SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पुरिमड्डमणागयं च, एगासणं अणागयं, एगट्ठाणमणागयं, आयंबिलमणागयं, अभत्तट्ठमणागयं, चरिममणागयं च, अभिग्गहमणागयं, विगइच्चागमणागयं तथा अणागयमइक्कंतं, कोडिसहिअं, नियंटिअं, अणागारं, सागारं, निरवसेसं, परिमाणकडं, संकेअं; अद्धं ति) . अशुभलेश्यात्रिकरथः .. जो किण्हलेस मणसा, इत्थकहाई य अभिग्गहविवज्जं / .. पुढविजीए रक्खंतो, खंतिजुए साहू वंदामि // 15 // (परावर्तना :- नीललेस, काउलेस तथा वयसा, कायसा तथा भत्तक हाइ, देसक हाइ, रायक हाइ तथा अणभिगहवज्ज, अभिणिविसवज्जं, संसइयवज्जं, ऽणभोगविवज्जं तथा आउजीए, ... जणसंघे तथा समद्दवे, ....... अकिंचणि त्ति) . कामावस्थारथः जे कामरागरहिआ, मणसा देवेसु सदविसयम्मि / चिंतावत्थं ण गया, खंतिजुआ ते मुणी वंदे // 16 // (परावर्तना :- णेहराग०, दिट्ठिराग० तथा वयसा, तणुणा तथा मणुएसु, तिरिएसु, नरएसु तथा रूव०, रस०, गंध०, फास०. तथा पत्थावत्थं, सद्धावत्थं, संभरणं, विक्कवयं, लज्जाणासं पमायऽवत्थं, उम्मत्तयं, तब्भावयं, मरणाऽवत्थं (एतासामवस्थानां प्रवचनसारोद्धारटीकानुसारेणार्थः,) (1) अहो रूपादयस्तस्या गृह्या इत्यनुरागेण चिन्तनं चिन्ता (2) अदृष्टेऽपि रमण्यादौ श्रुत्वा तदभिलाषमात्रम्=प्रार्थः (3) तत्सङ्गमाभिलाषः श्रद्धाः (4) आलेख्यादौ तद्रूपदर्शनेनात्मनो विनोदनम् संस्मरणम् 158
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy