्मभावेषु जागरूकेष्वपि प्रभुः । तमसानावृतः साक्षी, स्फुरति ज्योतिषा स्वयंम् ॥ 5 ॥ परमज्योतिषः स्पर्शादपरं ज्योतिरेधते । यथा सूर्यकरस्पर्शात्, सूर्यकान्तस्थितोऽनलः ... ॥ 6 ॥ पश्यन्नपरमं ज्योतिविवेकादेः पतत्यधः । परमं ज्योतिरन्विच्छनाऽविवेके निमज्जति तस्मै विश्वप्रकाशाय, परमज्योतिषे नमः । केवलं नैव तमसः, प्रकाशादपि यत्परम् ॥ 8 ॥ ज्ञानदर्शनसम्यक्त्व,-चारित्रसुखवीर्यभूः । परमात्मप्रकाशो मे, सर्वोत्तमकलामयः ॥ 9 ॥ यां विना निष्फलाः सर्वाः कला गुणबलाधिकाः । आत्मधामकलामेकां तां वयं समुपास्महे ॥ 10 ॥ निधिभिनवभी र्त्नै,-shcturdshbhirpyho| न तेजश्चक्रिणां यत्स्यात्, तदात्माधीनमेव हि ॥ 11 ॥ ॥ 7 ॥ 300 Page #310 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // दम्भपर्वतदम्भोलि,-ज्ञानध्यानधनाः सदा । मुनयो वासवेभ्योऽपि, विशिष्टं धाम बिभ्रति श्रामण्ये वर्षपर्यायात्, प्राप्ते परमशुक्लताम् । सर्वार्थसिद्धदेवेभ्योऽप्यधिकं ज्योतिरुल्लसेत् विस्तारिपरमज्योति,-?तिताभ्यन्तराशयाः । जीवन्मुक्ता महात्मानो, जायन्ते विगतस्पृहाः जाग्रत्यात्मनि ते नित्यं, बहिर्भावेषु शेरते । उदासते परद्रव्ये, लीयन्ते स्वगुणामृते यथैवाभ्युदितः सूर्यः पिदधाति महान्तरम् । चारित्रपरमज्योति,-ओतितात्मा तथा मुनिः प्रच्छन्नं परतं ज्योति, रात्मनोऽज्ञानभस्मना । क्षणादाविर्भवत्युग्र, ध्यानवातप्रचारतः परकीयप्रवृत्तौ ये, मूकान्धबधिरोपमाः । स्वगुणार्जनसज्जास्तैः, परमं ज्योतिराप्यते . परेषां गुणदोषेषु, दृष्टिस्ते विस्स्दायिनी। स्वगुणानुभवालोकाद्, दृष्टिः पीयूषवर्षिणी स्वरूपादर्शनं श्लाध्यं, पररूपेक्षणं वृथा। एतावदेव विज्ञानं परंज्योति:प्रकाशकम् स्तोकमप्यात्मनो ज्योतिः पश्यतो दीपवद्धितम् । अन्धस्य दीपशतवत् परंज्योतिर्न बह्वपि समताऽमृतमग्नानां, समाधिधूतपाप्मनाम् । रत्नत्रयमयं शुद्धं, परं ज्योतिः प्रकाशते तीर्थंकरा गणधरा, लब्धिसिद्धाश्च साधवः । संजातास्त्रिजगद्वन्द्याः, परं ज्योतिष्प्रकाशतः ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 301 Page #311 -------------------------------------------------------------------------- ________________ // 24 // न रागं नापि च द्वेष, विषयेषु यदा व्रजेत् । . औदासीन्यनिमग्नात्मा, तदाप्नोति परं महः - विज्ञाय परमज्योति,-र्माहात्म्यमिदमुत्तमम् । यःस्थैर्यं याति लभते, स यशोविजयश्रियम् ॥ 25 ॥ ॥ 3 ॥ // 4 // ||prmaatmpnycviNshtikaa // . परमात्मा परं ज्योतिः, परमेष्ठी निरञ्जनः । अजः सनातनः शम्भुः, स्वयंभूर्जयताज्जिनः ॥ 1 ॥ नित्यं विज्ञानमानन्दं, ब्रह्म यत्र प्रतिष्ठितम् । . शुद्धबुद्धस्वभावाय, नमस्तस्मै परात्मने ॥ 2 ॥ अविद्याजनितैः सर्वे,-विकारैरनुपद्रुतः । व्यक्त्या शिवपदस्थोऽसौ, शक्त्या जयति सर्वगः यतो वाचो निवर्तन्ते, न यत्र मनसो गतिः । शुद्धानुभवसंवेद्यं, तद्रूपं परमात्मनः . न स्पर्शो यस्य नो वर्णो, न गन्धो न रसश्कृतिः । शुद्धचिन्मात्रगुणवान्, परमात्मा स गीयते माधुर्यातिशयो यद्वा, गुणौघः परमात्मनः । तथाऽऽख्यातुं न शक्योऽपि, प्रत्याख्यातुं न शक्यते ॥ 6 ॥ बुद्धो जिनो हृषीकेशः शम्भुर्ब्रह्मादिपूरुषः । इत्यादिनामभेदेऽपि, नाऽर्थतः स विभिद्यते धावन्तोऽपि नया नैके, तत्स्वरूपं स्पृशन्ति न । समुद्रा इव कल्लोलैः, कृतप्रतिनिवृत्तयः शब्दोपरक्ततद्रूप,-बोधकृन्नयपद्धतिः । निर्विकल्पं तु तद्रूपं, गम्यं नाऽनुभवं विना 302 ॥ 7 ॥ ॥ 8 // // 9 // Page #312 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // केषां न कल्पनादर्वी, शास्त्रक्षीरानगाहिनी । स्तोकास्तत्त्वरसास्वाद,-विदोऽनुभवजिह्वया जितेन्द्रिया जितक्रोधा, दान्तात्मानः शुभाशयाः । परमात्मगति यान्ति, विभिन्नैरपि वर्त्मभिः नूनं मुमुक्षवः सर्वे, परमेश्वरसेवकाः । दुरासन्नादिभेदस्तु, तद्भूत्यत्वं निहन्ति न नाममात्रेण ये दृप्ता, ज्ञानमार्गविवर्जिताः । न पश्यन्ति परात्मानं, ते घूका इव भास्करम् श्रमः शास्त्राश्रयः सर्वो, यज्ज्ञानेन फलेग्रहिः । ध्यातव्योऽयमुपास्योऽयं, परमात्मा निरञ्जनः नान्तराया न मिथ्यात्वं, हासो रत्यरती च न । न भीर्यस्य जुगुप्सा नो, परमात्मा स मे गतिः न शोको यस्य नो कामो, नाऽज्ञानाविरती तथा । नावकाशश्च निद्रायाः, परमात्मा स मे गतिः रागद्वेषौ hatau yena, jgttrybhyNkrau| . sa त्राणं परमात्मा मे, स्वप्ने वा जागरेऽपि वा उपाधिजनिता भावा, ये ये जन्मजरादिकाः । तेषां तेषां निषेधेन, सिद्धं रूपं परात्मनः अतद्व्यावृत्तितो भिन्नं, सिद्धान्ताः कथयन्ति तम् । वस्तुतस्तु न निर्वाच्यं, तत्स्वरूपं कथञ्चन . जानन्नपि यथा म्लेच्छो, न शक्नोति पुरीगुणान् । प्रवक्तुमुपमाऽभावात्, तथा सिद्धसुखं जिनः सुरासुराणां सर्वेषां, यत्सुखं पिण्डितं. भवेत् । एकत्राऽपि हि सिद्धस्य, तदनन्ततमांशगम् ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 303 Page #313 -------------------------------------------------------------------------- ________________ // 22 // // 23 // अदेहा दर्शनज्ञानो,-पयोगमयमूर्तयः । आकालं परमात्मानः, सिद्धाः सन्ति निरामयाः लोकाग्रशिखरारूढाः स्वभावसमवस्थिताः । भवप्रपञ्चनिर्मुक्ता, युक्तानन्ताऽवगाहनाः इलिका भ्रमरीध्यानाद्, भ्रमरीत्वं यथाऽश्नुते । तथा ध्यायन् परात्मानं, परमात्मत्वमाप्नुयात् परमात्मगुणानेवं, ये ध्यायन्ति समाहिताः । लभन्ते निभृतानन्दा,-स्ते यशोविजयश्रियम् ' ॥ 24 ॥ ॥ 25 // 304 Page #314 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः अ (संख्यया भागा विज्ञेयाः) अट्टरसहसशीलंगरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ति (5) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलकम् (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) . आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-1 (14) अप्पविसोहिकुलयं (7) / आराहणापडागा-2(14) अभव्यकुलकम् (7) आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) .. आ आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15) / आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15). आख्यानकमणिकोशः (8) इंद्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीषट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) उपदेशकल्पवल्लिः (11) Page #315 -------------------------------------------------------------------------- ________________ स. 8) उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) उपदेशचिन्तामणिः (10) उपदेशपद (1) उपदेशप्रदीपः (12) उपदेशरत्नकोशः (8) उपदेशरत्नाकरः (8) उपदेश( धर्म )रसायनरास:.(8) उपदेशरहस्यम् (4) उपदेशशतकम् (6) उपदेशसप्ततिका (8) उपदेशसप्ततिः (11) उपदेशसारः (11) . उपदेशामृताकुलकम् (7) उपधानविधिः-1 (10) उपधानविधिः-2 (10) उवएसचउक्ककुलयं-1 (7) उवएसचउक्कु लयं-2 (7) उवएसमाला (8) ऋ ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) अं अंगुलसत्तरी (13) क कथाकोषः (12) कथानककोशः (12) कर्पूरप्रकरः (12) कर्मप्रकृतिः (13) : कर्मविपाककुलकम् (7) कर्मविपाक्राख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) कम्मबत्तीसी (13) कविकल्पद्रुमः (18) कस्तूरीप्रकरः (12) कायस्थितिस्तोत्रम् (13). कालसप्ततिका (13) कालस्वरूपकुलकम् (7) कुमारविहारशतकम् (6; कूपदृष्टान्तविशदीकरणम् (5) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) क्षुल्लकभवावलि (13). एकविंशतित्रिंशिकाः (16) ऐन्द्रस्तुतयः (5) औ औष्ट्रिकमतोत्सूत्रोद्घाटन कुलकम् (7) खामणाकुलयं (1)(7) खामणाकुलयं (2)(7) Page #316 -------------------------------------------------------------------------- ________________ ग जिनबिम्बप्रतिष्ठाविधिः (10) गणधरसार्धशतकम् (6) जिनशतकम्-1 (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) जिनशतकम्-2 (6) गाङ्गेयभङ्गप्रकरणम्-2 (15). जीवजोणिभावणाकुलयं (7) गुणस्थानक्रमारोहः (13) जीवदयाप्रकरणं (8) गुणानुरागकुलकम् (7) जीवसमासः (13) गुरुगुणषत्रिंशत्षत्रिंशिकाकुलकम् (7) जीवादिगणितसंग्रहगाथाः (18) गुरुतत्त्वप्रदीपः (16) जीवानुशासनम् (14) गुरुतत्त्वविनिश्चयः (5) जीवानुशास्तिकुलकम् (7) गुरुदर्शनहर्षकुलकम् (7) जीवाभिगमसंग्रहणी (15) गुरुविरहविलापः (14) जैनतत्त्वसारः (16) गोडीपार्श्वस्तवनम् (5) जैनस्याद्वादमुक्तावली (16) गौतमकुलकम् (7) जोइसकरंडगं पइण्णयं (15) घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) चरणकरणमूलोत्तरगुण (18) तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) तपकुलकम् (7) चंदावेज्झयं पइण्णयं (15) / तित्थोगालीपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) . जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) - 3 Page #317 -------------------------------------------------------------------------- ________________ दर्शन नियमा कुलकम् (7) धर्मोद्यमकुलकम् (7) दानकुलकम् (7) धर्मोपदेशः (9). दानविधिः (10) धर्मोपदेशमाला (8) दानषट्त्रिंशिका (9) धम्मारिहगुणोवएसकुलयं (7) दानादिप्रकरणम् (12) धर्मोपदेशकुलकम् (7) दानोपदेशमाला (8) धम्मोवएसकुलयं (7) दीवसागरपन्नत्ति (15) धूर्ताख्यानम् (3) दृष्टान्तशतकम्-1 (6) . धूमावली (3) दृष्टान्तशतकम्-2 (6) ध्यानदीपिका (18) देवेन्द्रनरकेन्द्रप्रकरणम् (13) ध्यानशतकम् (6) देशनाशतकम् (6) देहकुलकम् (7) देहस्थितिस्तवः (13) . नन्दीश्वरस्तवः (13) नमस्कारस्तवः (18) " दंसणसुद्धिपयरणं (10). नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) द्वादशव्रतस्वरूपम् (10) नरभवदिटुंतोवण्यमाला (12) द्वादशाङ्गीपदप्रमाणकुलकम् (7) नवकारफलकुलकम् (7) नवतत्त्वभाष्यम् (13) . धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वम् (13) धर्मपरीक्षा (5) नवतत्त्वसंवेदनम् (13) धर्मबिन्दुः (3) नवपदप्रकरणम् (10) धर्मरत्नप्रकरणम् (10) नानाचित्तप्रकरणम् (3) धर्मरत्नकरण्डकः (11) नारीशीलरक्षाकुलकम् (7) धर्मविधिः (8) निगोदषट्त्रिंशिका (15) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) Page #318 -------------------------------------------------------------------------- ________________ न्यायावतारसूत्रवार्तिकम् (16) पौषधषट्त्रिंशिका (16) प. प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14.) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीपगरणं (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) . प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9). प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) प्राकृतसंवेगामृतपद्धति (14) पिण्डविशुद्धिः (10) . प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतिर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) . बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) * पुद्गलपरावर्तस्तवनम् (13) / बन्धषट्त्रिंशिका (15) पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वेप्रकरणे (5 पूजाविधिः (11) बन्धोदयसत्ता (13) पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) Page #319 -------------------------------------------------------------------------- ________________ यतिलक्षणसमुच्चयः (4) भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) . : 'भावप्रकरणम् (13) युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथाः (8) , युगपद्बन्धहेतुप्रकरणम् (13): म योगदृष्टिसमुच्चयः (3) मंगलकुलयं (7) योगप्रदीपः (12) मण्डलप्रकरणम् (18) योगबिन्दुः (3) . . मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभंगी (13) .रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) . ल मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) लध्वल्पबहुत्व प्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) / लोकतत्त्वनिर्णय (3) .. मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17). यतिदिनचर्या (10) . विचारसारः (17) . Page #320 -------------------------------------------------------------------------- ________________ शोकनिवारणकुलकम् (7) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) विजयप्रभसूरिस्वाध्यायः (5) विजयोल्लासमहाकाव्यम् (5) / विद्वद्गोष्ठी (12) विभक्तिविचारः (15) विरतिफलकुलकम् (7) विविधतपोदिनाङ्ककुलकम् (7) विवेककुलकम् (7) विवेकमञ्जरी (8) विशेष-णवतिः (15) विंशतिर्विशिकाः (3) . विषयविरक्तिकुलकम् (7) वीरस्तवः (15) वैराग्यकल्पलता (19+20) वैराग्यरसायनम् (8) / वैराग्यशतकम् (6) व्यवहारकुलकम् (7) व्याख्यानविधिशतकम् (6) श्राद्धदिनकृत्यम् (10) श्राद्धविधिः (10) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) श्रावकप्रज्ञप्तिः (10) श्रावकव्रतभङ्गप्रकरणम् (18) श्रीकान्तत्रविभ्रमसूत्रम् (18) श्रीमद्गीता-तत्त्वगीता (18) श्रुतास्वादः (8) श्रृङ्गारवैराग्यतरङ्गिणी (12) षट्स्थानकम् (13) घडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) षड्दर्शनपरिक्रमः (16) षड्दर्शनसमुच्चयः-1 (2) षड्दर्शनसमुच्चयः-2 (16) षद्रव्यसङ्ग्रहः (13) षड्विधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) षोडशकप्रकरणम् (3) शङ्केश्वरपार्श्वजिनस्तोत्रम् (5) / शङ्केश्वरपार्श्वनाथस्तोत्रम् (5) शद्वेश्वरपार्श्वनाथस्तोत्रम् (5) . शमीनपार्श्वस्तोत्रम् (5) शास्त्रवार्तासमुच्चयः (3) शीलकुलकम् (7) . शीलोपदेशमाला (8) . संग्रहशतकम् (6) संज्ञाकुलकम् (7) संज्ञाधिकारः (18) संबोधप्रकरणम् (2) संविज्ञसाधुयोग्यनियमकुलकम् (7) Page #321 -------------------------------------------------------------------------- ________________ संवेगकुलयं (7) सामाचारी (4) संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) / साम्यशतकम् (6)... संवेगरंगमाला (14) सारावलीपइण्णयं (15) संवेगामृत (18) सिद्धदण्डिकास्तवः (13) सङ्घस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) : . सन्देहदोलावली (16) . सिद्धसहस्त्रनामकोशः (5) सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतकम् (6) / सुभाषिताष्टकानि (12) . समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) सूक्तरत्नावली (12) समाधिशतक (6) सूक्तरत्नावली (12) .. समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसत्तरी प्रकरण (18) सम्मतिसूत्रम् (16.) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा: (15) सम्मत्तकुलयं-1 (7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविहीकुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) स्याद्वादकलिका (16) सम्यक्त्वपरीक्षा (16) सम्यक्त्वसप्ततिः (10). स्याद्वादभाषा (16) स्याद्वादमुक्तावली (16) सम्यक्त्वस्वरूपकुलकम् (7) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टक (3). सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिङ्गुलप्रकरणम् (12) सार्धमिकवाल्यकुलकम् (7) हृदयप्रदीपषत्रिंशिका (9) Page #322 -------------------------------------------------------------------------- ________________ शास्त्रसं शमाला ॥ OnOS009 9 10 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-3 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः-1 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः-2 शतकसंदोहः कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकस आयारसत्थणिअरो 11 आचारशास्त्रनिकस काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता-2 12