SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ // 42 // // 43 // // 44 // इदं सर्वं साम्यं तदपि तव तैर्नैव तुलनां सहर्ष भाषन्ते परमकंवयः कौतुकमदः अपारव्यापारव्यसनरसनिर्माणविलय- . स्थितिक्रीडाव्रीडा न खलु तव विश्वे विलसति / न कोपं नारोपं न मदमदिरोन्मादमनिशं न मोहं न द्रोहं कलयसि निषेव्योऽसि जगतः भवेद् भूतावेशः परतनुनिवेशः कथमहो ! परेषां संक्लेशः स्फुरति हि महामोहवशतः / न चेदेवं देवं यदि चपलयेन्नर्मरचना विलीना दीनासौ तदिह भुवनेऽधीरिमकथा त्वदौपम्यं रम्यं यदि हतधियो ! हन्त ! ददते परेषामुल्लेखात् प्रकृतहितदानस्य जगति। . न किं ते भाषन्ते विषतरुषु कल्पद्रुतुलनां प्रलापाः पापानां सपदि मदिरापानजनिताः निशाभ्यः प्रत्यूषे विफलबदरीभ्यः सुरतरौ विषेभ्यः पीयूषे चुलुकसलिलेभ्यो जलनिधौ / गिरिभ्यः स्वर्णाद्रौ करिणि हरिणेभ्यः खलु यथा तथान्येभ्यो नाथ ! त्वयि गुणसमृद्धरतिशयः मुखं ते निस्तन्द्रं जितसकलचन्द्रं विजयते कृपापात्रे नेत्रे हसितकजपत्रे विलसतः / त्वदको वामाक्षीपरिचयकलोज्झित इति प्रभो ! मूर्तिस्फूर्तिस्तव शमरसोल्लासजननी तरी संसाराब्धेर्भुवनभविनां निर्वृतिकरी सदा सद्यः प्रोद्यत्सुकृतशतपीयूषलहरी। . // 45 // // 46 // // 47 // 100
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy